दक्षिणत्रिपुरामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दक्षिणत्रिपुरामण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)

South Tripura district

দক্ষিণ ত্রিপুরা জেলা
मण्डलम्
त्रिपुराराज्ये दक्षिणत्रिपुरामण्डलम्
त्रिपुराराज्ये दक्षिणत्रिपुरामण्डलम्
देशः  India
जिल्हा दक्षिणत्रिपुरामण्डलम्
विस्तारः २,६२४ च.कि.मी.
जनसङ्ख्या(२०११) ८,७६,००१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://southtripura.nic.in/

दक्षिणत्रिपुरामण्डलं (वङ्ग: দক্ষিণ ত্রিপুরা জেলা आङ्ग्ल: South Tripura District) त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् उदयपुर इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

दक्षिणत्रिपुरामण्डलस्य विस्तारः २,६२४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्व-दक्षिण-नैऋत्यदिशि बाङ्गलादेशः अस्ति, वायव्यदिशि धलाइमण्डलम्, उत्तरदिशि पश्चिमत्रिपुरामण्डलम् अस्ति । मण्डलेऽस्मिन् २००० मिल्लीमिटर्मित: वार्षिकवृष्टीपात: भवति । अत्र तिस्र: प्रमुखपर्वतावल्य: सन्ति । ता: देवतामुरा, दक्षिणबारामुरा, अथरामुरा च सन्ति । गुमती, मुहुरी, फेणी च अत्रस्था: प्रमुखनद्य: सन्ति ।

जनसङ्ख्या[सम्पादयतु]

दक्षिणत्रिपुरामण्डलस्य जनसङ्ख्या(२०११) ८,७६,००१ अस्ति । अस्मिन् ४,४७,५४४ पुरुषा:, ४,२८,४५७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.१५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५७ अस्ति । अत्र साक्षरता ८४.६६ % अस्ति । मण्डलेऽस्मिन् ८५.९६% जना: ग्रामेषु निवसन्ति ।

कृषि:[सम्पादयतु]

कृषि: एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । तण्डुल:, आलुकम्, इक्षु:, 'ज्युट', क्षुज्जनिका(mustard), चायं(tea), काफीबीजं(coffee), रबर, पनसफलं, आम्रं, इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

१९४७ तमवर्षपर्यन्तं त्रिपुराराज्यपरिसरोऽयं राजा वीरविक्रम किशोर माणिक्य बहादुर् अस्य आधिपत्ये आसीत् । अस्य मरणानन्तरं तस्य विधवा-पत्नी स्वपुत्रै: सह शासनं कृतवती । ९ सप्टेम्बर १९४७ दिनाङ्के परिसरोऽयं राज्यविभाग-३ मध्ये समाविष्ट: जात: । १ नवेम्बर १९५६ दिनाङ्के राज्यमिदं केन्द्रशासितप्रदेशत्वेन संस्थापितम् । १९७० तमे वर्षे राज्यमिदं मण्डलत्रयेणसह स्थापितम् । तदा एव अस्य मण्डलस्य स्थापना जाता ।

उपमण्डलानि[सम्पादयतु]

  • अमरपुर
  • बोकाफा
  • हृष्यमुख
  • काक्राबान्
  • कर्बुक्
  • किल्ला
  • मतरबरी
  • ओम्पी
  • राज्ञनगर
  • रुपैच्छरी
  • सत्चन्द

लोकजीवनम्[सम्पादयतु]

कृषि: अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । ३२% भूमि: एव कृषियोग्या । मण्डलस्य कृषि: वर्षाजलावलम्बिता अस्ति । इदानीं भूमि-उपयोगवर्धनाय सर्वकार: प्रयत्नरत: अस्ति । अत्रस्था: बहव: जना: दैनन्दिन-उपजीविकां कल्पयन्ति । बहुजना: सर्वकारोपरि अवलम्बिता: सन्ति । कृष्युत्पादनं विहाय बहव: जना: इक्षुकाष्ठै: वस्तूनि तक्षयन्ति, वयनं, कुम्भकार्यं, लोहकार्यं, सुवर्णकार्यं च जना: कुर्वन्ति । तेषां बहि: वितरणं च भवति । मण्डलेऽस्मिन् ३७% आदिवासिजनजातय: निवसन्ति । तासु त्रिपुरी, जमतिया, रिआङ्ग, हलम्, चक्मा इत्येतासां समावेश: भवति । अस्य प्रदेशस्य आदिवासिसंस्कृत्या: बाङ्ग्लादेशस्य संस्कृत्या सह सादृश्यं दृश्यते । अत्रस्था: जना: सामान्यत: बङ्गाली भाषया वदन्ति । आदिवासिजना: प्रायशः 'काकबोराक्' भाषाप्रयोगं कुर्वन्ति । ६८% जना: निर्व्यापारा: सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • उदयपुर इत्यत्र त्रिपुरेश्वरी मन्दिरम्
  • बेलोनिया इत्यत्र तृष्णा अभयारण्यं
  • बेलोनिया इत्यत्र चन्द्रपुर-दिमताली-यवन-देवालय:
  • लैलक्बरी ओरेञ्ज स्पोट्
  • उदयपुर इत्यत्र हुरिजाला
  • अमरपुर इत्यत्र चबी मुरा
  • उदयपुर इत्यत्र भुवनेश्वरी मन्दिरम्
  • उदयपुर इत्यत्र महादेव बारी
  • सन्त्रीबाझार इत्यत्र पिल्लल् 'टुरिजम्'

बाह्यानुबन्धाः[सम्पादयतु]