बुद्धेः मापनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बुद्धेः मापनम् अतीव महत्त्वपूर्णं भवति। बुद्धिपरीक्षाणां प्रयोगः प्रत्यक्षतया परोक्षतया वा बहुशताब्दपर्यन्तं भवति । परन्तु अस्य मनोवैज्ञानिकविकासः अष्टादशशताब्द्याः अन्ते नवदशशताब्द्याः आरम्भात् पूर्वं च आरब्धः । बुद्धिपरीक्षायाः विकासे बहवः मनोवैज्ञानिकाः योगदानं दत्तवन्तः । इटोर्ड्, सेगुएन्, आल्फ्रेड् बिनेट्, सिमोन इत्यादयः मनोवैज्ञानिकाः बुद्धिपरीक्षाणां विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म । मेरिल्-पामर, गुड् एनौ, रेवान्, वेच्स्लर इत्यादयः अपि नूतनानां बुद्धिपरीक्षाणां निर्माणेन योगदानं दत्तवन्तः । भारते अपि प्रथमा बुद्धिपरीक्षा १९२२ तमे वर्षे राइस इत्यनेन निर्मितवती, बिनेट् इत्यस्य स्केलस्य भारतीयरूपान्तरणम् । अस्य परीक्षणस्य नाम 'हिन्दुस्तानी बाइन परफॉर्मेंस पॉइंट स्केल' इति आसीत् । जलोटा (१९५१) इत्यनेन समूहबुद्धिपरीक्षायाः निर्माणं कृतम् । १९५३ तमे वर्षे भाटिया इत्यनेन Performance Intelligence Test इत्यस्य निर्माणं कृतम् । एतेषां अतिरिक्तं देशस्य अनेके मनोवैज्ञानिकाः यथा शाहः, झाः, मोहसिन्, मनरी, सोहनलालः, जलोटा, प्रो. बुद्धिपरीक्षानिर्माणे एमसी जोशी, प्रयाग मेहता, टण्डन, कपूर, शरी, रायचौधुरी, मल्होत्रा, ओझा, लाभसिंह इत्येतयोः अपि महत्त्वपूर्णं योगदानम् आसीत् ।

बुद्धिपरीक्षा तानि परीक्षणानि निर्दिशन्ति ये बुद्धिभागफलस्य (I.Q.) रूपेण केवलं एकस्य स्कोरस्य माध्यमेन व्यक्तिस्य सामान्यबुद्धेः तस्मिन् उपस्थितानां विविधविशिष्टक्षमतानां च सम्बन्धं सूचयन्ति। बुद्धिः - अङ्कं प्राप्तुं बुद्धिपरीक्षाणां उपयोगः भवति । मानवजीवनस्य अनेकक्षेत्रेषु बुद्धिपरीक्षाणां उपयोगः अपि भवति येषां उल्लेखः अग्रे क्रियते। बुद्धिपरीक्षाणां विविधाः प्रकाराः सन्ति, येषां वर्णनं अपि अग्रे क्रियते ।

बुद्धिपरीक्षणं मापनं च[सम्पादयतु]

व्यक्तिषु व्यक्तिगतभेदाः सन्ति। न केवलं शारीरिकगुणेषु अपि तु मानसिकबुद्धिगुणेषु अपि परस्परं भिद्यते । अनेकेषु बौद्धिकगुणेषु भेदाः अपि जन्मजात एव भवन्ति । जन्मतः तीक्ष्णबुद्धयः केचन मन्दबुद्धयः । नवदशशतके बालकानां, मन्दबुद्धियुक्तानां जनानां च प्रति अतीव दुर्व्यवहारः आसीत् । तेषु दुष्टात्मना प्रविष्टा इति जनाः मन्यन्ते स्म । एतेषां कथितानां दुष्टात्मनां निष्कासनार्थं मन्दगतानां बालकानां अमानवीयः व्यवहारः कृतः । शृङ्खलाबद्धाः विविधाः वेदनाः दत्ताः । अतः मानसिकमन्दबालानां कृते समस्या आसीत् यत् तेषां बुद्धिस्तरस्य विषये तस्मिन् समये मापनविधिः न विकसिता आसीत् फ्रान्स्देशे बौद्धिकरूपेण दुर्बलानाम् अथवा मन्दगतानां बालकानां एषा समस्या गम्भीरं रूपं गृहीतवती आसीत् । ततः स्थानीयसर्वकारस्य मनोवैज्ञानिकानां च ध्यानम् अस्याः समस्यायाः विषये अभवत् । एतस्याः समस्यायाः समाधानार्थं प्रसिद्धः फ्रांसीसी मनोवैज्ञानिकः इटोर्ड्, अनन्तरं सेगुइन् इत्यादयः मनोवैज्ञानिकाः मानसिकरूपेण मन्दबालानां बुद्धिः, क्षमता च मापनार्थं, अध्ययनार्थं च विविधाः पद्धतयः उपयोक्तुं आरब्धवन्तः अस्य अध्ययनस्य अन्तर्गतं सः केचन बुद्धिपरीक्षाः निर्मितवान् । मन्दबालानां विकासाय बहवः विद्यालयाः स्थापिताः, यत्र मन्दबालानां परीक्षणं कृत्वा तेषां बुद्धिविकासाय प्रशिक्षणं प्रदत्तम् जर्मनी-देशे, इङ्ग्लैण्ड्-देशे, अमेरिका-देशे च एतादृशाः प्रयासाः कृताः । परन्तु बुद्धिपरीक्षायाः सटीकमापनक्षेत्रे महत्त्वपूर्णकार्यस्य श्रेयः केवलं फ्रान्सदेशाय गच्छति । फ्रान्सदेशे बौद्धिकबालानां सम्यक् प्रशिक्षणं दातुं तेषां शिक्षायाः सम्यक् प्रबन्धनाय च समितिः निर्मितवती तस्याः अध्यक्षः प्रसिद्धः मनोवैज्ञानिकः आल्फ्रेड् बिनेट् इति कृतः बिनेट् प्रथमः मनोवैज्ञानिकः आसीत् यः वैज्ञानिकतया व्यवस्थिततया च बुद्धिम् अवगन्तुं प्रयतितवान् । बुद्धिमापनक्षेत्रस्य पिता स्मृतः । बिनेट् इत्यनेन स्पष्टं कृतं यत् बुद्धिः केवलं एकः कारकः नास्ति यस्य मापनं वयं परीक्षविशेषेण कर्तुं शक्नुमः, अपितु समग्ररूपेण कार्यं कुर्वतीनां विविधक्षमतानां जटिलप्रक्रिया अस्ति १९०५ तमे वर्षे बिनेट् इत्यनेन सिमोन इत्यनेन सह मिलित्वा प्रथमं बुद्धिमापं अर्थात् बुद्धिपरीक्षा निर्मितम्, यस्य नाम बिनेट्-साइमन् बुद्धिपरीक्षा इति अभवत् । अस्मिन् बुद्धिपरीक्षायां त्रिषोडशवर्षयोः मध्ये बालकानां बुद्धिः माप्यते । अस्मिन् परीक्षणे कठिनतायाः क्रमेण त्रिंशत् वस्तूनि प्रयुक्तानि आसन् । एतेन परीक्षणेन व्यक्तिनां बुद्धिस्तरः निर्धारयितुं शक्यते । Bine-Simon intelligence test इत्यस्य साहाय्येन मन्दगताः बालकाः त्रयः समूहाः विभक्ताः भवन्ति-

