मानवशरीरस्य अस्थितन्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मानवशरीरस्य अस्थिततन्त्रम् इत्यस्मात् पुनर्निर्दिष्टम्)

मानवशरीरस्य अस्थितन्त्रे अस्थितन्त्रस्य कार्याणि, अस्थिसंरचना, अस्थितन्त्रस्य प्रकाराः, अस्थितन्त्रे अस्थिसङ्ख्या इत्यादयः समाविष्टाः सन्ति । मानवशरीरस्य संरचना, तस्य मुख्यविभागाः, कोशिकानां ऊतकानाञ्च संरचना कार्याणि च अध्ययनं कृत्वा कङ्कालतन्त्रस्य संरचनायाः कार्यस्य च अध्ययनं कर्तव्यं भवति । कस्यापि कार्यस्य आरम्भात् पूर्वं आकारस्य आवश्यकता भवति । यथा यदा नूतनभवनं निर्मितं भवति तदा प्रथमं आधारः स्थापितः भवति तथा च समग्रं भवनं तस्मिन् आधारे तिष्ठति तथा च यदि सा आधारः दुर्बलः भवति तर्हि तत् भवनमपि दीर्घकालं यावत् स्थातुं न शक्नोति, तथैव मानवशरीरस्य तत् आश्रयः प्रदातव्यः .करणकार्यं अस्थिना वा कङ्कालतन्त्रेण वा एव भवति। न केवलं शरीरस्य आश्रयं ददाति । शरीरस्य मृदुभागानां रक्षाकवचरूपेण अपि कार्यं करोति । अस्य अस्थितन्त्रस्य कारणात् शरीरस्य अन्ये सर्वे तन्त्राः स्वस्य अस्तित्वं स्थापयितुं समर्थाः भवन्ति । अतः कङ्कालतन्त्रं मानवशरीरस्य आधारतन्त्रम् अस्ति ।

अस्थि प्रणाली[सम्पादयतु]

मनुष्यशरीरं संरचनात्मकास्थिभिः [(अस्थिभिः) निर्मितं भवति । अस्थिसंरचना एषा अस्थिपञ्जर अथवा कङ्कालः [(Skeleton) इति उच्यते । शरीरस्य आन्तरिकगुहासु मांसं, त्वचा, नाडी, धमनी, तंत्रिका इत्यादीनां मृदुअङ्गानाम् सुरक्षिततायै एषः कङ्कालः आधारः भवति । मांसस्नायुस्नायुबन्धाः कण्डराः सॉट्रिकतन्तुः इत्यादयः एतेन वेष्टिताः भवन्ति । मानवशरीरस्य वाहनरूपम् अस्याः ढाञ्चानुसारम् अस्ति ।

अस्थि तन्त्र के कार्य[सम्पादयतु]

अस्थि [(अस्थि) अस्थि [(Skeleton)-

1. शरीरस्य आकारः .

2. शरीरे दृढता ।

3. आन्तरिकमृदुअङ्गानाम् रक्षणम् ।

4. स्नायुभ्यः फ्लेक्स् कर्तुं स्थानं दातुं।

5. शरीरस्य सन्धिषु व्यवस्थितं कर्तुं शरीरं कार्यं कर्तुं गतिं च कर्तुं समर्थं कर्तुं च। भिन्नाः अस्थिः मिलित्वा सन्धिः निर्माय तेषां गतिं कर्तुं साहाय्यं कुर्वन्ति । दीर्घास्थिभिः रक्तकोशिका अपि निर्मीयन्ते । कङ्कालस्य केचन अस्थि दीर्घाः, केचन गोलाः, केचन समतलाः, केचन कुटिलाः, केचन बेलनाकाराः च भवन्ति । तेषां दीर्घता, विस्तारः च भिन्नः दृश्यते । समग्रशरीरे लघुबृहत् अस्थिनां कुलसंख्या २०६ अस्ति । तेषां भारः प्रायः शरीरस्य भारस्य १६ भागः भवति ।

येषु अङ्गानाम् अस्थयः हस्तपादादिकं अधिकं कार्यं कर्तव्यं भवति ते दीर्घतराः [(दीर्घाः) कटिबन्धादयः च ह्रस्वाः [(Short) भवन्ति नितम्ब-मन्दिर-गण्ड-कपाल-आदीनां अस्थीनि अनियमितानि [(Irregular) भवन्ति । दीर्घास्थीनां द्वौ शिरः [(Head) मध्यमभागः [(Central Shaft) च भवति ।

अस्थिसंरचना[सम्पादयतु]

अस्थिः छित्त्वा दृश्यते चेत् तस्य पृष्ठभागः ठोसकठिनतन्तुभिः अर्थात् कठिनतन्तुभिः निर्मितः इति ज्ञास्यति तस्य अन्तःभागे स्पञ्जवत् बहूनि छिद्राणि सन्ति। एते छिद्रयुक्ताः तन्तुः, ये जालतन्तुः इति अपि उच्यन्ते, ते 'लालमज्जा' [(लालमज्जा) इत्यनेन पूरिताः भवन्ति, यत् 'अस्थिमज्जा' इति कथ्यते । परन्तु एतत् मज्जा केवलं लघुकन्दयुक्तानां अस्थिनां खोटेषु भागेषु एव दृश्यते, दीर्घास्थीनां मध्यभागः एतादृशेन प्रकारेण मज्जया सम्पूर्णतया न पूरितः भवति। एतादृशानि खोटानि स्थानानि 'मज्जागुहा' इति उच्यन्ते । अस्थिषु अन्तः मज्जा द्वौ प्रकारौ दृश्यते – १.रक्तः २.पीतः च । अस्थिजालभागे रक्तवर्णीयमज्जा दृश्यते, अस्थिस्य अन्तेषु पीतवर्णीयमज्जा दृश्यते ।

अस्थि - पृष्ठपार्श्वस्य सर्वाणि अस्थयः निम्नलिखितत्रिषु आधारेषु परस्परं सम्बद्धाः सन्ति - .

