महाभूकम्पः (नेपालदेशः २०१५)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नेपाल महाभूकम्प २०१५ इत्यस्मात् पुनर्निर्दिष्टम्)
महाभूकम्पः (नेपालदेशः २०१५)
२०७२ भूकम्पमा भएको क्षति
महाभूकम्पः (नेपालदेशः २०१५) is located in Nepal
काठमाडौं
Date 25  2015 (2015-04-25)
Origin time ११:५६:२६ एनएसटि[१]
Magnitude ७.६ Mw,[१]
Depth 15.0 किलोमीटर (9 मील)[१]
Epicenter २८°०८′४९″उत्तरदिक् ८४°४२′२९″पूर्वदिक् / 28.147°उत्तरदिक् 84.708°पूर्वदिक् / २८.१४७; ८४.७०८निर्देशाङ्कः : २८°०८′४९″उत्तरदिक् ८४°४२′२९″पूर्वदिक् / 28.147°उत्तरदिक् 84.708°पूर्वदिक् / २८.१४७; ८४.७०८[१]
Type Thrust faul[१]
Areas affected नेपाल
भारत
चीन
बंगलादेश
Max. intensity IX (हिंस्रक) [१]
Aftershocks ६.७MW २५ अप्रिल १२:३०
६.७MW २६ अप्रिल १२:५४ [१]
दुई साता सम्म दर्जनौ झट्का महसूस भए
Casualties ७,८८५+ जना मृताः[२] १५,९४४+ जना आहताः[२]
Nepal Earthquake 2015 004
2015 Nepal depremi (8)
Dharhara after Nepalquake 12
Quake epicenters 1963-98
Nepal Earthquake 2015 01

विषयप्रवेशः[सम्पादयतु]

भूगर्भे विविधकारणेभ्यः सम्पन्नः कम्पनमित्यादि वैपरीत्यमेव भूकम्पः । २०७२ वैक्रमाब्दस्य वैशाख शुक्ल सप्तम्याम् (वैशाख १२ दिनाङ्के) ११.५६ होरायाम् नेपाल देशे ७.८ रेक्टर्मापने महाभूकम्पः सञ्जातः । एतत् भूकम्पे शतसः मन्दिराः नवतिसहस्राधिक एकलक्ष परिमितानि गृहाणि च पूर्णरूपेण नष्टाः । पञ्चशताधिक सप्तसहस्रपरिमिताः जनाः कालकवलिताः । १४४४६ जना अाहताश्च ।

भूकम्पप्रभावितमण्डलानि[सम्पादयतु]

काष्ठमण्डपम्[सम्पादयतु]

काष्ठमण्डपमण्डले १२२२ परिमिताः जनाः मृताः ७८५९ जनाः अाहताश्च । अस्मिन् मण्डले ४३६३४४ गृहेषु ३६९७३ गृहाणि नष्टाः ।

भक्तपुरम्[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या ३३३ अाहतानाम् संख्या २१०१ वर्तते । अस्मिन् मण्डले निर्मितेषु ६८६३६ गृहेषु १८९०० गृहाणि पूर्णरूपेण नष्टाः ।

पाटनम्/ललितपुरम्[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या १७४ अाहतानाम् संख्या ३०५२ वर्तते । अस्मिन् मण्डले १०९७९७ गृहेषु १६५२६ गृहाणि नष्टानि ।

धादिङ[सम्पादयतु]

काष्ठमण्डप मण्डलतः पश्चिमदिशि स्थितः धादिङमण्डले ७३३ परिमिताः जनाः महाभूकम्पेन हताः १२१८ जनाश्च अाहता । अस्मिन् मण्डले ७३८५१ गृहेषु ४३७४१ परिमितानि गृहाणि क्षतिग्रस्ता अभवन् ।

रसुवा[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या ५९६ अाहतानाम् संख्या ७४८ वर्तते । अस्मिन् मण्डले ९७७८ गृहेषु ७०४० गृहाणि क्षतिग्रस्ता अभवन् ।

गाेरखा[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या ४४० अाहतानाम् संख्या ९०० वर्तते । अस्मिन् मण्डले ६६५०६ गृहेषु ४४६५० गृहाणि क्षतिग्रस्ता अभवन् ।

नुवाकाेट[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या १०८० अाहतानाम् संख्या १०५२ वर्तते । अस्मिन् मण्डले ५९२११५ गृहेषु ५७९४३ गृहाणि क्षतिग्रस्ता अभवन् ।

सिन्धुपाल्चाेक[सम्पादयतु]

एतस्मिन् मण्डले ३४४० परिमिताः जनाः मृताः । १५७१ परिमिताः जनाः अाहताश्च । अस्मिन् मण्डले ६६६८८ गृहेषु ६३८८५ गृहाणि क्षतिग्रस्ता अभवन् ।

दाेलखा[सम्पादयतु]

एतस्मिन् मण्डले १६९ परिमिताः जनाः मृताः ६६२ परिमिताः जनाः अाहताश्च, ६६६८८ गृहेषु ६३८८५ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

मकवानपुर[सम्पादयतु]

एतस्मिन् मण्डले ३३ परिमिताः जनाः मृताः २२९ परिमिताः जनाः अाहताश्च, ८६१२७ गृहेषु १५०१२ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

रामेछाप[सम्पादयतु]

एतस्मिन् मण्डले २९ परिमिताः जनाः मृताः १३५ परिमिताः जनाः अाहताश्च, ४३९१० गृहेषु २६७४३ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

अाेखलढुङ्गा[सम्पादयतु]

एतस्मिन् मण्डले २० परिमिताः जनाः मृताः ७१ परिमिताः जनाः अाहताश्च, ३२५०२ गृहेषु १००३१ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

सिन्धुली[सम्पादयतु]

एतस्मिन् मण्डले १४ परिमिताः जनाः मृताः २३२ परिमिताः जनाः अाहताश्च, ५७५८१ गृहेषु १८१९७ परिमिताः गृहाणि क्षतिग्रस्ता अभवन् ।

काभ्रे[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या ३१८ अाहतानाम् संख्या ११७९ वर्तते । अस्मिन् मण्डले ८०७२० गृहेषु ४९९३३ गृहाणि क्षतिग्रस्ता अभवन् ।

साेलुखुम्बु[सम्पादयतु]

एतन्मण्डले मृतकानाम् सङ्ख्या २० अाहतानाम् संख्या १०० वर्तते । अस्मिन् मण्डले १०५८८६ गृहेषु ८५५५ गृहाणि क्षतिग्रस्ता अभवन् ।

सन्दर्भाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

नेपालभूकम्पः २०७२ [१] Archived २०१५-०५-२७ at the Wayback Machine

  1. १.० १.१ १.२ १.३ १.४ १.५ १.६ "M7.9 – 29 km ESE of Barpak,Gorkha Nepal". United States Geological Survey. 25 April 2015. आह्रियत 28 April 2015. 
  2. २.० २.१ "भूकम्पबाट मृत्यु हुनेको संख्या ७ हजार ८८५ पुगेको छ भने १५ हजार ९४४ जना घाइतेभएका छन् शुक्रबार बिहान १० बजेसम्मको हो ।". online news. 8 may 2015. आह्रियत 8 may 2015.