1. मूर्खाः 2. मूर्खाः 3. मूर्खाः १९०८ तमे वर्षे बिनेट् इत्यनेन स्वस्य बुद्धिपरीक्षायाः पर्याप्तं संशोधनं कृत्वा संशोधितं बुद्धिपरीक्षां प्रकाशितम् । अस्मिन् परीक्षायां ५९ पदाः आसन् । एते पदाः भिन्न-भिन्न-समूहेषु सन्ति, ये भिन्न-भिन्न-वयसः बालकैः सह सम्बद्धाः सन्ति । अस्मिन् परीक्षायां प्रथमवारं मानसिकवयसः कारकः अवगतः आसीत् । १९११ तमे वर्षे बिनेट् पुनः १९०८ तमे वर्षे कृतस्य बुद्धिपरीक्षायाः संशोधनं कृतवान् । यदा १९०८ तमे वर्षे बिनेट् इत्यस्य बिनेट्-सिमोन् बुद्धिपरीक्षा बेल्जियम, इङ्ग्लैण्ड्, अमेरिका, इटली, जर्मनी इत्यादिषु विभिन्नेषु देशेषु गतः तदा मनोवैज्ञानिकानां रुचिः अस्याः परीक्षणस्य प्रति वर्धिता । कालान्तरे अस्याः परीक्षायाः आलोचना अपि अभवत् यतोहि एषा परीक्षा न्यूनावस्थायाः जनानां कृते उपयुक्ता आसीत्, परन्तु उच्चवयसः बालकानां कृते उपयुक्ता नासीत् अतः एतस्य अभावस्य निवारणाय बिनेट् पुनः स्वपरीक्षायां पर्याप्तं सुधारं कृतवान् । सः स्वस्य परीक्षणस्य स्कोरिंग् पद्धत्यां अपि सुधारं कृत्वा परिवर्तनं कृतवान् तथा च १९११ तमे वर्षे स्वस्य परिवर्तितं बिने-साइमन् स्केल अथवा परीक्षणं पुनः प्रकाशितवान् । सः अस्याः परीक्षायाः मानसिकवयसः बालस्य वास्तविकवयसः च मध्ये सम्बन्धं स्थापयति स्म तथा च अस्य आधारेण बालकान् त्रयः वर्गाः विभज्य, एते वर्गाः सन्ति- नियमितबुद्धिमान्, उन्नतबुद्धिमान्, मन्दगतिः च। बुद्धिमान्) बालकानां वर्गः। बिने इत्यस्य मते ये बालकाः स्वस्य आयुवर्गस्य अपेक्षया उच्चवयोवर्गस्य बालकानां प्रश्नानाम् समाधानं कर्तुं शक्नुवन्ति, तदा तेषां बुद्धिः श्रेष्ठा इति कथ्यते तथा च यदि बालकाः स्ववयसः अपेक्षया न्यूनवयोवर्गस्य बालकानां प्रश्नान् समाधानं कर्तुं शक्नुवन्ति , तदा ते सन्ति मन्दाः बालकाः सन्ति। फ्रान्सदेशं विहाय अन्येषु देशेषु अपि बिने-सिमोनस्य बुद्धिपरीक्षायाः उपयोगः आरब्धः । अमेरिकादेशे १९१० तमे वर्षे गोडार्डमहोदयेन बिनेट् इत्यस्य १९०८ तमस्य वर्षस्य प्रथमं संशोधितं गुप्तचरपरीक्षां केनचित् परिवर्तनेन सह प्रकाशितम् । तदतिरिक्तं १९१६ तमे वर्षे अमेरिकनमनोवैज्ञानिकः टेर्मेन् इत्यनेन बिनेट् इत्यस्य बुद्धिपरीक्षां स्वदेशस्य परिस्थित्या अनुकूलतां कृत्वा प्रकाशितम् । यतो हि अस्याः परीक्षणस्य परिवर्तनं स्टैन्फोर्डविश्वविद्यालयस्य प्राध्यापकेन टेर्मेन् इत्यनेन कृतम्, अतः अस्याः आधारेण अस्याः परीक्षणस्य नाम 'स्टैन्फोर्ड बिनेट् परीक्षणम्' इति आसीत् । १९३७ तमे वर्षे प्रो. एम. एम. मेरिल् इत्यनेन सह सहकारेण १९१६ तमे वर्षे स्टैन्फोर्ड-बिनेट्-परीक्षायां परिवर्तनं कृत्वा केचन गणितीयप्रश्नाः समाविष्टाः । १९६० तमे वर्षे स्टैन्फोर्डविश्वविद्यालयात् अस्य परीक्षणस्य नूतनं परिवर्तनं प्रकाशितम् । तदतिरिक्तं बोबर तागा इत्यनेन १९१३ तमे वर्षे स्वस्य जर्मन-संशोधनं प्रकाशितम् (German Rivison of Binet Simon Test) । बर्ट् (१९२२) इत्यनेन लण्डन्नगरे तस्य संशोधनं कृत्वा लण्डन् रिविजन इति नाम्ना प्रकाशितम् । एतदतिरिक्तं इटलीदेशस्य सेफिओट् तथा भारते यू.पी.साइकोलॉजिकल ब्यूरो इत्यनेन स्वस्वदेशानुसारं अनुकूलनं परिवर्तनं च कृत्वा एतत् परीक्षणं प्रकाशितम्। बिने-साइमोन बुद्धिपरीक्षायाः परिवर्तनस्य अतिरिक्तं अनेकप्रकारस्य बुद्धिपरीक्षाः निर्मिताः, यथा व्यक्तिगतबुद्धिपरीक्षा तथा समूहबुद्धिपरीक्षा, मौखिक-अमौखिकबुद्धिपरीक्षा च

बुद्धिपरीक्षा का अर्थ [@(Meaning of Intelligence Test)[सम्पादयतु]

बुद्धि परीक्षण का अर्थ कि? एतस्य व्याख्यानं अपि अतीव महत्त्वपूर्णम् अस्ति । डॉ. महेश भार्गवस्य मते बुद्धिपरीक्षायाः अर्थः ताः परीक्षाः सन्ति ये बुद्धि (I.Q.) रूपेण केवलं एकस्य स्कोरस्य माध्यमेन व्यक्तिस्य सामान्यबुद्धेः तस्मिन् उपस्थितानां विविधविशिष्टक्षमतानां च सम्बन्धं सूचयन्ति। एतेषां परीक्षणानां माध्यमेन व्यक्तिं प्रति विविधानि कार्याणि प्रस्तुतानि भवन्ति। एतेषां माध्यमेन बौद्धिककृतयः ज्ञातुं शक्यन्ते इति आशास्ति। एतेषां परिभाषा निम्नलिखितशब्देषु कर्तुं शक्यते' :

"बुद्धिपरीक्षा विस्तृतविविधपरिस्थितौ उपयोगाय विनिर्मिता अस्ति तथा च अपेक्षाकृतव्यापकमापदण्डानां विरुद्धं प्रमाणीकृता अस्ति। एषा विशेषतारूपेण व्यक्तिस्य सामान्यबौद्धिकस्तरं विविधानां उपस्थितिं च सूचयति I.Q. इत्यादिकं एकं स्कोरं प्रदाति विशिष्टक्षमता।एतादृशे परीक्षणे सर्वेषां महत्त्वपूर्णबुद्धिकार्याणां पर्याप्तं नमूनाकरणं आच्छादितं भविष्यति इति अपेक्षायां विषये विस्तृतविविधकार्यं प्रस्तुतं भवति'। मनोवैज्ञानिकाः बहु प्रयत्नाः कृतवन्तः यत् कः एतावत् बुद्धिमान् अस्ति इति ज्ञातुं शक्नुवन्ति। बिनेट् इत्यस्य मते बाल्यकालात् किशोरावस्थापर्यन्तं बुद्धिः वर्धमाना भवति, परन्तु एकः चरणः अपि आगच्छति यत्र सा स्थिरं भवति । बुद्धिमापनार्थं मनोवैज्ञानिकाः मानसिकवयोः (M.A.) तथा शारीरिकवयोः (C.A.) कारकं प्रवर्तयन्ति स्म तथा च एतेषां आधारेण व्यक्तिस्य वास्तविकबुद्धिः निर्धारिता भवति

12.5 बुद्धि भागफल (I.Q.)

