प्रभा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रभा ।

प्रतिचरणम् अक्षरसङ्ख्या १२

स्वरशरविरतिर्ननौ रौ प्रभा । केदारभट्टकृत- वृत्तरत्नाकर:३. ६७

।।। ।।। ऽ।ऽ ऽ।ऽ

न न र र।

यति: सप्तभि: पञ्चभि:च।

उदाहरणम् -

विगलितबलधर्ममार्गोऽथवा, यदि बलवदधर्ममार्गोऽर्जुन। भवति मम तदावतारो युगे, सदवनखलदण्डनार्थं सदा॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रभा&oldid=408963" इत्यस्माद् प्रतिप्राप्तम्