1. सेवनी सन्धी [(सुतारेस्) - अर्थात् एकस्य अस्थिस्य अन्यस्य अस्थिसदृशस्य नुकीलाधारैः सह मिलनं- परिक्टल अस्थिषु दृश्यते, येन मूर्तिदेशः निर्मीयते।

2. उपास्थिद्वारा उपास्थिद्वारा वा सन्धिस्थानस्य निर्माणम् ।

3. [(स्नायुबन्धाः) बन्धनेन ।

सर्वसन्धिषु एकप्रकारेन अतीव कठिनेन लसत् च पदार्थेन परितः भवति, यत् 'निराकार उपास्थि [(articular capsule) इति कथ्यते । एतैः अस्थयः सम्यक् स्थाने तिष्ठन्ति न स्खलन्ति ।

अस्थिषु उक्तस्थानेषु यत्र परस्परं मिलन्ति तत्र मृदुअस्थिरूपस्य पदार्थस्य आवरणं भवति, यत् 'आर्टिकुलर कार्टिलेज [(Articular Cartilage) इति उच्यते

सर्वास्थयः तन्तुयुक्तैः, नाडीसमन्विताभिः झिल्लीभिः आच्छादिताः भवन्ति, ये अस्थि-आच्छादनम् [(Periosteum) इति उच्यन्ते । एतेषां स्थानानां शरीरं पोषयन्ति धमनयः, ये रक्तवाहिकाः इति उच्यन्ते, ते तानि लघु 'अस्थिच्छिद्राणि' [(Foramina) प्रविशन्ति, ये तेषां थालीयां निर्मिताः सन्ति । यावत् एतत् अस्थि वा आवरणं वा स्वस्थं कार्यात्मकं च तिष्ठति तावत् अस्थि-भङ्ग-स्खलन-आदिदोषाः सम्यक् कर्तुं शक्यन्ते, अन्यथा न।

अस्थयः जीवद्रव्यस्य [(जैविकद्रव्यम्) खनिजपदार्थस्य [(खनिजपदार्थस्य) च संयोजनेन निर्मीयन्ते । एतेषु जीवद्रव्यस्य प्रतिशतं ३३.३० प्रतिशतं, खनिजपदार्थस्य च ६६.७० प्रतिशतं भवति ।

लघुबालानां अस्थिषु जीवद्रव्यस्य [(Organic Matter) प्रतिशतं अधिकं भवति, अतः एव तेषां अस्थयः लचीलाः भवन्ति तथा च चोटादिषु भग्नस्य स्थाने ते नमन्ति। परन्तु वृद्धानां अस्थीषु खनिजस्य [(Mineral Matter) परिमाणं वर्धते, येन ते आघातादिकारणात् भग्नाः भवन्ति।

अस्थि तन्त्र के प्रकार[सम्पादयतु]

कङ्कालः मुख्यतया द्विधा विभक्तः-

1. अक्षय अस्थि [(Axial Skeleton) - अस्य अधः मेरुदण्डस्य [(Vertibial column), कपालस्य [(Skull) इत्यस्य अस्थिः, पृष्ठपार्श्वस्य, उरोस्थिस्य च [(Ribs and Stemum) अस्थिः आगच्छति

2. परिशिष्टअस्थि [(Appendicular Skeleton ) - तस्य अधः शाखाः [(लिन्ब्स्) चक्राणां च अस्थि [(गुर्डलेस्) आगच्छन्ति।

किन्तु अधिकसुविधायै वयं अस्थिस्य निम्नलिखित ३ भागेषु विभक्तुं शक्नुमः

1. कपालम्

2. धड [(ट्रंक) ।

3. ऊर्ध्वं कनिष्ठं च अङ्गम् ।

कङ्कालतन्त्रे अस्थिसंख्या[सम्पादयतु]

पुरुष - शरीरे प्राप्तानां कुल २०६ अस्थिषु विभिन्नेषु अङ्गेषु निम्नलिखितसंख्या अस्ति-

1. कपाल [(Cravium) in

2. मुख [(Face) in

3. कर्णे [(कर्ण) ।

4. मेरुदण्डे [(Spinal Column) ।

5. १२ + १२ कुलम् उभयतः पृष्ठपार्श्वयोः [(Ribs) ।

6. वक्षःस्थल [(Sternum) in

7. नलिके [(ह्योइड् अस्थि) ।

8. लम्बशाखाः अर्थात् द्वयोः हस्तयोः कुलम् ३२+३२

9. ३१ + ३१ कुलम् अधोशाखासु अर्थात् द्वयोः पादयोः

कुल २०६ पुरुषशरीरवत् स्त्रीशरीरे कुलम् २०६ अस्थिः सन्ति । उपर्युक्तास्थिसङ्ख्याविषये विशिष्टविवरणं यथा-

कपालस्य अस्थिषु

[(एकः)

1. मस्तिष्क [(Cravium) अंशतः

2. मुखे [(Face) ।

धडस्य अस्थिषु- .

3. उभयतः पृष्ठपार्श्वयोः

4. वक्षःस्थल [(Sternum) in

5. कॉलर बोन अथवा हंसली २

(ख) 6. स्कैपुला अथवा स्कन्ध अस्थि [(Shoulder Blade or Scapulla) 2

7. नितम्ब मेखला २

8. कशेरुका [(कशेरुका) 33

बाहुअस्थिषु- २.

[(स) २.

9. ह्युमेरस [(humerus) 2

१०. अन्तरकोस्टल अस्थि [( उल्ना ) २

11. बाह्य अग्रभुज [(त्रिज्या) 2

12. कपाल अस्थि 16

13. मेटाकार्पल्स [(मेटाकार्पल्स) 10

14. अङ्गुली अस्थि [(Fhalanges) 28 पादास्थिषु- .

15. फीमर [(Femur) 2

16. अस्थि [(जानु टोपी, पटेल) 2

17. फीमर [(टिबिया) 2

18. फिबुला [(फिबुला) 2

19. तरसलाः १४

२०. मेटाटार्सल १०

21. अङ्गुली अस्थि [(Fhalanges) 28

कुल २०६ , ९.