बुद्धेः अवधारणा टेर्मन्, स्टर्न् च दत्ता । मानसिकवयसः वास्तविकवयसः च अनुपातेन बुद्धिः निर्धारितः भवति । बुद्धिमान् प्राप्तुं प्रथमं बुद्धिपरीक्षाद्वारा मानसिकवयोः निर्धारणं भवति ततः व्यक्तिस्य वास्तविकवयोः तस्मिन् विभक्तं भवति तथा च एतत् अनुपातं १०० गुणितं कृत्वा संख्या पूर्णा भवति यथा - बालस्य मानसिक आयुः १४ वर्षाणि शारीरिकवयः १० वर्षाणि च भवति तर्हि तस्य बुद्धिमान्-

   बुद्धिमापनप्रक्रियायां प्रथमं मानसिकवयसः विचारः बिने इत्यनेन प्रस्तुतः । मानसिकं वयः व्यक्तिस्य विकासस्य अभिव्यक्तिः भवति या तस्य कर्मभिः ज्ञातुं शक्यते ये तस्य वयसि विशेषे अपेक्षिताः सन्ति । एवं प्रकारेण मनुष्यस्य मानसिकवयसः इति वयं यस्मिन् वयसि प्रश्नानाम् समस्यानां वा समाधानं करोति तत् वयसः अभिप्रेतम् । अर्थात् मनुष्यः यावन्तः आयुःस्तरीयाः प्रश्नाः समस्याः वा समाधानं करोति तावत् तस्य मानसिकं वयः अधिका भविष्यति । यथा - षड्वर्षाणां बालकः दशवर्षस्य आयुःस्तरस्य प्रश्नान् समस्यान् च समाधानं कर्तुं शक्नोति, तदा तस्य मानसिकं वयः दशवर्षं गण्यते। यदि षड्वर्षीयः बालकः स्वस्य आयुस्तरस्य प्रश्नान् समस्यान् च समाधानं कर्तुं न शक्नोति तथा च सः केवलं पञ्चवर्षस्य आयुः स्तरस्य प्रश्नान् समस्यान् च समाधानं करोति तर्हि तस्य मानसिक आयुः पञ्चवर्षाणि इति गण्यते। बुद्धिपरीक्षाभिः व्यक्तिस्य मानसिकवयोः निर्धारणं भवति । शारीरिकं वयः कस्यचित् व्यक्तिस्य वास्तविकं वयः निर्दिशति । बाल्यकालात् किशोरावस्थापर्यन्तं बुद्धिवृद्धिः भवति, परन्तु पश्चात् बुद्धिः स्थिरा भवति तदा एकः चरणः आगच्छति । यदा मानसं वयः वास्तविकवयसः अधिकः भवति तदा सः व्यक्तिः महती बुद्धिः स्मृतः । यदा मानसिकवयसः वास्तविकस्य समं भवति तदा सः व्यक्तिः मध्यमबुद्धिः इति मन्यते यदा च मानसिकवयसः वास्तविकवयसः न्यूनः भवति तदा सः व्यक्तिः मन्दबुद्धिः इति मन्यते बुद्धेः आधारेण व्यक्तिनां वर्गीकरणं भिन्न-भिन्न-वर्गेषु कर्तुं शक्यते । अधोलिखिते सारणीयां बुद्धि-आधारेण व्यक्ति-वर्गीकरणं कृतम् अस्ति - 

सारणी 1: बुद्धि-आधारेण व्यक्ति-वर्गीकरणम्।


बुद्धि परीक्षण बुद्धि परीक्षण[सम्पादयतु]

कुछ महत्वपूर्ण व्यक्तिगत बुद्धि परीक्षण[सम्पादयतु]

(1)। मेरिल् पामर स्केल अस्मिन् बुद्धिपरीक्षायां ३८ उपपरीक्षाः सन्ति । सार्धवर्षेभ्यः पञ्चषड्वर्षेभ्यः यावत् बालकानां बुद्धिमापनार्थं प्रयुज्यते ।

(2) इति । मेनोसोटा पूर्वविद्यालयमापदण्डः अपि महत्त्वपूर्णा बुद्धिपरीक्षा अस्ति । सार्धवर्षात् पञ्चवर्षपर्यन्तं बालकेषु अपि अस्य उपयोगः भवति ।

(3) इति । मनोवैज्ञानिकेन गुड् एनौफ् इत्यनेन मनुष्यपरीक्षायाः आकर्षणं विद्यालयप्रवेशसमये बालकानां बुद्धिमत्स्य मापनार्थं भवति ।

(४) इति । रेवेन् १९३८ तमे वर्षे प्रोग्रेसिव् मेट्रिक्स् परीक्षणस्य निर्माणं कृतवान् । अस्मिन् परीक्षायां उपपरीक्षाद्वयम् अस्ति । बालस्य बुद्धिमापनार्थं Color Progressve Matrices तथा वयस्कानाम् कृते Standard Progressve Matrices

(5)। १९४९ तमे वर्षे वेच्स्लरः बालकानां प्रौढानां च कृते बुद्धिमापदण्डं निर्मितवान् । एतानि सर्वाणि व्यक्तिगतपरीक्षाः अथवा व्यक्तिगतपरीक्षाः सन्ति तथा च तेषां उपयोगः एकस्मिन् विषये वा विषये (व्यक्तिगतः) एकस्मिन् समये भवति।

केचन महत्त्वपूर्णाः समूहगुप्तचरपरीक्षाः[सम्पादयतु]

गुप्तचरपरीक्षाणां विकासः समयस्य राष्ट्रियावश्यकतानुसारं च भवति स्म। १९१४ तमे वर्षे प्रथमविश्वयुद्धस्य समये अमेरिकादेशे सेनायाः नियुक्त्यर्थं जनानां सम्यक् चयनार्थं गुप्तचरपरीक्षाः निर्मिताः । यतो हि एकस्मिन् समये सहस्राणि व्यक्तिभ्यः व्यक्तिगतबुद्धिपरीक्षाः प्रदातुं असम्भवाः आसन्, अतः समूहबुद्धिपरीक्षाः निर्मिताः । सेनायां आङ्ग्लशिक्षितानां, अधिकारीवर्गस्य च सैनिकानाम् चयनार्थं सेना आल्फा सामूहिकगुप्तचरपरीक्षायाः निर्माणं कृतम् । यदा तु आङ्ग्लभाषायाः निरक्षराणां अज्ञानिनां च जनानां कृते आर्मी बीटा समूहपरीक्षाः निर्मिताः आसन्। एतेषां बुद्धिपरीक्षाणाम् आधारेण सेनायां सैनिकाः नियुक्ताः आसन् । तथैव द्वितीयविश्वयुद्धे अपि तथैव गुप्तचरपरीक्षाद्वारा सेनायाः नियुक्तिः अभवत् । तस्मिन् एव काले सेनासामान्यवर्गीकरणपरीक्षायाः निर्माणम् अपि अभवत् । एवं प्रकारेण समयस्य आवश्यकतानुसारं समये समये विविधाः बुद्धिपरीक्षाः सज्जीकृताः आसन् ।

भारते बुद्धिपरीक्षाणां विकासः[सम्पादयतु]

