बाङ्गला-असमियाभाषाः
बाङ्गला–असमिया | |
---|---|
गौडा-कामरुपा বাংলা-অসমীয়া ভাষাসমূহ (बाङ्गला) অসমীয়া-বঙালী ভাষাগোষ্ঠী (असमिया) | |
भौगोलिकविस्तारः | बाङ्गलादेशः, भारतं, मयान्मार (बर्मा), नेपालदेशः |
भाषायाः श्रेणीकरणम् |
हिन्द-यूरोपीय
|
उपश्रेण्यः |
—
|
![]() सुनीतिकुमारचट्टर्जी-द्वारा वर्गीकरणानुसारं बाङ्गला–असमियाभाषाणाम् उपशाखानां भौगोलिकवितरणं दर्शयति मानचित्रम् |
बाङ्गला–असमियाभाषाः (गौडा–कामरुपाभाषाः इति अपि ज्ञायन्ते) अनेकभाषाणां समूहीकरणम् अस्ति । अयं समूहः हिन्द-आर्यभाषायाः पूर्वाञ्चलस्य अन्तर्गतः अस्ति । अस्मिन् समूहे ग्लोटोलॉग् अनुसारं समाविष्टाः भाषाः सन्ति – असमिया, कुर्मुकर, खरिया थार, चक्मा, चटगाँवी, तञ्चङ्गया, नोयाखाली, बाङ्गला, बिष्णुप्रिया, माल पहाडिया, राजवंशी, रोहिङ्ग्या, लोधी (मुण्डभाषाः इव अपि वर्गीकृता), सिलेटी, सुरजापुरी, हाजङ च ।
भाषाः[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
सन्दर्भाः[सम्पादयतु]
- ↑ "Assamese". Ethnologue. आह्रियत १२ मार्च २०१८.
- ↑ २.० २.१ "Chakma". Ethnologue. आह्रियत ६ अक्तुबर २०२०.
- ↑ "Chakma". Ethnologue. आह्रियत १२ मार्च २०१८.
- ↑ "Chittagonian". Ethnologue. आह्रियत ६ अक्तुबर २०२०.
- ↑ "Chittagonian". Ethnologue. आह्रियत १२ मार्च २०१८.
- ↑ "Tangchangya". Ethnologue. आह्रियत १२ मार्च २०१८.
- ↑ "Bengali". Ethnologue. आह्रियत १२ मार्च २०१८.
- ↑ Kim, Amy; Kim, Seung. Bishnupriya (Manipuri) speakers in Bangladesh: a sociolinguistic survey. SIL INTERNATIONAL. p. 11. https://www.sil.org/system/files/reapdata/74/05/96/74059695388257055076108658933060858639/silesr2008_003.pdf. Retrieved ४ अक्तुबर २०२०.
- ↑ Minahan, James B. (30 August 2012) (in आङ्गल). Ethnic Groups of South Asia and the Pacific: An Encyclopedia: An Encyclopedia. Santa Barbara, Calif.: ABC-CLIO. ISBN 978-1-59884-660-7. https://books.google.com/books?id=fOQkpcVcd9AC&pg=PT342. "सामान्यतया राजबोङ्गशीभाषा बाङ्गलादेशे रङ्गपुरी, भारते कामता अथवा राजबङ्गशी (राजवंशी) इति प्रसिद्धा अस्ति च । बाङ्गलादेशे सामान्यतया एषा भाषा बाङ्गलालिप्यां लिख्यते, भारते तु कामतापुरालिपिः अनुकूला अस्ति । नेपालदेशे एषा भाषा देवनागरीलिप्याम् अस्ति या भारतीयराजबोङ्गशीभिः अपि कदाचित् प्रयुक्ता भवति । (आङ्ग्लभाषायाम्)"
- ↑ १०.० १०.१ "Rangpuri". Ethnologue. आह्रियत १२ मार्च २०१८.
- ↑ "Rohingya". Ethnologue. आह्रियत ६ अक्तुबर २०२०.
- ↑ "Rohingya". Ethnologue. आह्रियत १२ मार्च २०१८.
- ↑ १३.० १३.१ "Sylheti". Ethnologue. आह्रियत १२ मार्च २०१८.
- ↑ "Surjapuri". Ethnologue. आह्रियत १२ मार्च २०१८.
- ↑ Hajong, Abonis; Philipps, D.; Philipps, V. (2008). Hajong – Ingreji Sobdojor Bôy: Hajong – English Phrasebook. SIL International. p. 1. https://www.sil.org/system/files/reapdata/17/94/43/17944307071856830681259992851645036622/Hajong_Phrasebook.pdf.
- ↑ "Hajong".
- ↑ १७.० १७.१ "Hajong". Ethnologue. आह्रियत १२ मार्च २०१८.