दक्षिणभारतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दक्षिणभारत इत्यस्मात् पुनर्निर्दिष्टम्)
दक्षिणभारतम्

தென் பாரதம்
దక్షిణ భారతదేశం
ದಕ್ಷಿಣ ಭಾರತ
തെക്കേ ഭാരതം
South India
क्षेत्रम्
भारतम्
दक्षिणभारते राज्यानां केन्द्रशासितप्रदेशानां च मानचित्रम्
दक्षिणभारते राज्यानां केन्द्रशासितप्रदेशानां च मानचित्रम्
देशः  भारतम्
राज्यानि केन्द्रशासितप्रदेशाः च
सर्वाधिकजनसङ्ख्यायुक्तानि नगराणि
Area
 • Total ६,३५,७८० km
Population
 • Total २५,३०,५१,९५३
 • Density ४००/km
Demonym(s) दक्षिणभारतीय
द्राविडीय
आन्ध्रीय
कन्नडीय
केरळीय
तमिळीय
तेलङ्गाणीय
पुदुच्चेरीय
लक्षद्वीपीय
Time zone भारतीयमानकसमयः (आईएसटी) (UTC+५:३०)
आधिकारिकभाषाः
अल्पसङ्ख्यक भाषाः

दक्षिणभारतं (आङ्ग्ल: South India) भारतदेशस्य दक्षिणभागः क्षेत्रम्, यत् आन्ध्रप्रदेशः, कर्णाटकं, केरळं, तमिळ्नाडुः, तेलङ्गाणाराज्यानि च, लक्षद्वीपाः, पुदुच्चेरी केन्द्रशासितप्रदेशौ च समाविष्टम् । अस्मिन् भारतस्य १९.३१% भागः (६,३५,७८० किमी या २,४५,४८० वर्ग मील), २०% जनसङ्ख्या च समाविष्टम् । प्रायद्वीपीय डेक्कन्-पृष्ठधारस्य दक्षिणभागम् आच्छादयन्, दक्षिणभारतं पूर्वदिशि वङ्गखातेन, पश्चिमे अरबसमुद्रेण, दक्षिणे हिन्दुमहासागरेण परिसीमितम् । अस्य क्षेत्रस्य भूगोलः विविधः अस्ति यत्र पठारहृदयभूमिसीमायां पर्वतशृङ्खले – पश्चिम-पूर्वघट्टौ – स्तः । गोदावरी, कृष्णा, कावेरी, तुङ्गभद्रा, पेरियार्, निलानदी (भारतप्पुऴ), पम्पानदी, तामिरबरणी, ​​पालार्, वैगै नद्यः महत्त्वपूर्णाः सदानीरा नद्यः सन्ति ।

दक्षिणभारतस्य मानचित्रम्

दक्षिणभारते मानवसभ्यतायाः मूलानि सन्ति इति विश्वस्मिन् प्रख्यातमस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "In the land of many tongues, Hindi can't be lingua franca" [अनेकभाषाणां भूम्यां हिन्दीभाषा लोकभाषा न भवितुमर्हति]. Deccan Chronicle. ९ जून् २०१९. 
"https://sa.wikipedia.org/w/index.php?title=दक्षिणभारतम्&oldid=468906" इत्यस्माद् प्रतिप्राप्तम्