भारतीय गजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बन्दीपुर राष्ट्रियनिकुञ्जे भारतीय गजः
भारतीय गजः

एशियायाः गजस्य चतुर्णां उपजातीनां मध्ये भारतीयः गजः अन्यतमः अस्ति |

वितरणं निवासस्थानं च[सम्पादयतु]

भारतीयगजः मुख्यभूमि एशिया-देशे : भारते, नेपाले, बाङ्गलादेशे, भूटानदेशे, म्यान्मारदेशे, थाईलैण्डदेशे, मलयद्वीपसमूहे, लाओस्, चीनदेशे, कम्बोडियादेशे, वियतनामदेशे च दृश्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=भारतीय_गजः&oldid=473517" इत्यस्माद् प्रतिप्राप्तम्