१९२२ तमे वर्षे भारते प्रथमा बुद्धिपरीक्षा एफ. आम्‌। महाविद्यालय, लाहौर, द्वारा डॉ. सी. एच. राइस, प्राचार्य. सः बिने इत्यस्य स्केलस्य भारतीयरूपान्तरणं कृतवान् । अस्य परीक्षणस्य नाम 'हिन्दुस्तानी बाइन परफॉर्मेंस पॉइंट स्केल' इति आसीत् । तदनन्तरं १९२७ तमे वर्षे डॉ. जे.जे. मनरी इत्यनेन हिन्दी, उर्दू, आङ्ग्लभाषायां च Verbal Group Intelligence Test इति परीक्षा निर्मितवती । डॉ. लज्जाशंकर झा (1933) इत्यनेन एकं सामूहिकबुद्धिपरीक्षा विकसिता यत् 10 तः 18 वर्षपर्यन्तं बालकानां कृते उपयोगी भवति। १९४३ तमे वर्षे डॉ. सोहनलालः ११ वर्षाणि अपि च ततः अधिकवयसः बालकानां कृते सामूहिकबुद्धिपरीक्षां निर्मितवान् । पंजाबविश्वविद्यालयस्य प्रो.डॉ.जलोटा (१९५१) इत्यनेन सामूहिकपरीक्षायाः निर्माणं कृतम् । एषा परीक्षा हिन्दी, उर्दू, आङ्ग्लभाषायां च विद्यालयस्य छात्राणां कृते च आसीत् । १९५३ तमे वर्षे प्राध्यापकः C. M. Bhatia इत्यनेन Performance Intelligence Test इत्यस्य निर्माणं कृतम् । अस्य पञ्च प्रमुखाः बुद्धि-उपपरीक्षाः सन्ति, तस्य नाम भाटिया बैटरी आफ् परफॉर्मेंस टेस्ट् आफ् इन्टेलिजेन्स इति अस्ति । एवं प्रकारेण उपर्युक्तपरीक्षाः भारतीयानुकूलनस्य मुख्यबुद्धिपरीक्षाः सन्ति तथा च तेषां विकासः कालान्तरेण अभवत् । एतेषां परीक्षणानाम् अतिरिक्तं बहवः भारतीयमनोवैज्ञानिकाः मौखिक-अवाचिक-व्यक्तिगत-समूह-बुद्धि-परीक्षाणां निर्माणं कृतवन्तः । उपर्युक्तपरीक्षानिर्माणे योगदानं दत्तवन्तः मनोवैज्ञानिकाः विहाय अन्ये बहवः मनोवैज्ञानिकाः अपि सन्ति ये बुद्धिपरीक्षानिर्माणे अपि तथैव योगदानं दत्तवन्तः केषाञ्चन प्रमुखमनोवैज्ञानिकानां नामानि निम्नलिखितरूपेण सन्ति- मौखिकबुद्धिपरीक्षानिर्माणे डॉ. बी. अले । शाह, बम्बई के डॉ. सेठना, एन. न॰। शुक्ल, अ. जे. जोशी, दवे च, अहमदाबादस्य डॉ. देसाई, बुचः, भट्टः च प्रमुखाः सन्ति । एतेषां अतिरिक्तं देशस्य अनेके मनोवैज्ञानिकाः यथा डॉ. शाह, झा, महसीन, मनरी, सोहनलाल, जलोटा, प्रो. बुद्धिपरीक्षानिर्माणे एमसी जोशी, प्रयाग मेहता, टण्डन, कपूर, शरी, रायचौधुरी, मल्होत्रा, ओझा, लाभसिंह इत्येतयोः अपि महत्त्वपूर्णं योगदानम् आसीत् । अमौखिक परीक्षा निर्माण में योगदान देने वाले भारतीय मनोवैज्ञानिक प्रमुख हैं——

अहमदाबाद के प्रो. पटेल, प्रो. शाह, बंगाल के बडोदा, विकरी व ड्रेपर के डॉ. प्रोमिला पाठक, कलकत्ता विश्वविद्यालय के डॉ. रामनाथ कुंडू, डॉ. ए.के. न॰। मिश्र एवं कलकत्ता के डॉ. एस. चटर्जी तथा मञ्जुला मुखर्जी।

Performance Intelligence Tests इत्यस्य निर्माणे अपि अनेके मनोवैज्ञानिकाः योगदानं दत्तवन्तः, यथा अहमदाबादस्य डॉ. पटेलः, डॉ. एम.के. के पनवाल, उदयपुर डॉ. के. P.N. श्रीमाली, कलकत्ता के डॉ. मजुमदार एवं नागपुर के डॉ. चंद्रमोहन भाटिया का योगदान महत्वपूर्ण है। एतेषां विहाय प्रभारमलिंगस्वामी (1975), मुरादाबादस्य टण्डन्, इम्फालस्य चक्रवती, मैसूरस्य भारतराजः, चण्डीगढस्य वर्मा, द्वारकाप्रसादः च एतेषां परीक्षणानां निर्माणे अमूल्यं योगदानं दत्तवन्तः।

बुद्धिपरीक्षायाः प्रकाराः बुद्धिपरीक्षायाः प्रकाराः[सम्पादयतु]

ऊर्ध्वं वयं विश्वे भारते च बुद्धिपरीक्षाणां विकासस्य विषये पठामः, तदतिरिक्तं बुद्धिपरीक्षा, मानसिक आयुः, वास्तविकं आयुः, बुद्धिः, बुद्धिः पठन्तु इति अर्थः वर्गीकरणं इति । अधुना वयं बुद्धिपरीक्षाणां प्रकाराणां विषये अधिकं चर्चां करिष्यामः । बुद्धिपरीक्षाः भिन्न-भिन्न-स्थितयः, विषय-वस्तु इत्यादयः मनसि कृत्वा परिकल्पिताः भवन्ति । यतो हि बुद्धिपरीक्षा व्यक्तिगतरूपेण सामूहिकरूपेण वा प्रयोक्तव्या वा प्रयोक्तव्या वा शिक्षितेषु निरक्षरेषु वा जनानां उपरि प्रयोक्तव्या, अतः एतादृशेषु परिस्थितिषु भिन्नप्रकारस्य परीक्षणस्य उपयोगः भवति एतेषां सर्वेषां विषयाणां आधारेण वयं बुद्धिपरीक्षाणां चतुर्णां मुख्यवर्गाणां वर्गीकरणं कर्तुं शक्नुमः यथा चित्रसङ्ख्या 1-



बुद्धिपरीक्षाणां वर्गीकरणं तेषां प्रशासनप्रक्रिया, विषयवस्तु तथा तेषां रूपादिना आधारेण चतुर्षु वर्गेषु कर्तुं शक्यते। यथा उपरि चित्रे दर्शितम्।

1- प्रशासनप्रक्रियायाः आधारेण (प्रशासनप्रक्रियायाः आधारेण)

एवं प्रकारं बुद्धिपरीक्षां प्रशासनिकप्रक्रियायाः आधारेण द्वयोः भागयोः विभक्तुं शक्यते। एतादृशाः परीक्षणाः, येषां उपयोगः एकैकस्य व्यक्तिस्य परीक्षणार्थं भवति अर्थात् तेषां व्यक्तिगतरूपेण उपयोगः भवति, ते व्यक्तिगतपरीक्षाः अथवा व्यक्तिगतपरीक्षाः इति उच्यन्ते । एकस्मिन् समये अनेकेषां जनानां बुद्धिपरीक्षां या बुद्धिपरीक्षां करोति सा समूहबुद्धिपरीक्षा इति कथ्यते । अर्थात् प्रशासनप्रक्रियानुसारम् एतादृशाः बुद्धिपरीक्षाः उपवर्गद्वये स्थापिताः भवन्ति – (१) व्यक्तिगतबुद्धिपरीक्षा तथा (२) समूहबुद्धिपरीक्षा । भाषायाः, सामग्रीयाः च आधारेण एताः परीक्षाः उपवर्गद्वये अपि विभक्तुं शक्यन्ते ।

