परिशिष्टपर्व (कथासाहित्यम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(परिशिष्टपर्व इत्यस्मात् पुनर्निर्दिष्टम्)


अयं ग्रंथो हेमचंद्रेण स्वप्रणीतस्य त्रिषष्टिशलाकापुरुषचरितनामकस्य ग्रन्थस्य परिशिष्टरुपतया निर्मितः अस्य समयः १०८८-११७२ ख्रिष्टाब्दः । जैनधर्मप्रचाराय सरला उपदेशिकाश्च कथा अत्र ग्रथिताः जैनधर्मपक्षपातेन महाराज चन्द्रगुप्तोऽपि जैनधर्ममत्राङ्गीकारित इतितिहासविदोऽस्य दोषमुदभावयन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]