भीलभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भील
भील भाषाओ, ભીલ ભાષાઓ
जातयः भीलजनाः
भौगोलिकविस्तारः भारतम्
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः
उत्तर
मध्य
बरेली

भारतस्य भीलीभाषिणः प्रदेशाः

भीलभाषाः (भीली: भील भाषाओ, ભીલ ભાષાઓ) पश्चिम, मध्यभारतेषु च २०११ तमवर्षपर्यन्तं प्रायः १.०४ कोटिः (10.4 मिलियन्) भीलजनैः भाष्यमाणानां हिन्द-आर्यभाषाणां समूहः अस्ति । ते राजस्थानस्य दक्षिण-अरवल्लीश्रेण्याः, मध्यप्रदेशस्य पाश्चात्य-सतपुराश्रेण्याः, वायव्यमहाराष्ट्रस्य, दक्षिणगुजरातस्य च प्राथमिक-भाषाः सन्ति । भारतदेशे भाषा-अल्पसङ्ख्याकानाम् आयुक्तस्य, अल्पसङ्ख्यककार्यमन्त्रालयस्य ५२ तमे प्रतिवेदनानुसारं भीली दादरा नगरहवेली च-मण्डलस्य सर्वाधिक-प्रचलितभाषा अस्ति, यस्य कुल-जनसङ्ख्यायाः ४०.४२% भागः अस्ति । गुजरात (४.७५%), मध्यप्रदेश (४.९३%), राजस्थान (४.६०%) च राज्येषु भीलीभाषिणः महत्त्वपूर्णाः सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भीलभाषाः&oldid=468601" इत्यस्माद् प्रतिप्राप्तम्