1- मौखिकबुद्धिपरीक्षा तथा 2. अमौखिकबुद्धिपरीक्षा (Non

Verbal Intelligence Test)

मौखिकबुद्धिपरीक्षासु शब्दानां वा भाषायाः प्रयोगः भवति। अतः शिक्षितानां जनानां कृते एषा परीक्षा उपयोगी भवति। यत्र अवाच्यपरीक्षासु भाषायाः स्थाने चिह्नानि, चित्राणि, आकृतिः, प्रतीकाः च प्रयुक्ताः भवन्ति । एतादृशाः परीक्षाः निरक्षरजनानाम् अपि च येषां जनानां भाषाविशेषं न जानन्ति तेषां कृते अपि उपयोगिनो भवन्ति ।

3. क्षमतायाः आधारेण एताः परीक्षाः अपि द्विविधाः भवन्ति- (i) सामान्यक्षमतापरीक्षा (ii) विशेषमानसिकक्षमतापरीक्षा व्यक्तिस्य सामान्यमानसिकक्षमतानां मापनं भवति यदा तु व्यक्तिस्य विशिष्टमानसिकक्षमता अन्यप्रकारस्य परीक्षायाः मापनं भवति .

4. परीक्षणस्य प्रकाराणाम् आधारेण : बुद्धिपरीक्षाः रूपस्य आधारेण अपि द्वयोः भागयोः विभक्तुं शक्यन्ते : — (i) गतिबुद्धिपरीक्षा (ii) शक्तिबुद्धिपरीक्षा यस्मिन् काले कतिपयप्रश्नानां समाधानं कर्तव्यं भवति तेषु परीक्षणेषु गतिबुद्धिपरीक्षा इति कथ्यते । येषु परीक्षासु प्रश्नाः सुलभतमतः कठिनतमस्तरपर्यन्तं स्थापिताः भवन्ति, तादृशाः परीक्षाः बुद्धिपरीक्षाः इति उच्यन्ते ।

बहवः मनोवैज्ञानिकाः बुद्धिपरीक्षां द्वौ प्रमुखौ भागौ विभक्तवन्तः 1. मौखिकबुद्धिपरीक्षा 2. अमौखिकबुद्धिपरीक्षा। एतेषु द्वयोः प्रकारयोः बुद्धिपरीक्षासु व्यक्तिगतपरीक्षाः समूहपरीक्षाः समाविष्टाः सन्ति । अर्थात् वाचिकबुद्धिपरीक्षाः द्वौ प्रकारौ स्तः – व्यक्तिगतवाचिकबुद्धिपरीक्षा, समूहवाचिकबुद्धिपरीक्षा च । तथैव अवाचिकबुद्धिपरीक्षाः अपि द्विविधाः आसन् — व्यक्तिगत-अवाचिकबुद्धिपरीक्षा, समूह-अमौखिकबुद्धिपरीक्षा च अधुना एतेषु वर्गेषु ये मुख्यपरीक्षाः आगच्छन्ति तेषां वर्णनं करिष्यामः ।

1. मौखिकबुद्धिपरीक्षा मौखिकबुद्धिपरीक्षा

यथा वयं पूर्वं लिखितवन्तः यत् मौखिकबुद्धिपरीक्षा अपि द्वयोः वर्गयोः विभक्ताः भवन्ति- 1. व्यक्तिगतं तथा 2. समूह(समूह) बुद्धिपरीक्षा। एतेषु खण्डेषु आगच्छन्तः मुख्यपरीक्षाः निम्नलिखितरूपेण सन्ति - (v) व्यक्तिगतवाचिकबुद्धिपरीक्षा व्यक्तिगतवाचिकबुद्धिपरीक्षा

व्यक्तिगतवाचिकबुद्धिपरीक्षासु शब्दानां वा भाषायाः उपयोगः भवति। एतेषु परीक्षासु प्रश्नानां बहवः समूहाः सन्ति, एतान् प्रश्नान् पठित्वा व्यक्तिः मौखिकं वा लिखितं वा उत्तरं दातव्यं भवति। यतो हि एतादृशाः परीक्षाः एकैकं व्यक्तिं प्रति दातुं शक्यन्ते, तस्मात् ते व्यक्तिगतवाचिकबुद्धिपरीक्षा इति उच्यन्ते । एतादृशाः प्रकारस्य परीक्षाः केवलं शिक्षितेषु जनासु एव कर्तुं शक्यन्ते । बिनेट्-साइमनस्य बुद्धिपरीक्षाः तेषां परिवर्तनं परिवर्तनं च अस्मिन् वर्गे आगच्छति । एतदतिरिक्तं टर्मन्-स्टैन्फोर्डस्य परीक्षा, वेक्सलरस्य बुद्धिमापः इत्यादयः अस्मिन् वर्गे आगच्छन्ति ।

(ख) समूहवाचिकबुद्धिपरीक्षा समूहमौखिकबुद्धिपरीक्षा

व्यक्तिगतमौखिकबुद्धिपरीक्षा एकस्मिन् समये केवलं एकस्य व्यक्तिस्य उपरि एव कर्तुं शक्यते। बहूनां व्यक्तिषु एतत् परीक्षणं कर्तुं बहुकालः भवति, परिणामाः अपि दोषपूर्णाः भवन्ति । अतः अस्य दोषस्य निवारणाय सामूहिकवाचिकबुद्धिपरीक्षाः निर्मिताः । एतादृशेन प्रकारेण बुद्धिपरीक्षाभिः अनेकेषां जनानां बुद्धिः युगपत् परीक्षितुं शक्यते । प्रथमविश्वयुद्धकाले अमेरिकादेशे प्रथमवारं एतत् परीक्षणं निर्मितम् । सेनायां अधिकारीवर्गस्य नियुक्त्यर्थं मौखिकसमूहपरीक्षाः सज्जीकृताः आसन्। एतानि परीक्षणानि सामान्यानि आल्फापरीक्षाः इति अपि ज्ञायन्ते; तौल |सचिन जमेजेद ने कहा। अमेरिकादेशस्य अनन्तरं अनेके देशाः एतादृशानि परीक्षणानि विकसितवन्तः । एतादृशाः परीक्षणाः भारते अपि विकसिताः, यस्मिन् जलोटा-जोशी-योः समूहबुद्धिपरीक्षाः प्रसिद्धाः सन्ति ।

2. अमौखिकबुद्धिपरीक्षाः अमौखिकबुद्धिपरीक्षाः

अमौखिकबुद्धिपरीक्षाः अपि मौखिकबुद्धिपरीक्षा इत्यादिषु द्वयोः वर्गयोः विभक्ताः सन्ति— (A) व्यक्तिगत अमौखिकबुद्धिपरीक्षा (B) समूहस्य अमौखिकबुद्धिपरीक्षा।

(क) व्यक्तिगत अवाच्यबुद्धिपरीक्षा व्यक्तिगत अवाचिकबुद्धिपरीक्षा

एतेषु प्रकारेषु परीक्षासु शब्दानां वा भाषायाः प्रयोगः न भवति। तेषां स्थाने प्रतीकाः, आकाराः प्रयुक्ताः भवन्ति। तेषु भाषायाः पुस्तकज्ञानस्य वा न्यूनतया प्रयोगः भवति इत्यर्थः । एतादृशाः परीक्षणाः Performance Intelligence Tests इति अपि उच्यन्ते । एतादृशपरीक्षा एकैकस्य व्यक्तिस्य उपरि एव कर्तुं शक्यते । अस्मिन् प्रकारे वर्गे केचन मुख्यपरीक्षाः निम्नलिखितरूपेण सन्ति

