नीलगिरीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नीलगिरि मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
नीलगिरीमण्डलम्
मण्डलम्
नीलगिरीप्रदेशे रैलयानम्
नीलगिरीप्रदेशे रैलयानम्
देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलम् नीलगिरीमण्डलम्
Established February 1882
Headquarters उदकमण्डलम्
उपमण्डलानि ऊटी, कुन्दा, कूनूरुः, कोटगिरिः, गुडलूरुः, पण्डलूरुः
Government
 • Collector & District Magistrate अर्चना पट्नायिक्, IAS
Area
 • मण्डलम् ५,३५२ km
Elevation
२,७८९ m
Population
 (2011)[१]
 • मण्डलम् ७,३५,०७१
 • Density ४२१.९७/km
 • Metro
४,५४,६०९
भाषाः
Time zone UTC+5:30 (भारतीय कालमानः(IST))
पत्राचाराङ्कित संख्या(Postal Index Number
643001
दूरवाणि सङ्केतसंख्या(Telephone Code) 0423
ISO 3166 code [[ISO 3166-2:IN|]]
Vehicle registration TN-43
Coastline 0 किलोमीटर (0 मील)
बृहत्तमं नगरम् उदकम्ण्डलम्
Sex ratio M-49.6%/F-50.4% /
साक्षरता 80.01%%
Legislature type elected
Legislature Strength 3
Precipitation 3,520.8 मिलीमीटर (138.61 इंच)
Avg. annual temperature −6 °से (21 °फ़ै)
Avg. summer temperature 6 °से (43 °फ़ै)
Avg. winter temperature −12 °से (10 °फ़ै)
Website nilgiris.nic.in

नीलगिरिमण्डलं (Nilgiris district) (तमिऴ्:நீலகிரிமாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । नीलगिरिपर्वताः तमिऴ्नाडु, कर्णाटक, केरलराज्येषु प्रसृताः सन्ति । अस्य मण्डलस्य बहुभागः नीलगिरिपर्वतप्रदेशे अस्ति। अस्य मण्डलस्य केन्द्रस्थानम् ऊटी । २००९ तमे वर्षे वित्तनिर्वहण संशोधनासंस्थया कृते आर्थिकपरिसरसर्वेक्षणे नीलगिरिमण्डलस्य प्रथमं स्थानं लब्धम् । २०११ जनगणनानुगुणं न्यूनजनसंख्याकासु मण्डलेषु तमिऴ्नाडुराज्ये नीलगिरिमण्डलस्य द्वितीयं स्थानम् । (न्यूनतमा जनसंख्या अस्ति पेरम्बलूरुमण्डले) । नीलगिरिमण्डलं नीलगिरितैलेन गुणवत्तमैः टीपर्णैः च प्रसिद्धम् अस्ति ।

इतिहासः[सम्पादयतु]

अस्मिन् पर्वतप्रदेशे प्रायेण धूमः दृश्यते, अतः अस्य नीलगिरिः इति नाम इति केचन वदन्ति । द्वादशवर्षेषु सकृत् प्रफुल्लितानां कुरिञ्जिपुष्पाणां कारणेन इदं नाम इत्यपि पक्षः अस्ति ।

नीलगिरेः ऊटीप्रदेशः मूलतः तोडसमुदायस्य आदिवासिनां, कोटगिरिप्रदेशः च कोटसमुदायस्य आदिवासिनां स्थानम् आसीत् । अस्य मण्डलस्य पर्वतप्रदेशेषु बडगसमुदायस्य जनाः अपि आधिक्येन दृश्यन्ते । यद्यपि वाल्मीकिरामायणे एव नीलगिरिपर्वतानाम् उल्लेखः दृश्यते, तथापि १६०२ पर्यन्तम् एते पर्वताः पाश्चात्त्यैः अविज्ञाताः आसन् । फ़ेरीरिनामकः कश्चन पोर्चुगीसः अर्चकः एतान् पर्वतान् समीक्षितवान् । ततः अष्टादशशतमाने आङ्ग्लाः एतेषां पर्वतानां सर्वेक्षणं कर्तुं प्रयतितवन्तः । कोयम्पुत्तूरुप्रदेशस्य तदानीन्तनः समाहर्ता जान् सुलिवानः नीलगिरिपर्वतानाम् अध्ययनार्थं द्वौ सर्वेक्षकौ प्रेक्षितवान् । तौ ऊट्याः अधस्तनप्रदेशपर्यन्तं गतवन्तौ, तथापि सम्पूर्णायाः उपत्यकायाः दर्शनं कर्तुम् असमर्थौ आस्ताम् । १८१९ तमे वर्षे जे.सि.विष् तथा एन्.डब्ल्यू.किण्डर्स्ले इत्येतौ मद्रास् प्रशासनसेवायाः कर्मचारिणै एतं प्रदेशं समीक्ष्य ‘यूरोपखण्डसदृशवायुगुणयुक्तः कश्चन प्रदेशः अस्माभिः दृष्टः’ इति वार्ताम् आनीतवन्तः । ततः प्रभृति अत्र यूरोपीयजनाः स्वीयं ग्रीष्मनिवासं कल्पयितुम् आरब्धवन्तः । तदनन्तरं ग्रीष्मकाले सर्वकारः अपि एतस्माद् एव प्रदेशात् कार्यं निर्वहति स्म ।

