पुष्पगिरिः
पुष्पगिरिः | |
---|---|
उत्तुङ्गता | १,७४८ m (५,७३५ ft) |
स्थानम् | |
स्थानम् | कर्णाटकराज्यम्, भारतम् |
श्रेणी | पश्चिम वनाः |
Coordinates | १२°४०′ उत्तरदिक् ७५°४१′ पूर्वदिक् / 12.667°उत्तरदिक् 75.683°पूर्वदिक्निर्देशाङ्कः : १२°४०′ उत्तरदिक् ७५°४१′ पूर्वदिक् / 12.667°उत्तरदिक् 75.683°पूर्वदिक् |
आरोहणम् | |
सुलभतमः मार्गः | हैक् (समारोहणम्) |

पुष्पगिरिः (Pushpagiri) कर्णाटकस्य कोडगुमण्डलस्य सोमवारपेटे उपमण्डले विद्यमानं वनधाम । अस्य औन्नत्यं १७१२ मीटर्मितम् अस्ति । पश्चिमपर्वतस्य भागे एव अन्तर्गच्छति अयं गिरिः । प्रतिवर्षं सहस्राधिकाः चारणप्रियपर्यटकाः अत्र आयान्ति ।
बाह्यानुबन्धाः[सम्पादयतु]
वीथिका[सम्पादयतु]
पुष्पगिरिशृङ्गं प्रति गमनाय चारणमार्गः[सम्पादयतु]
![]() |
![]() |
![]() |
![]() |
![]() |
चारकाः[सम्पादयतु]
![]() |
![]() |
![]() |
![]() |
![]() |
वने चारणमार्गः[सम्पादयतु]
![]() |
![]() |
![]() |
![]() |
![]() |
सूर्योदयः सूर्यास्तमश्च[सम्पादयतु]
![]() |
![]() |
![]() |
![]() |
![]() |