शिरस्य अस्थि [(कपाल)[सम्पादयतु]

शिरस्य अस्थिभिः तानि अस्थीनि अभिप्रेताः ये केवलं शिरस्य ऊर्ध्वभागं निर्मान्ति । शिरस्य अस्थीनि भिन्नानि अर्थात् कपालं यथा एकत्र बद्धानि सन्ति येन ते मिलित्वा पूर्णास्थिरूपं गृहीतवन्तः अतः ते किञ्चित् अपि चलितुं न शक्नुवन्ति।शिरस्य अस्थीनां कुलसंख्या इति ८ ।

1. पूर्व कपाल अस्थि [(Frontal Bone) - अग्रभागे अग्रे एव तिष्ठति ।

संख्यया एकम् ।

2. पश्च कपाल अस्थि [(Frontal Bone) - शिरस्य पृष्ठभागं निर्माति ।

सङ्ख्याया अपि एकम् ।

3. Lateral Cranial Bone [(Parietal Bone) - शिरस्य उभयतः निवसति तथा च मिलित्वा कपालस्य अथवा शिरस्य मुकुटं निर्माति । एते द्वे सङ्ख्ये ।

4. शंखस्थि [(Temoral Bones) - एते अपि शिरस्य उभयतः भवन्ति। एतेषु केवलं बाह्यकर्णः [(Outer Ear) वसति । एतेषां अन्तः लघु अस्थिः [(Ossticles) कर्णस्य मध्यभागः [(Middle Ear) च भवति । इदमपि संख्याद्वयम् ।

5. स्फेनोइड अस्थि अन्तः तिष्ठति शिरसाधारं च करोति ।

6. एथमोइड् अस्थि - एतत् अस्थि नासिका उपरि नेत्रस्य पृष्ठतः च भवति । तस्मात् निर्गता ये युगाः सर्वे नेत्रेषु गच्छन्ति। एताः तंत्रिकाः बाल्यकाले असंयुक्ताः [(Open Fontanelle) तिष्ठन्ति, परन्तु सप्त-अष्टवर्षेषु संयोगेन ते दृढाः भवन्ति ।

शिरस्य उपरिष्टाद् ८ अस्थिविषये विस्तृतं वर्णनं यथा-

1. पूर्वी कपाल-अस्थि [(Frontal Bone) - अस्य 'अग्रभागस्य अस्थि' अथवा 'अग्रभागस्य अस्थि' इति अपि कथ्यते । शिरस्य सर्वेषां अस्थिनां पुरतः स्थितम् अस्ति । अस्य द्विधा भवति । ऊर्ध्वगोलभागः पट्टिका [(स्क्वामा) अधोभागः 'पिण्ड' इति कथ्यते । एषा अस्थि ऊर्ध्वतः मस्तिष्कं आच्छादयति, अग्रभागं च निर्माति ।

अस्मिन् अस्थिमध्ये 'प्लेट्' [(स्क्वामा) इत्यस्य द्वौ समूहौ स्तः - 1. अग्रे 2. पृष्ठतः च।

पूर्वपृष्ठं उत्तलं स्निग्धं च उभयतः अस्थिषु किञ्चित् ऊर्ध्वं भवति । तस्य उपरि समतलस्नायुः अस्ति, या 'फ्रंटलिस्' [(Frontalis) इति उच्यते । एषा स्नायुः आक्रोशस्य परिवर्तनस्य वा आक्रोशस्य वा समये संकुचति, शान्तावस्थायां प्रसारितः तिष्ठति । अस्य पृष्ठभागः दन्तयुक्तः [(Serratid) भवति, यः पार्श्वकपालस्य पूर्वविमानेन सह संलग्नः भवति । अस्य अग्रभागस्य अधोभागे द्वौ तोरणौ स्तः, ययोः नाम 'Supra Orbital Arches' इति । नासिकास्थि [(Nosal Bone) एतयोः चापयोः मध्ये तिष्ठति । नासिकास्थिस्य पृष्ठतः एव चलनीसदृशं जालयुक्तं अस्थि भवति, यत् 'छिद्रयुक्तास्थिप्रक्रिया' [(Ethmoid Process) इति कथ्यते 'पट्टक' इत्यस्य पृष्ठविमानं अवतलं भवति, यस्य अन्तः धनियायाः प्रतीकाः निर्मिताः सन्ति । मस्तिष्कस्य अग्रमस्तिष्कं तस्य अधः एव भवति ।स्क्लेरा-द्रव्यमानं नेत्रगुहाया: छतम् निर्माति । ओक्सिपिटल बोन [(Occipital Bone) - इयं अस्थि शिरस्य पृष्ठभागे स्थिता भवति । अस्य अपि 1. प्लेट् 2. शरीरं च भवति - एते द्वौ भागौ स्तः। एतयोः मध्ये एकं विशालं गोलच्छिद्रं भवति, यत् 'महाचिद्र' अथवा 'महाविवर' [(Foramen Magnum) इति कथ्यते ।

अस्य अस्थिस्य 'प्लेट्' [(स्क्वामा) पृष्ठं प्रति स्थिता तिष्ठति। अस्य २ भागाः ३ खण्डाः च सन्ति । अस्य पश्चपृष्ठं उन्नतं तिष्ठति । तस्य मध्ये लघु गोल अस्थि उदग्रः अस्ति, यः 'कपाल गुलिका' [(Occipital Tubercle) इति कथ्यते । अस्मात् कन्दुकात् अतीव स्थूलः दृढः च तन्तुः आरभ्यते, यः मेरुदण्डस्य अस्थिषु [(कशेरुकाः) ऊर्ध्वपरिधिषु संलग्नः भवति । तस्य उभयतः त्रीणि उद्धृतानि कूर्चानि सन्ति, येषां नाम क्रमशः 1. सुपीरियर न्यूचाल रेखा 2. मध्यरेखा [(मध्यन्यूचलरेखा) तथा 3. आध्या: मध्यरेखा [(अवरनौचलरेखा) इति एतेभ्यः कण्ठे, मेरुदण्डे, पृष्ठे च सक्तानाम् अनेकाः स्नायुः आरभन्ते ।

