प्रतापगढमण्डलम् (राजस्थानम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रतापगढ़मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
प्रतापगढमण्डलम्
मण्डलम्
राजस्थानराज्ये प्रतापगढमण्डलम्
राजस्थानराज्ये प्रतापगढमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ४,११७.३६ km
Population
 (२००१)
 • Total ८,६८,२३१
Website http://pratapgarhrajasthan.nic.in

प्रतापगढमण्डलं (हिन्दी: प्रतापगढ जिला, आङ्ग्ल: Pratapgarh district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति प्रतापगढनामकं नगरम् ।

भौगोलिकम्[सम्पादयतु]

प्रतापगढमण्डलस्य विस्तारः ४११७.३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे अलवरमण्डलं, दौसामण्डलं च, पश्चिमे अजमेरमण्डलम्, उत्तरे सीकरमण्डलं, दक्षिणे टोङ्कमण्डलम् अस्ति । अस्मिन् मण्डले ८५६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । एतत् मण्डलं परितः उदयपुरमण्डलं, बांसवाडामण्डलं, चित्तौडगढमण्डलं, मध्यप्रदेशराज्यम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं प्रतापगढमण्डलस्य जनसङ्ख्या ८६८२३१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.८४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ५६.३ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • अरनोड
  • छोटी सदरी
  • धरियाबाद
  • पीपल खूण्ट
  • प्रतापगढ
  • मोजमबाद
  • जमवा रामगढ

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले स्थितः सीतामातुः अभयप्रदानप्रदेशः (रामायणकाले/त्रेतायुगे) सुप्रसिद्धं वीक्षणीयस्थलम् अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]