(1) कोहस्य खण्डस्य डिजाइनपरीक्षा

(2) अलेक्जेण्डरस्य पास-अलोंगपरीक्षा

(3) पिण्टर-पैटरसन बुद्धिपरीक्षा पिण्टर-पैटरसन बुद्धिपरीक्षा

(4) फार्म बोर्डपरीक्षा

(5) रेवेन के प्रगतिशील मैट्रिक्स परीक्षण

(6) चित्र समाप्ति परीक्षण

(7) भाटिया प्रदर्शन परीक्षण (भाटिया की बुद्धि बैटरी प्रदर्शन परीक्षण)

(B) समूह अमौखिक बुद्धि परीक्षण समूह अमौखिक बुद्धि परीक्षण

इस प्रकार के परीक्षणों में , शब्दाः भाषा च न प्रयुक्ताः अथवा

अत्यल्पमात्रायां सन्ति तथा च तेषां परीक्षणं a Can be done on multiple people simultaneously. प्रथमं प्रथमविश्वयुद्धकाले अमेरिकादेशे एतादृशपरीक्षाः निर्मिताः यदा अल्पशिक्षिताः वा निरक्षराः वा विदेशीयाः वा सेनायाः नियुक्तिः कर्तव्या आसीत् अस्याः परीक्षणस्य नाम आर्मी बीटा टेस्ट् इति अभवत् । द्वितीयविश्वयुद्धकाले सेनाबीटापरीक्षासदृशम् अन्यत् परीक्षणं विकसितम्, यस्य नाम सेनासामान्यवर्गीकरणपरीक्षा इति अभवत् । तथैव सेनायाः कृते अन्यः परीक्षणः सज्जीकृतः, यस्य नाम सशस्त्रसेनायोग्यतापरीक्षा (AFQT) इति ।

एवं एकस्मिन् समये अनेकेषां जनानां परीक्षणं प्रदातुं समयस्य रक्षणं भवति। अधिकांशः सेना भर्तीयां वा पुनः प्राप्तुं वा एतादृशपरीक्षाणां उपयोगं करोति ।

बुद्धिपरीक्षायाः अनुप्रयोगः बुद्धिपरीक्षायाः अनुप्रयोगः[सम्पादयतु]

बुद्धिपरीक्षायाः उपयोगः जीवनस्य विविधक्षेत्रेषु भवति । यस्मिन् क्षेत्रे मनुष्याः कार्यं कुर्वन्ति तस्मिन् क्षेत्रे बुद्धिपरीक्षाणां प्रयोगः अनिवार्यः अस्ति । वयं संक्षेपेण केषाञ्चन विशिष्टक्षेत्राणां उल्लेखं कुर्मः यत्र बुद्धिपरीक्षाणां उपयोगः भवति ।

1. मानसिकक्षमतां ज्ञातुं बुद्धिपरीक्षायाः आधारेण वयं कस्यचित् बालस्य मानसिकक्षमतां ज्ञातुं शक्नुमः तस्य मानसिकक्षमतायाः आधारेण तस्य कार्यं नियुक्तं कर्तुं शक्यते। मानसिकसामर्थ्यबुद्धेः आधारेण बालकानां व्यक्तिनां च वर्गीकरणं कर्तुं शक्यते ।

2. कक्षायां प्रवेशाय - छात्राणां प्रवेशसमये बालकानां बुद्धिपरीक्षा विद्यालयेषु क्रियते, बुद्धि-सिद्धिं प्राप्त्वा तेषां स्तरानुसारं समुचितवर्गे प्रवेशः दीयते। यथा ते स्वस्य बुद्धिस्तरीयपाठ्यक्रमस्य सुचारुतया अध्ययनं कर्तुं शक्नुवन्ति।

3. शिक्षाक्षेत्रम् - शिक्षाजगति बुद्धिपरीक्षाणां व्यापकरूपेण उपयोगः भवति । बालस्य प्रवेशे, तस्य विषयनिर्धारणे, पाठ्यक्रमस्य विषयस्य च चयनं कर्तुं, प्रतिभाशालिनां बौद्धिकदृष्ट्या च दुर्बलानाम् छात्राणां पत्ताङ्गीकरणे, अपराधिनः बालकानां पत्ताङ्गीकरणे इत्यादिषु बुद्धिपरीक्षाणां प्रयोगः अतीव महत्त्वपूर्णः भवति । एतेषां अतिरिक्तं छात्राणां बौद्धिकक्षमतानां अन्वेषणं, छात्राणां व्यावसायिकशैक्षिकमार्गदर्शनं, तेषां व्यक्तित्वं च अवगन्तुं बुद्धिपरीक्षाणां महत्त्वपूर्णः उपयोगः भवति

4. व्यक्तिगतभेदानाम् अध्ययने व्यक्तिषु व्यक्तिगतभेदानाम् सम्यक् ज्ञानं व्यक्तिस्य मानसिकगुणानां बुद्धिमत्स्य च आधारेण एव सम्भवति । बुद्धिपरीक्षा मानसिकक्षमता च बुद्धिपरीक्षाद्वारा एव ज्ञातुं शक्यन्ते ।

5. व्यावसायिकप्रयोगः - शिक्षाजगति बुद्धिपरीक्षायाः अधिकतया उपयोगः भवति । परन्तु वाणिज्यक्षेत्रे अपि तस्य उपयोगः न्यूनः नास्ति । एतानि परीक्षणानि अधिकारिणां कर्मचारिणां च चयनं कर्तुं, व्यवसायानुसारं व्यक्तिस्य क्षमतां क्षमतां च ज्ञातुं बहु उपयोगिनो भवन्ति। एतेषां अतिरिक्तं एताः परीक्षाः कर्मचारिणां योग्यतायाः अनुसारं भिन्नवर्गेषु वर्गीकरणे, कर्मचारिणां मध्ये समुचितं परस्परसम्बन्धं निर्वाहयितुं च महतीं उपयोगिनो भवन्ति

6. निदानं चिकित्सायां च उपयोगी — चिकित्साक्षेत्रे अपि बुद्धिपरीक्षाणां उपयोगः भवति । एतानि परीक्षणानि असामान्यबालानां मन्दबालानां च बुद्धिनिर्धारणाय तेषां असामान्यव्यवहारस्य निदानार्थं च उपयोगिनो भवन्ति एषा परीक्षा शिक्षणसमस्यानां निदानं, समस्यानां विस्मरणं च कर्तुं सहायकं भवति ।

7. सेनायां प्रयोगः – सेनायां कर्मचारिणां अधिकारिणां च चयनं कर्तुं एतानि परीक्षणानि अतीव उपयोगिनो भवन्ति, सेनाकर्मचारिणां पदोन्नतिः, वर्गीकरणं इत्यादयः अपि एतेषां परीक्षणानां माध्यमेन एव सम्भवन्ति। पूर्वं प्रथमविश्वयुद्धे द्वितीयविश्वयुद्धे च गुप्तचरपरीक्षाणां बहुप्रयोगः अभवत् । सम्प्रति अपि एतानि परीक्षणानि सेनायाः विभिन्नविभागेषु कार्मिकचयनार्थं प्रयुज्यन्ते ।

8. कर्मचारीचयनं उपयोगी अद्यत्वे प्रायः सर्वेषु विभागेषु मनोवैज्ञानिकपरीक्षाद्वारा कर्मचारिणां चयनं भवति। यस्मिन् बुद्धिपरीक्षाणां विशेषं योगदानं भवति। बुद्धेः आधारेण विभिन्नपदानां कृते कर्मचारिणां चयनं भवति ।