अस्य पूर्वभागः दन्तयुक्तः भवति, यः पार्श्वकपालस्य पश्चसीमा [(Posterior Border) सह एकीकृतः तिष्ठति । अस्य पार्श्वभागः मस्तकप्रक्रियायाः पृष्ठभागे संलग्नः भवति । प्लेटस्य पूर्वपृष्ठं अवतलं अन्तः च तिष्ठति । इदं द्वयोः लम्बास्थिभिः ४ भागेषु विभक्तं भवति ये परस्परं क्रॉस्-रूपेण छिनन्ति । उपरिभागद्वये पश्चखण्डस्य अन्तिमभागः [(Ocipital Labe) अधःभागे च 'लघुमस्तिष्कस्य' अभावः भवति ।

अस्य अस्थिस्य 'प्लेट' पूर्वोक्तस्य 'महाचिद्रस्य' अग्रभागे स्थिता, चतुर्भुजः च अस्ति। अस्य नाम 'अस्थिस्थलस्य बेसिलरभागः' इति । अस्य अग्रभागः स्फेनोइड् अस्थिस्य [(Sphenoid Bone) पृष्ठभागं मिलति, पार्श्वभागः च टेम्पोरल अस्थिस्य [(Temporal Bone) पिट्स् भागं मिलति महान् छिद्रस्य उभयतः दीर्घद्वयं अस्थिप्रक्षेपणं दृश्यते, यस्मात् 'सुषुम्ना शीर्षम्' [(Medulla Oblongate) निर्गच्छति ।

Parsal cranial bone [(Parictal Bones) - एतानि अस्थिद्वयं संख्यायां भवति तथा च पूर्ववर्ती कपाल अस्थिः पश्च कपाल अस्थि च मध्ये तिष्ठन्ति। एते गोलरूपेण भवन्ति । अस्य द्वौ पृष्ठौ चत्वारः धाराः च सन्ति । तेषां उपरितनपृष्ठं [(Superior Surface) स्निग्धं [(Smooth) उभृतं च भवति । एतौ अस्थिद्वयं परस्परं मिलित्वा गुम्बजं निर्माति, यत् 'मस्तिष्कस्य' पार्श्वभागं सम्यक् आच्छादयति ।

पार्श्वखण्डस्य अधः पृष्ठभागः अवतलः रूक्षः च भवति । मस्तिष्कस्य सम्पर्कं कृत्वा तस्य अन्तः लघुधमनीनां लेशाः अवशिष्यन्ते । पार्श्वकपालस्य अग्रभागः ऋजुः दन्तयुक्तः च भवति, सः अग्रभागस्य अस्थिस्य प्लेटस्य पृष्ठभागे सज्जः एव तिष्ठति अस्य पृष्ठभागः केनचित् वक्रतायाः सह दन्तयुक्तः भवति, यः पश्चकपालस्य अग्रभागस्य प्लेट्-अग्रभागेन सह सम्बद्धः भवति । अस्य पार्श्वभागः अन्तःभागे कृशः भवति, यः शङ्ख-अस्थि-पट्टिकायां गच्छति [(Temporal Bone) । उभयोः पार्श्वकपाल-अस्थियोः ऊर्ध्वमध्यभागाः परस्परं मिलन्ति । एतौ अस्थिद्वयं प्रायः शैशवकाले मृदुः तिष्ठति, ५-६ मासान् यावत् न संयोजयति, तदनन्तरं संयोगानन्तरं कठिनं भवति ।

शंखस्थि [(Temporal Bone) - एतानि अस्थीनि शिरस्य उभयतः स्थितानि भवन्ति । तस्य उपरि पार्श्वकपाल-अस्थि, अग्र-अस्थि, पृष्ठतः पश्च-कपाल-अस्थि, अधः हनुमत्स्य ऊर्ध्वभागः च अस्ति । अस्मिन् द्वौ छिद्रौ स्तः - 1. कर्णछिद्रं 2. अधः पार्श्वछिद्रं च, यत् [(Carotid canal) इति कथ्यते, यस्मात् माध्यमेन [(Internal Corotid Artery) मस्तिष्कस्य अन्तः प्रविशति अस्य अस्थिस्य ५ भागाः सन्ति-

1. प्लेट् [(स्क्वामा) - अयं विस्तृतः भागः कपालस्य पार्श्वभागे स्थितः भवति । अस्य ऊर्ध्वभागः कृशः गोलः च भवति, पार्श्वभागः कपालस्य पार्श्वप्रवाहेन सह संयुक्तः तिष्ठति । अस्य अग्रभागः अग्रभागस्य अस्थिना सह सम्बद्धः भवति । अस्य ऊर्ध्वमध्यं पार्श्वं च एतौ स्तरौ ।

2. मस्तकप्रक्रिया - एषः मन्दिरस्य पृष्ठभागः अस्ति यः पश्चकपालस्य प्लेटस्य अग्रभागे संलग्नः भवति । कर्णच्छिद्रस्य पृष्ठतः अस्ति ।

3. Petrus Portion [(Petrous Portion of the Temporal Bone) - एषः शिरस्य अन्तः टेम्पोरल-अस्थिस्य भागः अस्ति, यस्य पृष्ठतः कपाल-अस्थि [(Sphenoid Bone) अग्रे स्थिता भवति अस्य कारणात् श्रवणाङ्गाः स्थिराः एव तिष्ठन्ति ।

4. स्टाइलोइड प्रक्रिया - अयं अत्यन्तं पतला सुईरूपः भागः अधः स्थितः भवति, तस्मात् अस्थिस्य द्वौ स्नायुबन्धौ - 'कन्तिका शर स्नायु' [(Stylo - Lyoid Ligament) तथा 'Adho Han Snayu' [ (Stylomendibulum Ligament) आरभ्यते प्रथमा तंत्रिका टिम्पैनिक-झिल्लीतः आरभ्य ह्योइड्-अस्थि-सङ्गतिं करोति, द्वितीया च हनुमत्-अस्थि-सङ्गतिं करोति ।

