मञ्जुभाषिणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मञ्जुभाषिणी।

प्रतिचरणम् अक्षरसङ्ख्या 13

सजसा जगौ भवति मञ्जुभाषिणी। - केदारभट्टकृत- वृत्तरत्नाकर:३.७४

।।ऽ ।ऽ। ।।ऽ ।ऽ। ऽ

स ज स ज ग।

यति: पञ्चभि: अष्टभि:च। पादान्ते इत्येके।

उदाहरणम् -

बलहीनधर्ममुदितामधर्मतामवलोक्य भारत सृजाम्यहं स्वयम्। सुजनावनाय खलदण्डनाय च पुनरेव धर्मरचनाय चासकृत्॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मञ्जुभाषिणी&oldid=408976" इत्यस्माद् प्रतिप्राप्तम्