बालीयात्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


बालीयात्रा इत्येषः उत्सवः अक्षरशः बालिं प्रति दीर्घा यात्रा इव । एतत् एषियाखण्डस्य महत् मुक्तवाणिज्यपर्व । एषः उत्सवः ओडिशाराज्यस्य कटकनगरस्य महानद्या तटस्य गदगदियाघट्टे आचर्यते । ओडिशानाविकाः सांस्कृतिकप्रचारार्थं वाणिज्यविस्तरणाय च , बालि, जावा (यवद्वीपः इति पूर्वतनं नाम), सुमत्रा (सर्वाणि इण्डोनेशियानगराणि), श्रीलङ्का (सिलोन् इति प्रसिद्धा) इत्यादिदूरप्रदेशं प्रति गच्छन्ति स्म। एतस्य स्मरणार्थं वर्षे कार्तिकमासस्य पौर्णमीतः ओडिशाजनाः एतम् उत्सवम् आचरन्ति ।

कटक्-बालीयात्रायाः प्रमुखद्वारम्

एषः उत्सवः सामान्यतः ओक्टोबर् मासस्य अन्ते वा नवेम्बरमासे वा भविष्यति । तदा ओडिशाजनाः महानद्याः ब्रह्मणीन्द्याः अथवा अन्येषां नदीनां तटेषु वा, सरोवरस्य समीपे वा, कूपस्य समिपे वा गत्वा सर्वे मिलित्व वर्णकागदैः, शुष्ककदलीपर्णैः, कर्केण निर्मितान् क्रीडनकनौकान् जले प्लावयन्ति स्म पूर्वजानां यात्रस्मरणार्थम् । एतत् आचरणं मनोहरं कर्तुं ते प्रभाते एव पूगीफले तैलदीपं ज्वालयित्वा जले प्लवयन्ति स्म । ओडिशाराज्यस्य इतिहासस्य स्मरणार्थं ते " आ का मा बोयै " इति गीतं गायन्ति।  कलिङ्गराज्यस्य (ओडिशारज्यस्य पूर्वतननाम) नविकानां दृष्ट्या चतुर्णां मासानां प्रामुख्यम् अस्मिन् गीते वर्णितम् अस्ति । पारादीप्-नगरे अपि एतत् पर्व बहु वैभवेन आचर्यते । ओडिशाराज्यस्य वैभवोपेतम् इतिहासम् एषः उत्सवः स्मारयति।  एषः मासः नाविकानाम् नौकायानार्थं प्रशस्तः इति मन्यते । नौकायाः नाम "बौय्टस्" इति।  अनुकूलवायोः सदुपयोगाय एषः उत्सवः कार्तिकपूर्णिमायाम् आरप्स्यते । बौय्टस् चालनाय वायुशक्तेः उपयोगार्थम् "अजल्ह" वा महानौकापटाः उपयुज्यन्ते ।

कटक्-बालीयात्रायाः प्रमुखद्वारम् (२०१०)

"भालुकुनि ओश"/ "कुदुरुकुनि ओश ", "बडा ओश " इत्यादीनां साम्प्रदायकानि आचरणानि बालीयात्रायाः अङ्गभूतानि सन्ति। पूर्वं बालिकाः यात्रार्थं दूरप्रदेशं गतवतां भ्रातॄणाम् आगमनस्य प्रतिक्षाम् यत् कुर्वन्ति स्म तस्य स्मारकमस्ति "तपै" इत्येतत् यत् बालियात्रापर्वणः अविभाज्यम् अङ्गम् ।

कटक्-नगरे प्रतिवर्षं भाराबटिदुर्गप्रदेशस्य समिपे मुक्तजात्रारूपेण बालियात्रापर्व आचरन्ति। एषः एशियाखण्डस्य महान् उत्सवः इति परिगण्यते । अस्मिन् उत्सवे बालानाम् आकर्षणाय क्रीडानकापणाः, दैत्यचक्रम्, म्रुत्यकूपः, अपि च भोजनगृहाणि यत्र ओडिशाराज्यस्य विविधानि विशेषखाद्यानि (कटक् दहिबरा आलु धम् , तुन्क पूरि,गुप्चुप्, मतुरा केक् , बनारसि पान् इत्यादीनि) उपलभ्यन्ते ।  अत्र विविधाः सांस्कृतिककार्यक्रमाः अपि भवन्ति । प्रतिवर्षं सहस्राधिकाः जनाः देशस्य सर्वेभ्यः प्र्देशेभ्यः उत्सवस्य दर्शनाय अत्र आगचन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बालीयात्रा&oldid=469036" इत्यस्माद् प्रतिप्राप्तम्