5. गण्डप्रवर्धा [(Zygomatic Process) - इदं कर्णछिद्रस्य कृशदीर्घास्थि कृशपर्देन आवृता । शङ्खशङ्ख इति कथ्यते । अस्मात् 'temporalis muscle' इति मांसपेशी उद्भवति।प्लेटस्य मध्यपृष्ठं अवतलं रूक्षं च भवति, मस्तिष्कस्य तस्य भागस्य सम्बन्धी भवति, यत् conchoid [(temporal lode) इति कथ्यते विशेष- अस्य अस्थिस्य [(Lateral Surface) 'प्लेट्' इत्यस्य पार्श्वपृष्ठं स्निग्धं, उभृतं, पतलेन झिल्लीना आवृतं च भवति । शङ्ख-फस्सिया [(Temporal Fascia) इति कथ्यते । अस्मात् 'शंखच्छादिका' [(Temporalis Muscle) नाम स्नायुः उद्भवति । प्लेटस्य मध्यपृष्ठं अवतलं रूक्षं च भवति, मस्तिष्कस्य तस्य भागस्य सम्बन्धी भवति, यः कालपल्लवः इति कथ्यते ।

कीलकास्थी या जतुकास्थि [(स्फेनोइड अस्थि)[सम्पादयतु]

इयं विस्तृता अस्थि मस्तिष्कस्य आधारे, उभयोः कण्डिलयोः अन्तः, बट् इव पक्षप्रसारितः अवलम्बते । अस्य 1. शरीरं [(शरीरं) 2. वक्षःस्थलं च [(अला) इति द्वौ भागौ स्तः । 'पिण्ड' इति भागः कृशः, लघुः, चतुष्कोणः च भवति । वक्षःस्थलयोः मध्ये तिष्ठति, तस्य भागः च पश्चास्थिमूले सक्तः भवति । अस्य उपरिभागे 'प्युषग्रन्थिः [(Hypophysis Cerebri) तथा पिनियल बॉडी [(Pineal Body) च स्थितम् अस्ति । बृहत् मस्तिष्कस्य आधारः 'पक्ष' इति प्रसारितभागे अवलम्बते । अस्य अग्रभागः अग्रास्थिशरीरस्य अग्रभागे संलग्नः भवति, पृष्ठभागः च कण्डिलस्य गर्तभागस्य अग्रभागेन सह सन्धिनिवृत्तिः भवति

एथमोइड अस्थि[सम्पादयतु]

अस्थिमिदं नासाया उपरि नेत्रस्य पृष्ठतः च भवति।

मुखस्य अस्थि [(मुखस्य अस्थि)[सम्पादयतु]

समस्त मुखस्य अर्थः, मुखं १४ अस्थिभिः निर्मितम् अस्ति। तेषां नामानि यथा-

2 श्रेष्ठ मेक्सिलरी अस्थि

१ अधम मेक्सिलरी २.

२ मलर वा गण्डास्थिः ।

2 पलट अस्थि

2 नासिका अस्थि

2 अधम-अस्थि-अस्थीनि ।

1 नासिका ओक्सीपिटल [( Vomer's Bone )।

2 अश्रुपातः

एतेषु केवलं उपकण्ठस्थं [(Lower Jaw - Inferior Maxillary) विहाय शेषाः १२ अस्थिः अचलाः [(Non-Movable) भवन्ति, ते च कपालेन सह मिश्रिताः एव तिष्ठन्ति

एतेषां अस्थिनां विषये विशेषसूचना यथा-

ऊपरी मैक्सिलरी बोन [(Superior Maxillary Bone)[सम्पादयतु]

एता अस्थीनि संख्याद्वयम्। ते परस्परं सम्बन्धिनो भवन्ति। एते गण्डयोः [(कपोल्) निर्माणे सहायकाः भवन्ति । अस्य मुख्याः त्रयः भागाः सन्ति-

1. पलाटिनभाग- मध्ये सम्बद्धौ कृशौ अस्थिद्वयं भवति, येन मुखस्य ऊर्ध्वभागः, ऊर्ध्वनासिकाधारः च निर्मीयते । तालुपृष्ठे 'मृदुतालु' इति कृशः पटलः अस्ति ।

2. वायुकोशभागः - एषः वृत्ताकारः भागः मुखस्य उपरितनजङ्घां निर्माति । अस्मिन् एकस्मिन् वृत्ते १६ छिद्राणि सन्ति । अनेन ऊर्ध्वोष्ठमपि सज्जं भवति ।

3. कक्षीयभागः - एषः उभयोः नेत्रगोलकयोः पृष्ठभागः अस्ति ।

अधुनु अस्थि [(अवर मेक्सिलरी बोन)[सम्पादयतु]

संख्यया एकम् । 'अधोहनुस्य अस्थि' इत्यपि कथ्यते । तस्य आकारः जूता फीता इव भवति । अस्य तोरणेन 'हनु' भवति । अस्य विस्तृतं उदग्रं 'हन्कुट' [(Ramus of Mandible) इति उच्यते । अस्य द्वौ विमानौ स्तः । बाह्यपृष्ठे [(उत्तल) अधरस्य गतिं प्रदातुं स्नायुः सन्ति तथा च अन्तः भागे [(अवतल) जिह्वाया गतिं धारयन्तः स्नायुः सन्ति अस्य अधोभागः अतीव कृशः अस्ति, तस्मात् अतीव कृशः स्नायुः कण्ठं प्रति अधः गच्छति यत् प्लतिस्मा इति कथ्यते ।