9. शोधप्रयोगः - शोधकार्य्ये बुद्धिपरीक्षाणां प्रयोगः अतीव महत्त्वपूर्णः भवति । एतेषां परीक्षणानां व्यापकरूपेण उपयोगः शैक्षिकमनोवैज्ञानिकसामाजिकसंशोधनार्थं आँकडानां संग्रहणार्थं भवति ।

१०. व्यावहारिकप्रयोगः - व्यक्तिस्य दैनन्दिनव्यावहारिकसमस्यानां निदानार्थं तस्य मानसिकक्षमतायाः अध्ययने च बुद्धिपरीक्षाणां प्रयोगः महत्त्वपूर्णः भवति ।

बुद्धिमापनम् [@(Measurement of Intelligence)[सम्पादयतु]

मनोवैज्ञानिकाः बुद्धिमापनार्थं बहुविधपरीक्षाः निर्मितवन्तः। बुद्धिपरीक्षाणां उद्देश्यं भिन्न-भिन्न-स्थिति-स्तरयोः बुद्धि-मापनम् अस्ति । वाचिक-अवाचिकपरीक्षा क्रमशः साक्षराणां जनानां कृते तथा च निरक्षरजनानाम् अथवा भाषाविशेषस्य अज्ञातानां जनानां कृते प्रदत्ताः भवन्ति । तथैव तेषां उपयोगः व्यक्तिगतरूपेण वा सामूहिकरूपेण वा प्रयोक्तव्यः वा, तदनुसारं परीक्षणानां चयनं भवति ।

किमपि प्रकारस्य परीक्षणस्य प्रशासने कतिपयानि वस्तूनि मनसि स्थापयितुं महत्त्वपूर्णम्। यथा योग्यं स्थानं चयनं कर्तव्यम् अर्थात् परीक्षणार्थं प्रयोगशालायाः चयनं करणीयम् अथवा तादृशं स्थानं चयनं करणीयम् यत्र परीक्षणं सुचारुतया सम्पन्नं कर्तुं शक्यते। परीक्षणस्य आरम्भात् पूर्वं परीक्षकः सुनिश्चितं कुर्यात् यत् परीक्षणस्य सर्वाणि सामग्रीनि तस्य समीपे उपलभ्यन्ते इति । परीक्षकः परीक्षणकार्ये प्रवीणः भवेत्। परीक्षकः विषयेण सह सौहार्दपूर्णं सम्बन्धं स्थापयित्वा परीक्षायाः समस्यानां समाधानं शान्तरूपेण कर्तुं वदेत्

परीक्षकेन निर्णयः करणीयः यत् सः परीक्षां कर्तुं अर्हति वा- मौखिकं वा अवाचिकं वा, व्यक्तिगतं वा समूहं वा। अपि च सुनिश्चितं कुर्वन्तु यत् सः कस्य मनोवैज्ञानिकस्य परीक्षणस्य उपयोगं कर्तुम् इच्छति। तदनन्तरं तदनुसारं विषयाय वा विषयाय परीक्षां दत्त्वा स्कोरः निर्धारितः भवति, ततः तस्मात् बुद्धिः (IQ) प्राप्यते । बुद्धिमान् प्राप्तुं प्रायः सर्वेषु परीक्षणेषु मानसिकवयोः बहिः गृह्यते तथा च अस्मिन् मानसिकयुगे वास्तविकवयोः विभाजनेन बुद्धिबुद्धिः (F) प्राप्ता भवति यथा निम्नलिखितसूत्रे दर्शितम्- .

बुद्धिमापनार्थं केवलं मानकबुद्धिपरीक्षाणां उपयोगः करणीयः। मानकबुद्धिपरीक्षाणां वैधतायाः विश्वसनीयता च उच्चस्तरः भवति । केवलं काल-देश-परिस्थिति-अनुसारं परिकल्पितानां नवीनतमपरीक्षाणां उपयोगः करणीयः । वयं केषाञ्चन चयनितविशेषपरीक्षाणां विषये अधिकाधिकं सूचनां प्रस्तुतामः, येषां उपयोगः भारते बुद्धिमापनार्थं विशेषतया भवति ।

केचन भारतीयाः अनुकूलिताः बुद्धिपरीक्षाः[सम्पादयतु]

बुद्धिमापनार्थं वैश्विकरूपेण अनेकप्रकारस्य बुद्धिपरीक्षाणां उपयोगः भवति, परन्तु अत्र वयं केचन प्रमुखाः बुद्धिपरीक्षाः सूचीबद्धाः भवेयुः येषां विशेषरूपेण भारतीयअनुकूलनस्य अनुसारं डिजाइनं कृतम् अस्ति। एतेषु परीक्षासु मौखिक-अवाचिक-प्रकारयोः परीक्षणयोः समावेशः भवति ।

1. मौखिकपरीक्षा [@(मौखिकबुद्धिपरीक्षा)

(i) वेचलरस्य प्रौढबुद्धिपरीक्षा:

वेचलरस्य एषा बुद्धिपरीक्षा १९५५ तमे वर्षे प्रकाशिता। अस्य प्रकाशनं मनोवैज्ञानिकनिगमेन, ३०४ ईस्ट्, ४५ वी स्ट्रीट्, न्यूयॉर्क इत्यनेन कृतम् अस्ति । आङ्ग्लभाषायाः माध्यमेन सह व्यक्तिगतवाचिकपरीक्षा अस्ति । अस्याः परीक्षायाः माध्यमेन किशोर-प्रौढानां बुद्धिः परिमितं भवति । अर्थात् १६ तः ६४ वर्षपर्यन्तं आयुवर्गस्य व्यक्तिनां बुद्धिपरीक्षणमेव अस्य प्रयोजनम् ।

वेक्सलर इत्यनेन प्रस्तुतस्य अस्य परीक्षणस्य मौखिकपरिमाणस्य [@(Verbal Scale) इत्यस्य माध्यमेन षट् परीक्षणाः क्रियन्ते। एते सन्ति : – सूचना [@(सूचना), सामान्यबोध [@(सामान्यसमझः), गणितीयतर्कः [@( गणितीयतर्कः), समानता (सादृश्यम्), शब्दावली [@(शब्दकोशः) तथा अङ्कविस्तारः [@( अङ्कविस्तारः) While अस्य परीक्षणस्य कार्यप्रदर्शनमापदण्डस्य [@(प्रदर्शनपरिमाणस्य) माध्यमेन पञ्च उपपरीक्षाः क्रियन्ते । एते चित्रव्यवस्था [@(चित्रव्यवस्था), चित्रसमाप्तिः [@(चित्रसमाप्तिः), खण्डविन्यासः [@(खण्डनिर्माण), वस्तुसङ्घटनम् [@(वस्तुसङ्घटनम्) तथा च प्रतीकविस्तारः [@(अङ्कचिह्नम्)

(ii) जोशी के मानसिक क्षमता परीक्षण :

प्रोफेसर मोहनचन्द्र जोशी द्वारा 1960 में तैयार बुद्धि परीक्षण 'मानसिक क्षमता परीक्षण' प्रकाशित हुआ। इदं परीक्षणं 'रूपा मनोवैज्ञानिकनिगम वाराणसी' इत्यनेन प्रकाशितम्। अस्याः परीक्षायाः माध्यमं हिन्दीभाषा अस्ति तथा च अस्याः परीक्षणस्य माध्यमेन ८ तः १२ पर्यन्तं कक्षायाः छात्राणां अथवा १२ तः १९ वर्षाणां बालकानां बुद्धिः अथवा मानसिकक्षमता सामूहिकरूपेण परीक्षिता भवति। यद्यपि अस्य परीक्षणस्य समयसीमा २० निमेषाः सन्ति, परन्तु समयसीमा पटलान् न प्रभावितं करोति ।

