नवद्वीप

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नवद्वीपः

নবদ্বীপ

नवद्वीपधाम
नगरम्
Skyline of नवद्वीपः
Nickname(s): 
पश्चिमबङ्गस्य आध्यात्मिकराजधानी
देशः  भारतम्
राज्यम् पश्चिमवङ्गराज्यम्
मण्डलम् नदियामण्डलम्
Elevation
१४ m
Population
 (2011)
 • Total १,७५,४७४
भाषा
 • आधिकारिकी वङ्ग भाषा
Time zone UTC+५:३० (ऐ एस् टि)
पिन्
७४१३०२
दूरवाणी कोड् ०३४७२
Vehicle registration WB ५२
लोकसभाकेन्द्रम् राणाघाट
विधानसभाकेन्द्रम् नवद्वीप
Website nadia.nic.in

नवद्वीप (बाङ्गला भाषा- নবদ্বীপ,ˌnæbəˈdwi:p) पश्चिमवङ्गराज्यस्य नदियामण्डले स्थितं एकं नगरम् । स्थानमिदं हिन्दुजनानां तीर्थस्थलरूपेण परिगण्यते । १४८५ तमे वर्षे चैतन्य महाप्रभोः जन्म अत्रैव अभवत् । द्वादशशताब्द्यां सेनवंशस्य राज्यस्य राजधानी अपि नवद्वीप एव आसीत् ।

श्रीचैतन्य महाप्रभोः मातृभूमिः नवद्वीपः भगीरथी नद्याः पश्चिमे तटे स्थितः अस्ति । अयञ्च प्रदेशः पश्चिमबङ्गस्य नदियामण्डलस्य मुख्यनगरतः २० कि.मी. दूरं स्थितः ।

"https://sa.wikipedia.org/w/index.php?title=नवद्वीप&oldid=458781" इत्यस्माद् प्रतिप्राप्तम्