गण्डं प्रति निर्गतस्य कण्ठस्य विस्तृतः भागः 'प्रशाखा' [(रामः) इति उच्यते । अस्य पृष्ठकोणः यस्मिन् गोलः अवशिष्यते, सः Mandibular Condyle इति उच्यते । अयं भागः शङ्ख-अस्थि-उपक्लेवियन्-खाले सक्तः तिष्ठति । अस्य अग्रभागः नलिकां केन्द्रं प्रति स्थितः अस्ति । अस्य पार्श्वविमानं चतुर्भुजम् अस्ति । यस्मिन् उपरि चर्वणगुञ्जा अस्ति।

मलर या चेक बोन्स[सम्पादयतु]

एता अस्थीनि संख्याद्वयम्। मुखस्य बाह्ये ऊर्ध्वभागे च निवसन्ति । एतैः गण्डयोः ऊर्ध्वं उदग्रं भवति । एतानि अस्थीनि आयताकाराणि गण्डानि च उभयतः । तेषां चत्वारः भागाः सन्ति। अस्य ऊर्ध्वभागः नेत्रस्य आधारः [(Eye Orbit) भूत्वा नासिकास्थिभिः सह सङ्गच्छते । पार्श्वभागः कण्डिल-उत्कर्षेण सह सम्बद्धः तिष्ठति । अधोभागः ऊर्ध्वपुरुषास्थिना सह मेलति, बाह्यपृष्ठं च त्वचाभिः आवृतं भवति ।

तालु अस्थि [(तालु अस्थि)[सम्पादयतु]

एतानि अस्थीनि अपि संख्याद्वयम्। एकैकसंख्यायां नासिकापृष्ठे उभयतः तिष्ठन्ति । तालुः तैः निर्मितः भवति । तालुस्य द्वौ भागौ स्तः – 1. कठिनः 2. मृदुः च । कठिनभागः दन्तस्य पृष्ठभागः मृदुभागः पृष्ठभागे मिश्रितः भवति ।

नासिकास्थि[सम्पादयतु]

एतेऽस्थयः अपि द्विसंख्याकाः नासिकामध्यभित्तिपृष्ठभागं भवन्ति । एतौ परस्परं पुरतः संबद्धौ स्तः । तयोः मध्ये अस्थि निर्गच्छति, या नासिकां वामदक्षिणयोः भागयोः विभजति ।

नासिकास्थेः ऊर्ध्वभागः अग्रभागस्य अधः मध्यभागे च संलग्नः भवति । तस्य मध्यविमानस्य उपरि अतीव कृशः झिल्ली अस्ति, या अन्तः एव तिष्ठति । इतः घ्राणतंत्रिकाः अग्रअस्थिस्य अधः छिद्रं गत्वा मस्तिष्के उपरि गच्छन्ति ।

अस्य अस्थिस्य पार्श्वपृष्ठं ऊर्ध्वहंसले संलग्नं भवति, येन नेत्रगुहाया: मध्यसीमा भवति । अस्य अधोभागः 'नासिका-उपास्थि' इति नारह-अस्थि-सहितः अस्ति ।

अधः शुक्तिका अस्थी [(Inferior Turbinated Bone) - अस्थीनि अपि द्वौ संख्यायाः सन्ति एकैकं च नासिकाद्वये निवसन्ति ।

नासा फल्कस्ती [(Vomer's Bone) - इदम् अस्थि केवलम् एकमेव भवति, नासिकायां मध्यभित्तिस्य पृष्ठभागं भवति ।

Lachrymal Bone [(Lachrymal Bone) - एतानि अस्थिद्वयं संख्यायां भवन्ति, ते नेत्रगुहाया: अग्रभागे स्थितानि भवन्ति । अश्रुः तेषां मार्गाद् बहिः आगत्य नासिकायां आगच्छति।

चक्षु-गहवर शिरस्य उभयतः गोलगर्ताः 'चक्षु-गहवर' इति उच्यन्ते। नेत्रगोलकम् अस्मिन् एव स्थाप्यते। अयं निम्नलिखित ७ अस्थिभिः निर्मितः- २.

1. अग्रभागः अस्थि

2. एथमिड अस्थि २.

3. स्फेनोइड अस्थि

4. अश्रुस्थि [(Lachrymal Bone) ।

5. सुपीरियर मैक्सिलरी बोन

6. पलाटिन अस्थि [(Palati Bone) ।

7. गण्डस्थी [(Molar Bones) ।

ब्रह्मरन्ध्र तथा अधिपति रन्ध्र [(Fontanelles and posterior fontanelle ) ब्रह्मान्ध्र [(Fontanelles)[सम्पादयतु]

पार्श्वकपाल-अस्थि-अग्र-अस्थि-उभौ अपि च यत्र अग्र-अस्थयः पश्च-कपाल-सहितं मिलन्ति तत्र त्रिकोणीयः गर्तः भवति । एकवर्षात् न्यूनानां बालकानां शिरसि एव अयं गर्तः दृश्यते । इति ब्रह्मान्ध्र इति । अस्मिन् स्थाने पार्श्वकपाल-अस्थिद्वयं पूर्णकपाल-सहितं मिलति ।

अधिपतिरन्ध्र [(Posterior Fortanelle) - चतुर्भुज अर्थात् चतुर्भुज गर्त, जो षड्मासा से कम आयु के शिशुओं के शिरसि दृश्यमान होता है। अयं गर्तः पश्चकपालस्य पार्श्वकपालस्य च सङ्गमे भवति । स्मर्तव्यं यत् यथा यथा बालकाः वर्धन्ते तथा तथा द्वयोः गर्तयोः पूरणं भवति, यदि कनिष्ठबाहौ किमपि प्रकारस्य आघातः आघातः वा भवति तर्हि मस्तिष्कं प्राप्नोति यदि आघातः आघातः वा प्रबलः भवति।अतः तत् कर्तुं शक्नोति कपालस्य तलस्य दारणं जनयति । मस्तिष्कं' [(मस्तिष्कं) कपालस्य अन्तः सुरक्षितं तिष्ठति। अतः लघुबालानां रक्षणं तादृशेभ्यः आघातेभ्यः वा आघातेभ्यः वा आवश्यकम् ।

