थाईलेण्ड्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(थैलेण्ड् इत्यस्मात् पुनर्निर्दिष्टम्)

निर्देशाङ्कः : १५°२४′उत्तरदिक् १०१°१८′पूर्वदिक् / 15.4°उत्तरदिक् 101.3°पूर्वदिक् / १५.४; १०१.३

ราชอาณาจักรไทย (थाई)
राजाणाचक्र्दैय्
राजनाज्ञाचक्रदैय

दैयाधिराजयम्
दैयप्रदेश (थाईलेण्ड्) राष्ट्रध्वजः दैयप्रदेश (थाईलेण्ड्) राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
राष्ट्रगीतम्: เพลงชาติไทย
(संस्कृत: "दैयराष्ट्रगीतम्")

Location of दैयप्रदेश (थाईलेण्ड्)
Location of दैयप्रदेश (थाईलेण्ड्)

राजधानी क्रुङ देवमहानगरम् (बेङ्काक्)
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् क्रुङ देवमहानगरम् (बेङ्काक्)
देशीयता थाई
श्यामदेशीय (पुरातनम्)
व्यावहारिकभाषा(ः) थाई[१]
प्रादेशिकभाषा(ः)
  • इसन्
  • कम्-मुअङ्
  • पक्-तै
राष्ट्रीयभाषा(ः)
सर्वकारः
 - राजशासकः महावज्रालङ्करणः, राजाराम-दशम्
 - प्रधानमन्त्री श्रेष्ठा द्वीसिन
विधानसभा राष्ट्रियविधानसभा
निर्माणम्  
 - सुखोदयाधिराज्यम् १२३८–१४४८ 
 - अयुध्याधिराज्यम् १३५१–१७६७ 
 - थोनबुरीराज्यम् १७६७–१७८२ 
 - रत्तनकोशीनाधिराज्यम् ६ मेषायन १७८२ 
 - संवैधानिकराजतन्त्रम् २४ मिथुनायन १९३२ 
 - वर्तमान संविधानम् ६ मेषायन २०१७ 
विस्तीर्णम्  
 - आविस्तीर्णम् ५,१३,१२० कि.मी2  (५१तमः)
  १,९८,११५ मैल्2 
 - जलम् (%) ०.४ (२,२३० किमी)
जनसङ्ख्या  
 - २०२१स्य माकिम् ६,६१,७१,४३९ (२०तमः)
 - २०१०स्य जनगणतिः ६,४७,८५,९०९[२] (२१तमः)
 - सान्द्रता १३२.१/कि.मी2(८८तमः)
३४२/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) २०२२स्य माकिम्
 - आहत्य US$१.४७५ ट्रिलियन् (२३तमः)
 - प्रत्येकस्य आयः US$२१,०५७ (७६तमः)
राष्ट्रीयः सर्वसमायः (शाब्द) २०२२स्य माकिम्
 - आहत्य US$५२२.०१२ बिलियन्  (२३तमः)
 - प्रत्येकस्य आयः US$७,४४९ (८९तमः)
Gini(२०२०) ३५.० ()
मानवसंसाधन
सूची
(२०१९)
०.७७७ (मध्यम)(७९तमः)
मुद्रा पाद (฿) (THB)
कालमानः आईसीटी (UTC+७)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD
दूरवाणीसङ्केतः ++६६

श्यामदेशः (थाई: ประเทศไทย, दैय) उत राजनाज्ञाचक्रदैय (थाई: ราชอาณาจักรไทย) जम्बुद्वीपे विद्यमानः कश्चन देशः । अस्‍य अन्‍यत् नाम सियाम् अस्‍ति । अस्य राजधानी क्रुङ देवमहानगरम् (बेङ्काक्) अथवा पूर्णं नाम क्रुङ देवमहानगर अमररत्नकोसिन्द्र महिन्द्रायुध्या महातिलकभव नवरत्नराजधानीपुरीरम्य उत्तमराजनिवेशनमहास्थान अमरविमानअवतारस्थित शक्रदत्तियविष्णुकर्मप्रसिद्धि । एषः राष्ट्रः विश्वे क्षेत्रफलदृष्ट्या ५१ तमे स्थाने विद्यते । एतस्य राष्ट्रस्य धर्मः बौद्धधर्मः । अस्य उत्तरदिशि म्यान्मार (बर्मा)-लाओस-देशौ, पूर्वदिशि लाओस-कम्बोडिया-देशौ, दक्षिणदिशि दैयप्रदेश-खातं मलेशियादेशः च, पश्चिमदिशि अण्डमानसागरः, म्यान्मारदेशः च सन्ति । दैयप्रदेश-देशस्य दक्षिणपूर्वदिशि चम्पादेशेन (वियतनाम)-सह, दक्षिणपश्चिमदिशि इण्डोनेशिया-भारत-देशेन सह समुद्रीयसीमाः अपि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Thailand, The World Factbook.
  2. National Statistics Office, "100th anniversary of population censuses in Thailand: Population and housing census 2010: 11th census of Thailand". popcensus.nso.go.th.
"https://sa.wikipedia.org/w/index.php?title=थाईलेण्ड्&oldid=482557" इत्यस्माद् प्रतिप्राप्तम्