भौगोलिकम्[सम्पादयतु]

अस्य मण्डलस्य विस्तारः २,४५२.५० चतुरश्रकिलोमीटर् । मण्डलस्य बहुभागः गिरिप्रदेशः, समुद्रस्तरात् २००० तः २६०० मीटर् औन्नत्ये अस्ति । अस्य मण्डलस्य उत्तरभागे कर्णाटकराज्यस्य मैसूरुमण्डलं, केरलराज्यस्य वयनाडुमण्डलं च अस्ति । पश्चिमे केरलस्य मलप्पुर, पालक्काडुमण्डले स्तः । दक्षिणे तमिऴ्नाडुराज्यस्य कोयम्पुत्तूरुमण्डलं, पूर्वदिशि तमिऴ्नाडोः ईरोडुमण्डलं तथा कर्णाटकस्य चामराजनगरमण्डलं च अस्ति ।

गिरिप्रदेशः इति कारणेन नीलगिरिमण्डलस्य वायुगुणः परितः विद्यमानेभ्यः समभूमिप्रदेशेभ्यः शीतलः । अतः ग्रीष्मकाले आतपात् त्रस्ताः जनाः अत्र आगन्तुम् इच्छन्ति । ग्रीष्मकाले उष्णांशः अधिकाधिकं २५० सी भवति, न्यूनातिन्यूनं १०० सी । शिशिरकाले तु २०० सी तः ४०० सी पर्यन्तम् उष्णांशे व्यत्ययः दृश्यते । अत्रत्याः पर्वतोपत्यकाः इङ्ग्लेण्डस्य ‘डौन्’प्रदेशसदृशाः सन्ति ।

नैर्ऋत्यप्रावृषा, ईशान्यप्रावृषा च अस्मिन् मण्डले वृष्टिः भवति । मण्डलस्य वार्षिकवृष्टेः प्रमाणं १९२० मिलिमीटर् । मण्डलस्य प्रमुखं पत्तनम् उदकमण्डलम् (ऊटी/ओटाकमण्ड्) । अन्यानि प्रमुखपत्तनानि कूनूरुः, कोटगिरिः, गुडलूरुः, अरुवङ्गाडुः च ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं नीलगिरिमण्डलस्य जनसंख्या ७,३५,०७१ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ४९५ तमं स्थानम् । अत्रत्या जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् २८८ (७५० प्रतिचतुरश्रमैल्) भवति। २००१-२०११ दशके जनसंख्यावृद्धिः -३.५५% आसीत् । अत्र पुं, स्त्री अनुपातः १०००:१०४१, साक्षरताप्रमाणं च ८५.६५% अस्ति ।

नीलगिरिमण्डले बहवः आदिवासिसमुदायाः वसन्ति, येषां मूलविषये निर्दिष्टं ज्ञानं नास्ति । तेषु प्रमुखाः तोडाः, कोटाः, च भवति। तेषां जीवनं पशुपालनाधारेण चलति । पनियासमुदायस्य आदिवासिनः, बडगसमुदायस्य जनाः च अपि अस्मिन् मण्डले अधिकसंख्यायां वसन्ति । एतेषां चतुर्णाम् अपि समुदायानां स्वीयाः भाषाः विद्यन्ते । तदतिरिच्य तमिऴ्, कन्नडम्, मलयालम्, हिन्दी, आङ्ग्लम् इत्येताः भाषाः अत्र श्रूयन्ते ।

उपमण्डलानि[सम्पादयतु]

नीलगिरिमण्डले षड् उपमण्डलानि सन्ति ।

  • ऊटी
  • कुन्दा
  • कूनूरुः
  • कोटगिरिः
  • गुडलूरुः
  • पण्डलूरुः

कृषिः[सम्पादयतु]

नीलगिरिमण्डले प्राधान्येन फलपुष्पशाकानां कृषिः दृश्यते । आलुकम्, हरितम्, कारट्, टी, काफ़ी, उपस्कराः, फलानि इत्येतेषां कृषिम् आधारीकृत्य अत्रत्या आर्थिकता चलति । नीलगिरितैलम् अपि अत्र उत्पाद्यते । अस्मिन् मण्डले जलसेचनार्थं विशेषव्यवस्था कापि नास्ति । वृष्टेः आधारेण एव कृषिकार्यं भवति । क्वचित् नैसर्गिकनिर्झराणां जलं सङ्ग्रहीतुं जलबन्धाः निर्मिताः सन्ति ।

जीववलयाः[सम्पादयतु]