मेरुदण्ड अस्थि [(मेरुदण्ड या कशेरुका स्तम्भ)[सम्पादयतु]

मेरुदण्डे कुलम् ३३ अस्थिः सन्ति । एतानि अस्थीनि शृङ्खला इव परस्परं सम्बद्धानि सन्ति, ते च 'कशेरुका' [(Vertebra) इति उच्यन्ते । पृष्ठस्य मध्ये एव स्थितम् अस्ति । मेरुदण्डः पश्चकपालस्य अधोभागात् [(Occipital Bone) आरभ्य गुदासमीपे अधः समाप्तः भवति ।

कण्ठपृष्ठकटितः अधः फणावत् निर्मितं कठिनं वस्तु मेरुदण्डं, मेरुदण्डं, कशेरुकं वा इति नाम्ना उच्यते ।

मेरुदण्डस्य कुल ३३ कशेरुकाः निम्नलिखित २ भागेषु विभक्ताः सन्ति : १.

1. गर्भाशयस्य कशेरुकाः [(Cervical Vertebrae) - अस्य कुलम् ७ कशेरुकाः सन्ति" । कण्ठे निवसन्ति।

2. वक्षःस्थलः पृष्ठीयकशेरुकाः वा [(Thoracic or dorsal Vertebrae) - अस्मिन् कुलम् १२ कशेरुकाः सन्ति । वक्षःस्थलस्य पृष्ठस्य च मध्यभागे निवसन्ति ।

3. Lumbar Vertebrae [(Lumber Vertebrae) - अस्मिन् कुलम् ५ कशेरुकाः सन्ति । ते काति-प्रदेशे निवसन्ति।

4. Saeral Vertebrace or Sacrum Bones 'Sacral' स्थानेषु निवसति, संख्यायां ५ भवति, परन्तु परस्परं मिश्रितं भवति यथा एकम् अस्थि इव भवति अत एव ते 'त्रिकाष्ठी' इत्यपि उच्यन्ते ।

5. Coccygeal Vertebrae अथवा 'Tail Bones' - तेषां संख्या ४ भवति, परन्तु ते परस्परं अपि एकीकृताः सन्ति, अतः ते 'गुदम्' इति अपि उच्यन्ते ।

एवं कण्ठे ३३, पृष्ठे १२, काष्ठे ५, कुण्डे ५, आन्तरे ४ च कशेरुकाः सन्ति, परन्तु यस्मात् कशेरुकशेरुकाः आन्तरकशेरुकाः च संलयनकारणात् समानाः दृश्यन्ते, अतः एते अस्थिनां कशेरुकानां वा कुलसंख्या केवलं २६ एव तिष्ठति ।

मेरुदण्ड-कशेरुकानां अस्थयः परिमाणेन परस्परं किञ्चित् भिन्नाः, कुटिलाः, उच्च-नीच-लघु-बृहत् च भवन्ति तथापि ते परस्परं उपरि स्थापिताः भवन्ति तयोः मध्ये छिद्रं [(Vertebral Foramen) अस्ति, तथैव तेभ्यः पुच्छमपि निर्गच्छति । अस्य स्थूलः कृशः च द्वौ भागौ स्तः, स्थूलः भागः 'पिण्ड' इति उच्यते । एतत् मण्डलं यस्य पृष्ठभागः स्पाइनसप्रक्रिया इति उच्यते, नुकीलः च । घेरापिण्डमूलौ यत्र मिलन्ति तत् स्थानं चक्रमूलम् [(Peducle) इति । मेरुदण्डः मनुष्यशरीरस्य अस्थि-आधारः अस्ति, सः शिरस्य आधारः अपि अस्ति, सः स्व-अन्तर्भागे सुषुम्ना वा मज्जां वा धारयति । अग्रे अवलम्बितुं शक्नोति, पार्श्वे अपि अवलम्बितुं शक्नोति। परन्तु पश्चात्तापं सर्वथा नतुं शक्नोति। उपविष्टस्य, स्थितस्य च सम्यक् स्थितिं प्रति ध्यानं दत्त्वा, यदा कशेरुकशरीरं [(Vertebral Body) अव्यवस्थितं भवति, तदा अस्थिक्षतिः वा व्रणः वा [(Earies of Necrosis) उत्पद्यते

मेरुदण्डे 'Grave'-Vertebrae [(Cervical Vertebrae) इत्यस्य शरीरं पञ्च 'Lumbar Vertebrae' इत्यस्य शरीरं च क्रमशः अग्रे प्रवणं कृत्वा पृष्ठं प्रति निर्गच्छति। तनुकशेरुकाः [(Sacral Vertebrae) शरीरस्य भारं पादद्वयं प्रति वितरन्ति, यस्मात् कारणात् स्थितस्य उपविष्टस्य वा स्थितिः सन्तुलितरूपेण तिष्ठति बालस्य जन्मपर्यन्तं एतानि 'पिण्ड' 'चाप' च सज्जाः भवन्ति । यदा बालकः एकवर्षीयः भवति तदा तस्मिन् समये चापद्वयं पृष्ठतः संयोजयति ततः ‘काष्टक’ आरभ्यते ।

कशेरुकस्य अग्रभागः विस्तृतः ठोसः च भवति, यः शरीरं [(शरीरं) इति कथ्यते । अस्य शरीरस्य पृष्ठतः बाह्यभागात् च उभयतः दीर्घास्थिद्वयं निर्गच्छति, ये पृष्ठभागं प्रति परस्परं संयोजयित्वा महत् छिद्रं निर्मान्ति । एतौ अस्थिद्वयं 'आर्च' [(आर्च) इति उच्यते । तेषां निर्मिताः छिद्राः कशेरुकरूपाः इति उच्यन्ते । 'सुशुम्ना' अनेन छिद्रेण अधः गच्छति।

