डॉनल्ड ट्रम्प

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
डोनाल्ड ट्रम्प
डोनाल्ड ट्रम्प
45 वें राष्ट्रपति राष्ट्रपति
कार्यालये
20 जनवरी 2016 – 20 जनवरी 2020
पूर्वगमः बराक ओबामा
व्यक्तिगत विचाराः
जननम् (१९४६-२-२) १४ १९४६ (आयुः ७७)
न्यूयार्क , संयुक्त राज्य अमेरिका
राजनैतिकपक्षः रिपब्लिकन
पतिः/पत्नी मेलेनिया नॉस
अपत्यानि 3 बेटे और 2 बेटी
निवासः न्यूयॉर्क शहर
मुख्यशिक्षणम् व्हार्टन स्कूल ,यूनिवर्सिटी ऑफ़ पेनसिलवेनिया यू एस ए
धर्मः प्रेस्बिटेरियन
हस्ताक्षरम्

महामहिम डॉनल्ड ट्रम्प (जन्म - २४ जयेष्ठ शके १८६८) इत्ययम् अमेरिकासंयुक्तराज्यम् इति राष्ट्रस्य निर्वाचितः पञ्चचत्वारिंशत् राष्ट्रपतिः वर्तते। श्रीमन् ट्रम्प अमेरिकादेशस्य रिपब्लिकन राजनैतिकपक्षस्य नेता अस्ति । पूर्वं सः अमेरिकादेशस्य वार्त्तिक आसीत् । विश्वचूड़ामणि ट्रम्प शके १९३८ तमवर्षस्य कार्तिक मासस्य ८ दिनाङ्के राष्ट्रपतिनिर्वाचने विजयी अभूत् । तेन शक १९३८ वर्षस्य पौष मासस्य ३० दिनाङ्के शपथग्रहणं कृतम् ।

अमेरिकामातुः श्रेष्ठः पुत्रः डॉनल्ड ट्रम्प नवयुगक्रान्तिने सर्वेषां अमेरिकानाम् आधारभूतः मार्गदर्शकः च आसीत् । श्रीमद् डॉनल्ड ट्रम्प विश्वेश्वर जननायक महाचक्रवर्तिन मानवहृदयसम्राट इत्यादिनामभिः प्रसिद्धः ।

"https://sa.wikipedia.org/w/index.php?title=डॉनल्ड_ट्रम्प&oldid=406254" इत्यस्माद् प्रतिप्राप्तम्