अस्मिन् परीक्षायां कुलम् १०० प्रश्नाः सन्ति ये सप्तविभिन्नक्षेत्रेभ्यः सम्बद्धाः सन्ति। एते क्षेत्राणि सन्ति-पर्यायवाची, विलोमपदं, संख्याश्रृङ्खला, वर्गीकरणम्, सर्वोत्तमम् उत्तरम्, तर्कः, उपमा च। कुल १०० प्रश्नेषु पर्यायवाची, विलोमपदं, सर्वोत्तमम् उत्तरं तर्कं च इति १०-१० प्रश्नाः सन्ति तथा च संख्यात्मकवर्गीकरणस्य उपमायाः च २०-२० प्रश्नाः सन्ति ।

(iii) प्रयाग मेहता: सामूहिक बुद्धि परीक्षा

प्रयाग मेहता की सामूहिक बुद्धि परीक्षा 'मानसायन' नेताजी सुभाष मार्ग, दिल्ली-6 द्वारा 1962 में प्रकाशित हुई। हिन्दीभाषायाः माध्यमेन सह वाचिकबुद्धिपरीक्षा अस्ति । अस्याः परीक्षणस्य उपयोगः ७ तः उपरि च कक्षायां अध्ययनं कुर्वतां १२ तः १४ वर्षीयानाम् बुद्धिमत्तायाः सामूहिकरूपेण परीक्षणार्थं भवति । अस्य परीक्षणस्य समयसीमा १८ निमेषाः सन्ति ।

अस्मिन् परीक्षणे ६-६ वस्तूनि १० प्रकाराः सन्ति अर्थात् कुलम् ६० वस्तूनि। एते पदाः तार्किकचयनं, संख्याश्रृङ्खला, द्विघात, उपमा, सर्वोत्तमम् उत्तरं, सूचना, उलझितवाक्यं, व्यर्थता, अनुमानं, गणितीयतर्कं च सम्बद्धाः सन्ति

(iv) जलोता के सामान्य मानसिक क्षमता परीक्षण

सामान्य मानसिक क्षमता परीक्षण के निर्माता स. स. जलोटा (१९६०)। अस्य प्रकाशकाः 'SAICA-Setter, Green Park, New Delhi' इति । हिन्दीभाषायाः माध्यमेन सह समूहवाचिकपरीक्षा अस्ति । अस्याः परीक्षायाः माध्यमेन ८ तः ११ तमवर्गस्य अथवा ११ तः १६ वर्षाणां बालकानां बुद्धिः परीक्षिता भवति ।

अस्मिन् परीक्षणे कुलम् १०० वस्तूनि सन्ति, येषां उत्तरं २० निमेषेषु दातव्यम्। एषा परीक्षा सप्तधा विभक्ता अस्ति । एते शब्दावलीसदृशाः सन्ति] शब्दावलीविपरीताः] संख्याश्रृङ्खला, वर्गीकरणम्] सर्वोत्तमम् उत्तरम्, अनुमानं च अनुमोदनानि च।

अस्मिन् परीक्षणे शब्दसञ्चयस्य १०-१० समानाः, विपरीतशब्दसञ्चयस्य सर्वोत्तमप्रतिसादः अनुमानं च तथा च संख्याश्रृङ्खलायाः, वर्गीकरणस्य उपमायाश्च २०-२० वस्तूनि सन्ति।

2. अमौखिक बुद्धि परीक्षण (गैर मौखिक बुद्धि परीक्षण)

(i) भाटिया: प्रदर्शन बुद्धि परीक्षण:

भाटिया, प्रदर्शन बुद्धि परीक्षण श्रृङ्खला डॉ. चन्द्र मोहन भाटिया द्वारा वर्ष 1955 में निर्मित की गई। व्यक्तिगतं अवाचिकं च बुद्धिपरीक्षा अस्ति । एतत् परीक्षणं 'पुरोहित पुरोहित पूना' इत्यनेन प्रकाशितम् । अस्याः परीक्षायाः माध्यमेन ११ तः १६ वर्षाणां भारतीयबालानां, अशिक्षितानां, अल्पशिक्षितानां च बुद्धिः मापनं कर्तुं शक्यते ।

अस्मिन् परीक्षणे डॉ. भाटिया भारतीयपरिस्थित्यानुकूलितानां 5 विदेशीयानां स्वनिर्मितानां च परीक्षणानां बैटरी समावेशितवान्। एते सन्ति कोह ब्लॉक् डिजाइन टेस्ट्, अलेक्जेण्डर् पास अलोङ्ग टेस्ट्, फिगर ड्राइंग टेस्ट्, नम्बर इमिडिएट् मेमोरी टेस्ट्, पिक्चर कम्पोजिशन टेस्ट् च । अस्याः परीक्षायाः समयसीमा एकघण्टा अस्ति । अस्याः परीक्षणस्य माध्यमेन व्यक्तिस्य मानसिकवयोः निर्धारणं भवति तस्य आधारेण च बुद्धिः निर्धारितः भवति ।

(ii) अलेक्जेण्डर पास अलोंग टेस्ट

एषा परीक्षा अलेक्जेण्डर (1932) द्वारा विकसिता अस्ति। अस्मिन् परीक्षणे चत्वारि पेटीः सन्ति ये उपरितः उद्घाटिताः सन्ति। ते सर्वे भिन्नप्रमाणस्य भवन्ति । तेषां एकः पक्षः रक्तः अपरः पक्षः नीलः । एतेभ्यः विहाय त्रयोदश आयताकाराः काष्ठाः प्लास्टिकस्य वा भिन्नाः नीलवर्णाः, रक्तवर्णाः च सन्ति । अस्मिन् अष्टानि पत्तकानि सन्ति, येषु भिन्न-भिन्न-आकारस्य खण्डानां चित्राणि सन्ति । आकृतिचित्रस्य रचना कठिनतायाः क्रमेण १ तः ९ पर्यन्तं भवति । पेटीषु खण्डान् स्थापयित्वा विषयः पत्तकेषु इव १ तः ९ पर्यन्तं आकृतिं कर्तुं प्रार्थ्यते । प्रत्येकं आकारप्रयासस्य कृते गृहीतः समयः अभिलेखितः भवति । एवं प्रत्येकस्मिन् आकृतौ गृहीतसमयानुसारं विषयाय अङ्काः दीयन्ते । एतेभ्यः संख्याभ्यः मानसिकं वयः निर्धारितं भवति । मानसिकवयसः निश्चयं कृत्वा वास्तविकवयसा विभज्य गणना १०० गुणितं भवति एवं प्रकारेण व्यक्तिस्य बुद्धिः (I.Q.) निर्धारिता भवति ७ तः १८ वर्षाणि यावत् वयसः बालकेषु बधिरमूकासु च एतस्य परीक्षणस्य सफलतया उपयोगः कर्तुं शक्यते ।

सारांश[सम्पादयतु]

अस्याः एककस्य माध्यमेन गत्वा बुद्धिपरीक्षाणां विकासे विविधमनोवैज्ञानिकानां योगदानस्य विषये भवन्तः ज्ञातवन्तः। बुद्धिपरीक्षायाः किं अर्थः इति त्वया अपि ज्ञातम्। बुद्धिः कथं सिद्ध्यति च त्वया अपि अवगतम् । बुद्धिपरीक्षाप्रकाराणां विषये अपि भवता अध्ययनं कृतम् । अस्मिन् एकके भारतीय-अनुकूलनस्य बुद्धि-परीक्षाणां संक्षिप्तं वर्णनमपि पठिष्यन्ति । उत्तीर्णाः सन्ति

"https://sa.wikipedia.org/w/index.php?title=बुद्धेः_मापनम्&oldid=475036" इत्यस्माद् प्रतिप्राप्तम्