सामग्री पर जाएँ

प्रह्लादश्चास्मि दैत्यानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रिंशतितमः(३०) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

प्रह्लादः च अस्मि दैत्यानां कालः कलयताम् अहम् मृगाणां च मृगेन्द्रः अहं वैनतेयः च पक्षिणाम् ॥ ३० ॥

अन्वयः

[सम्पादयतु]

दैत्येषु प्रह्लादः च अस्मि । कलयत्सु अहं कालः । मृगेषु च अहं मृगेन्द्रः । पक्षिषु च वैनतेयः ।

शब्दार्थः

[सम्पादयतु]
दैत्यानाम् = दानवानाम्
प्रह्लादः अस्मि = हिरण्यकशिपुपुत्रः अस्मि
कलयताम् = गणनं कुर्वताम्
अहं कालः = अहं समयः
मृगाणां च = जन्तूनाम् अपि
अहं मृगेन्द्रः = अहं सिंहः
पक्षिणाम् = खगानाम्
वैनतेयः च = गरुडः च ।

दानवेषु अहं प्रह्लादः अस्मि । गणनं कुर्वत्सु अहं समयः, मृगेषु मृगराजः सिंहः, पक्षिषु पक्षिराजः गरुडश्च अस्मि ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]