तुलाराशिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तुला इत्यस्मात् पुनर्निर्दिष्टम्)


तुला द्वादश राशिनां मध्ये एक:। द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्[सम्पादयतु]

समत्वस्य सङ्केतरूपः तुलाराशिः । तुलायाः स्थालिकाद्वयम् इव उत्तमानुत्तमायाः निर्णयावसरे तुलाराशिः उत्तमन्यायाधीशवत् कार्यं करोति । विविधेशु अंशेषु सामरस्यानयनावसरे तुलाराशिः उत्तमं सामर्थ्यं प्रदर्शयति । तुलाराशिवताम् अपि अयं समत्वभावः विशेषतया भवति ।

अधिपतिः[सम्पादयतु]

वृषभ-तुलाराश्योः शुक्रः अधिपतिः । ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा गुरुः । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं सूक्तनिर्णयान् स्वीकुर्वन् समस्यानिरारणाय प्रयतमानः परोपकारस्वभावी अस्ति । वृषभराशिवन्तः समाजे प्रभाविजनैः सह उत्तमबान्धव्यं सम्पादयन्ति । तद्वारा स्वस्य अन्येषां च कार्याणि साधयन्ति । स्वस्य शक्तेः अपेक्षया अधिकं प्रचारं प्राप्नुवन्ति एते । कदाचित् अयं स्वभावः व्यतिरेकपरिणामं जनयेत् । समस्यापरिहरणे एतेषां सामर्थ्यम् अधिकम् इत्यतः सर्वेषां प्रीतिपात्रताम् आप्नुवन्ति ।

राशिभावः[सम्पादयतु]

तुलायाः सहजसप्तमभावः इति निर्दिश्यते । सर्वविधभागविषयाः तन्नाम जीवनसहचरी, वाणिज्ये सहभागः, स्नेहितैः सह सहभागः इत्यादयः अंशाः अत्र द्रष्टव्याः ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः[सम्पादयतु]

पुरुषजातिः, चरसंज्ञकः, वायुतत्त्वं, पश्चिमदिशः स्वामी, अल्पसन्ततिः, श्यामवर्णः, शीर्षोदयी, शूद्रसंज्ञकः, दिनबली, क्रूरस्वभावः, पाद तथा जलराशिः । अस्य प्राकृतिकस्वाभावः, विचारशीलः, ज्ञानप्रियः, कार्यसम्पादकः, राजनीतिज्ञश्च । शरीरजन्यप्रभावे नाभितोऽधः भागस्य विचारः क्रियते । अस्य स्वामी शुक्रः । यथा चोक्तम् –

शीर्षोदयी द्युवीर्याढ्यस्तथा शूद्रो रजोगुणी ।
शुक्रोऽधिपो पश्चिमेशो दुलो मध्यतनुर्द्विपात् ॥

स्म्बद्धानि अक्षराणि[सम्पादयतु]

तुलाराशौ चित्तायाः ३,४ पादौ स्वात्याः चत्वारः पादाः, विशाखायाः १,२,३ पादाः च भवन्ति इत्यतः रा, री, रू, रे, रो, ता, ती, तू, ते ... इत्येतानि अक्षराणि कन्यासम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्[सम्पादयतु]

येषां जन्मदिनम् सेप्टेम्बर्-मासस्य २४ दिनाङ्कतः अक्टोबर्-मासस्य २३ दिनाङ्कतः पूर्वं भवति तेषां तुलाराशिः ।

"https://sa.wikipedia.org/w/index.php?title=तुलाराशिः&oldid=478025" इत्यस्माद् प्रतिप्राप्तम्