दूरवाणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
A rotary dial telephone, c.1940s

दूरवाणी एका आधुनिकी सम्पर्कसाधना अस्ति। प्रदेशात् प्रदेशान्तरे वर्तमानं यं कमपि अपेक्षितसमये अनेन साधनेन संपर्कं कर्तुं शक्नुमः। पूर्वम् एतेन विना अपि जनाः जीवनं यापयन्ति स्म। परं अद्य एतेन विना मानवस्य जीवनम् उहितुम् अपि दुष्करं विद्यते।

उगमः[सम्पादयतु]

दूरवाण्याः अविष्कर्तृणां विषये बह्वयः विप्रतिपत्तयः सन्ति। तथापि अलेक्सान्डर् ग्रहाम्बेल् (Alexander Graham Bell)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दूरवाणी&oldid=480467" इत्यस्माद् प्रतिप्राप्तम्