परिसरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारत देशे[सम्पादयतु]

भारत देशे प्राकृतिक सॊन्दर्यम् विपुलमस्ति | विभिन्नाः रुतुवः अस्य रमनियतां वर्धयन्ति | भारत वसुन्धरायाः शस्यष्यामलं , रमणीयं, नित्यनुतनं, मनोरञ्जनं रूपं जनानां चेतांसि आकर्षति | अत्र सोन्दर्यं दृष्ट्वा मुदिताः भवन्ति | अस्मान परितः यानि पञ्चमहभूतनि सन्ति तेषां समन्वयः एव परिसरशब्देन सूच्यते | अस्माकं जीवननिर्वहने परिसरस्य अतीव आवश्यकता अस्ति | नगरीकरनस्य , उद्यमीकरनस्य , जनसख्यास्फ़ोतस्य  च परिनांत परिसरः दूशितह् अस्ति | परिसरमालिन्यानि त्रिविधानि | वायुमालिन्यं जलमालिन्यम् , शब्दामालिन्यम् च |

वायुमालिन्यं[सम्पादयतु]

वायुमालिन्यं - बुहद्यन्त्रागारेन्यं सर्वदा निस्सरभ्द्यः  कलुषितविशानिलेभ्यः सर्वदा सञ्चरभ्द्यह् शतशो अथसहर्थ्रशा वाहनानां धुमेम्य अपि वायुः प्रदूषितः |

जलमालिन्यम्
वायुमालिन्यं

जलमालिन्यम्[सम्पादयतु]

जलमालिन्यम्- यन्त्रागारेभ्यः निष्कास्यमाननि रासायनिक वस्तुयुक्तानि दुषितजलानि , स्नानशोचालयानम् मलिनजलानि च नलिकाभिः नदी प्रति प्रेषयन्ति | एतेन जलमालिन्यम् भवति |

शब्दमालिन्यम्[सम्पादयतु]

शब्दमालिन्यम् - यन्त्रागरानां  कर्कशशब्दॆह् ध्वनिवर्धकानाम् , विविधकार्यनां , वाहनानां च शब्दॆह् नित्यं प्रदुषणम् वर्धते एव |

"https://sa.wikipedia.org/w/index.php?title=परिसरः&oldid=455792" इत्यस्माद् प्रतिप्राप्तम्