वङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बङ्गाल इत्यस्मात् पुनर्निर्दिष्टम्)
वङ्गः

বঙ্গ

बङ्गाल
बाङ्ग्ला
बाङ्ग्लाभाषितक्षेत्रम्
बाङ्ग्लाभाषितक्षेत्रम्
महाद्वीपः जम्बुद्वीपः
देशाः
बृहन्नगराणि
Area
 • Total २,५४,११० km
Population
 (२०११)
 • Total २५ कोटिः
भाषा वङ्गभाषा

वङ्गः (वङ्ग: বঙ্গ) वा बङ्गाल वा बाङ्ग्ला (वङ्ग: বাংলা) प्राच्यभारतीय उपमहाद्वीपस्य वृहत्प्रदेशः अस्ति । सम्प्रति वङ्ग-भङ्गः (अखण्डवङ्गस्य विभजनम्) अनन्तरं वङ्गः द्विधा विभक्तः आसीत्, पूर्वभागः वङ्गदेशः, पश्चिमभागः पश्चिमवङ्गः च आसीत् । पश्चात् पूर्वपाकिस्थानं वङ्गदेशस्य घटकराज्यस्य भारतीयसङ्घीयप्रजातन्त्रस्य पश्चिमवङ्गस्य च मध्ये गोष्ठी अस्ति, यद्यपि पूर्वं वङ्गराज्यस्य केचन क्षेत्राणि (स्थानीयराज्यशैल्या आङ्ग्लानाम् अधीनं च) अधुना समीपस्थेषु भारतीयराज्येषु बिहार-त्रिपुरा-ओडिशाराज्येषु सन्ति । वङ्गप्रदेशे वङ्गजनाः बहुमतेन निवसन्ति । प्रदेशस्य भाषा वङ्गभाषा अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वङ्गः&oldid=478897" इत्यस्माद् प्रतिप्राप्तम्