न्यायविवरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। अनुव्याख्य़ानस्य युक्तिमालाभागस्य विवरणात्मकः ग्रन्थः भवति।
युक्ताया युक्तिमालायाः प्रोक्तायास्तत्र चात्मना।
व्यक्तं चक्रे विवरणं कवीद्रैरेष दुष्करम्॥
इति सुमध्वविजये वर्णितमस्ति। अस्य ग्रन्थस्य त्रयाणां पादानां व्याख्यानं श्रीजयतीर्थः कृतवानस्ति। अवशिष्ठस्य भागस्य व्याख्य़ानं श्रीरघूत्तमतीर्थः कृतवान् अस्ति। अस्य व्याख्यानस्य नाम भावभोधः इति। अस्य पुनः "ताम्रपर्णी आनन्दतीर्थाचार्यस्य" व्याख्यानं विद्यते। न्यायविवरणं ब्रह्मसूत्राणां प्रतिपादस्य प्रत्यधिकरणस्य च पूर्वपक्षसिद्धान्तयोः न्यायान् स्पष्टतया नीरूपितः ग्रन्थः भवति। न्यायविवरणस्य आद्यन्तश्लोकयोः ब्रह्मसूत्राणां गरिमा अर्थगाम्भीर्यञ्च विशिष्टतया निरूपितं दृश्यते। तद्यथा,
आदि-
कृत्वा भाष्यानुभाष्येऽहमपि वेददार्थसत्पतेः।
कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृतिं स्फुटम्॥
करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम्।
प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः॥
अन्त्य-
इत्यनन्तमहान्यय मीमांसापारवारिधेः।
उत्तारणात्यन्याशक्त्यैव व्याकुलीकृतचेतसाम्॥
मन्दानामुपकाराय महतां चोच्छ्रितात्मनाम्।
तद्विशेषपरिज्ञानप्रदीप्तार्काभचेतसाम्॥
विशेषगाढे मनसि नितरामुपकारकः।
न्यायप्लवो मयाऽकारि संक्षेपात् प्रमिताक्षरैः॥
विस्तारोऽप्ययमेव स्यात् तद्विशेषातिवेदिनाम्।
व्याख्यानुव्याख्ययोरेव विस्तारो यदुदीरितः।।
अनल्पचेतसां पुंसामलं विज्ञानसिद्धये।
तन्न्यायोद्धरणे शक्ता अपि ह्येतेन सुस्थिरम्॥
न्यायानुगं मनः कुर्युरिति सङ्ग्रहलालसाः।
को नामाशेषविनिद्योरुसागरोन्मथनोद्धृतम्॥
साक्षाद्विद्याधिराजेन न्यायामृतमनुत्तमम्।
अशेषतोऽधिगच्छेत वन्द्यो वृन्दारकोऽपि सन्॥
एवं सुदुर्लभेऽप्यद्धामहान्यायपरामृते।
केचनाधिक्रियन्तेऽत्र तत्प्रसादानुरञ्जिताः॥
ब्रह्माद्या अमृते यद्वत् सागरोन्मथनोद्धृते।
अहं तु तत्प्रसादैकमहास्पदबलोद्धतः॥
न्यायमृतार्णवमिममवगाह्य विभज्य च।
संक्षेपविस्तराभ्यां च चकार व्याकृतिं कृतिम्॥
तत्प्रसादमृते कस्य शक्तिः संसारसागरे।
मग्नस्य चेतनस्य स्यात् तत्कृतानुकृतौ क्वचित्॥
नित्यानन्दामृतस्यन्दितत्कटाक्षैधितस्य तु।
कानुशक्तिर्भवेन्नैव ततः कोऽत्रातिविस्मयः॥
विद्याविद्ये सुखं दुःखमशक्तिः शक्तिरेवच।
उत्पत्तिस्थितिनाशाश्च विशेषाश्च परेऽखिलाः॥
चेतनाचेतनस्यास्य समस्तस्य यदिच्छया।
स मम स्वकृतेनैव प्रीयतां पुरुषोत्तमः॥
एतेषु श्लोकेषु पूर्वोक्तविशया स्पष्टाः भविष्यन्ति। महत्वपूर्णाः विषयाः लभ्यन्ते। यथा अनुव्याख्यानं भाष्यस्य विवरणात्मकः ग्रन्थः, तद्वत् न्यायविवरणम् अनुव्याख्यानस्य विवरणात्मकः ग्रन्थः भवति।

"https://sa.wikipedia.org/w/index.php?title=न्यायविवरणम्&oldid=372662" इत्यस्माद् प्रतिप्राप्तम्