नीलगिरिमण्डले द्वौ जीववलयौ दृश्येते । २५० तः १००० मीटर् औन्नत्ये नैर्ऋत्यघट्टानाम् आर्द्रपातुकारण्यानि सन्ति । एतानि अरण्यानि पश्चिमघट्टप्रदेशे भारतस्य दक्षिणाग्रपर्यन्तं दृश्यन्ते । अत्र बहुविधाः वृक्षाः सन्ति, येषां पर्णानि शिशिरकाले पतन्ति । अत्र भारतदेशे एव अत्यधिकसंख्याकाः एषियागजाः वसन्ति । अयं प्रदेशः भारते शिष्टेषु प्रमुखः व्याघ्रनिवासप्रदेशः अपि भवति।

१००० मीटर् तः अधिके औन्नत्ये नैर्ऋत्यघट्टानां मोण्टेन् वर्षारण्यानि दृश्यन्ते । एतेषु नित्यहरिद्वर्णारण्येषु भूमौ अत्यधिकं जीविवैविध्यम् अस्ति । १५०० मीटर्‌ तः अधिके औन्नत्ये शोला इत्याख्याः प्रदेशाः दृश्यन्ते, यत्र वामनाः वृक्षाः सन्ति । मध्ये मध्ये तृणभूमयः अपि भवन्ति । एषु प्रदेशेषु एव नीलगिरि थार् मृगः वसति । अयं मृगः आकारेण अजसदृशः, अस्य कुटिलौ शृङ्गौ भवतः । एते मृगाः केवलं नैर्ऋत्यघट्टप्रदेशस्य मोण्टेन् तृणभूमिषु दृश्यन्ते । अद्य एषां संख्या प्रायः २००० एव अस्ति । अतः एते उपविनाशं विद्यमानेषु जीविषु परिगण्यन्ते ।

नीलगिरिमण्डले त्रयः संरक्षितारण्यप्रदेशाः सन्ति । घट्टस्य उत्तरभागे कर्णाटक, केरल, तमिऴ्नाडुराज्यानां सन्धिप्रदेशे मुदुमलै संरक्षितारण्यम् अस्ति । अस्य विस्तारः ३२१ चतुरश्रकिलोमीटर् अस्ति। घट्टस्य नैर्ऋत्ये केरलराज्ये ७८.५ चतुरश्रकिलोमीटर् विस्तीर्णं मुकुर्तिसंरक्षितारण्यम् अस्ति । अत्र नीलगिरिथारस्य निवासस्थानभूताः शोलातृणभूमयः अबाधिताः सन्ति । एतयोः संरक्षितारण्ययोः दक्षिणभागे ८९.५२ चतुरश्रकिलोमीटर् विस्तीर्णं मौनोपत्यका (सैलेण्ट् वाली) राष्ट्रोद्यानम् अस्ति । एतेभ्यः संरक्षितप्रदेशेभ्यः बहिः मूलारण्यस्य बहुभागः पशूनां चरणार्थं, टी, काफ़ी, नीलगिरि अकेशियादीनां कृषिनिमित्तं वा विनाशितम् अस्ति । अयं सम्पूर्णः प्रदेशः १९८६ तमे वर्षे नीलगिरिसंरक्षितजीववलये अन्तर्भूतः । अयं भारतस्य प्रथमः संरक्षितजीववलयः ।

वीक्षणीयस्थलानि[सम्पादयतु]

नीलगिरिमण्डले बहूनि सुन्दराणि गिरिधामानि सन्ति । तेषु उदकमण्डलम् (ऊटी), कूनूरुः, कोटगिरिः च प्रमुखाः । क्रीडनकरैलयानम् (टाय् ट्रैन्) इत्येव जनप्रियं नीलगिरिरैलयानं प्रवासिनः आकर्षति । अनेन प्रयाणे परितः विद्यमानानां गिरीणाम् अरण्यानां च कमनीयदृश्यं मनः हरति । ऊटीपत्तनस्य सस्यशास्त्रीयोद्याने तमिऴ्नाडुसर्वकारेण प्रतिवर्षं पुष्पप्रदर्शनम् आयोज्यते । इदं प्रदर्शनं बहु जनप्रियम् अस्ति । अत्र विशिष्य पाटलपुष्पाणां भव्यं प्रदर्शनं भवति । कूनूरौ सिम्स् उद्यानं प्रसिद्धम् अस्ति । अत्र ग्रीष्मकाले फलप्रदर्शनं भवति । तस्मिन् प्रदर्शने अनेकविधानि फलानि द्रष्टुं शक्यन्ते । कोटगिरिमार्गे इदम् उद्यानम् अस्ति । नीलगिरिमण्डलस्य आदिवासिनां जीवनशैल्याम् आसक्ताः प्रवासिनः अपि अत्र आगच्छन्ति । पर्वतोपत्यकासु बृहन्ति टीक्षेत्राणि, शाकक्षेत्राणि च सन्ति । एतानि द्रष्टुम् अपि बहवः जनाः आगच्छन्ति । मण्डलस्य इतराणि जनप्रियस्थानानि पैकराजलपातः, दोड्डबेट्टशिखरः, अवलाञ्च् शिखरः च भवति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
"https://sa.wikipedia.org/w/index.php?title=नीलगिरीमण्डलम्&oldid=480519" इत्यस्माद् प्रतिप्राप्तम्