धौलपुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(धौलपुरमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
धौलपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये धौलपुरमण्डलम्
राजस्थानराज्ये धौलपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ३,०८४ km
Population
 (२००१)
 • Total १२,०७,२९३
Website http://dholpur.nic.in

धौलपुरमण्डलं (हिन्दी: धौलपुर जिला, आङ्ग्ल: Dholpur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति धौलपुरम् इतीदं नगरम् ।

भौगोलिकम्[सम्पादयतु]

धौलपुरमण्डलस्य विस्तारः ३०८४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे करौलीमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, भरतपुरमण्डलं च, दक्षिणे मध्यप्रदेशराज्यम् अस्ति । अस्मिन् मण्डले चम्बल इत्येषा एका एव नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं धौलपुरमण्डलस्य जनसङ्ख्या १२०७२९३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.७८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८४५ अस्ति । अत्र साक्षरता ७०.१४ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि-

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • निहाल अट्टकः
  • मुचुकुन्दमन्दिरम्
  • सन्तनगरम्
  • शेर शिखर गुरुद्वार
  • शेरगढ किला

इत्यादीनि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धौलपुरमण्डलम्&oldid=464746" इत्यस्माद् प्रतिप्राप्तम्