उभयोः तोरणयोः [(Arch) मिलनस्थाने दीर्घं नुकीलं च अस्थि पृष्ठतः अधः च नमति, यत् 'कण्टक' [(Spine) इति कथ्यते 'तोरण'-'शरीर'-सन्धितः एकैकं दीर्घं अस्थि दक्षिणवामयोः गच्छति, एतानि 'अनुप्रस्थप्रक्रिया' इति उच्यन्ते ।

'चाप' 'शरीर' इत्येतयोः मिलनस्थाने उभयतः उपरि अधः च द्वौ गर्तौ स्तः, येषु 'कशेरुकी फोसा' इति संज्ञा दत्ता अस्ति ।

यदा कशेरुकः अन्यस्य कशेरुकस्य उपरि उपविशति तदा तस्मिन् समये कशेरुकस्य अधः स्थितः कूपः [(गर्तः) उपरि स्थितः कूपः च - उभौ मिलित्वा एकं छिद्रं निर्मान्ति, यस्मात् मेरुदण्डस्य तंत्रिकाः [(Spinal Nerves) गच्छन्ति।अस्ति एकः प्रकोपः । सन्धिस्थलस्य द्वौ कृशौ गोलौ भागौ खन्धस्य समीपस्थद्रव्यमानात् ऊर्ध्वं उन्नतौ तिष्ठतः । एते 'फलक' [(तथ्यम्) इति उच्यन्ते । ते 'शरीरस्य' उभयतः निवसन्ति। यदा कश्चन 'कशेरुकः' अन्यस्य कशेरुकस्य उपरि उपविशति तदा एते मुखाः परस्परं संलयिताः भवन्ति ।

प्रत्येकस्य उपरितनयोः कशेरुकयोः मध्ये एकप्रकारस्य उपास्थिपैड् भवति, यस्य नाम 'Inter Vertebral Fibro Cartilage' इति । एषः कुशनः कशेरुकाणां परस्परं आघातात् रक्षणाय कार्यं करोति ।

एतत् वर्णनं 'सामान्यकशेरुकस्य' अस्ति। अधुना वयं भिन्न-भिन्न-कशेरुकाणां विषये पृथक् पृथक् लिखामः ।

'गबर कशेरुका' या 'गर्भाशय कशेरुका' [(Cervical Vertebrae)[सम्पादयतु]

तेषां स्थितिः कण्ठस्य पृष्ठभागं प्रति भवति तथा च सामान्यकशेरुकाणां तुलने तेषां रचनायां किञ्चित् अन्तरं भवति । एतेषां कुलम् ७ । Cervical Vertebrae ट्यूब [(Vertebral Canal) 'वक्षस्थल कशेरुका' [(Thoracic Vertebrae) नलिके सम्बद्धा भवति । ग्रेव-कशेरुकाः वक्षःस्थल-कशेरुकानां मेरुदण्डानां अपेक्षया न्यूनदीर्घाः भवन्ति । अपितु तस्य द्वौ लघु 'कण्टकौ' स्तः, ये परस्परं मिलन्ति एव । अस्य तिर्यक् वृद्धिः शरीरं च लघु भवति । यत्र तिर्यक्-उत्कर्षः, चिता-कशेरुकस्य तोरणं च मिलन्ति, तत्र उभयतः छिद्राणि सन्ति, यस्मात् 'सुषुम्ना - तंत्रिकाः' निर्गच्छन्ति । एतेभ्यः विहाय 'वक्षःस्थल-कशेरुकाः' 'कशेरुकशेरुकाः' इति अन्यः कोऽपि भेदः नास्ति । , ९. प्रथमद्वितीयकशेरुकेषु केचन भेदाः सन्ति, ये अन्येषु कशेरुकेषु न दृश्यन्ते । तेषां विषये ज्ञेयम् यथा-

  • प्रथम गंभीर कशेरुका

'अटलस गुटिका' [(Atalas Vertebrae) इति अपि कथ्यते । तस्य उपरि पश्च कपालस्थिः [(Occipital Bone) अस्ति । अस्मिन् कशेरुके 'शरीर' नास्ति, परन्तु तस्य स्थाने वक्रदीर्घास्थिः अस्ति, या 'अग्रतोरणम्' निर्माति । तस्य मध्ये ललाटे स्थूलः 'तन्तुः' अस्ति, येन शिरः अस्मिन् अस्थिनि दृढतया संलग्नं भवति । तस्य उभयतः दीर्घगर्तद्वयं भवति, ये मध्यभागं प्रति प्रवणाः सन्ति, एतेषु पाश्चात्यस्य अस्थिस्य अधिकांशः संलग्नः भवति तस्य पार्श्वे द्वौ छिद्रौ स्तः, तेभ्यः बहिः 'First Cervical Nerve' [(First Cervical Nerve) उद्भवति । अयं अस्थि [(कशेरुका) वलय इव अस्ति। अस्य 'कण्टकः' अतीव लघुः भवति तथा च पश्चकपालस्य अस्थितः आरब्धा मांसपेशी तस्य उपरि आगच्छति ।

  • द्वितीयं गम्भीरं कशेरुका

'अक्षकशेरुका' [(Axis) इति अपि कथ्यते । अस्य शरीरे ऊर्ध्वं उत्पद्यमानं नुकीलं उदग्रं भवति, यत् 'दन्तभप्रवर्धा' [(Odontoid Process) इति कथ्यते । तस्य ऊर्ध्व-अङ्गुष्ठभागस्य उपरि पश्चकपाल-अस्थि-अधःभागात् आरभ्य अतीव स्थूलः, दृढः च तन्तुः संलग्नः भवति । तस्य शरीरस्य अग्रभागे गहनः कूर्चा भवति, यस्मिन् प्रथमकशेरुकस्य अग्रतोरणं संयोजितं भवति । अस्य कशेरुकस्य अन्ये सर्वे भागाः प्रथमस्य कशेरुकस्य सदृशाः सन्ति ।

टिप्पणी- अन्येषां सर्वेषां गम्भीरकशेरुकानां रचना 'सामान्यकशेरुकाणाम्' इव भवति [(यस्य विषये पूर्वमेव लिखितम् अस्ति) । वक्षकशेरुकाः [(Thoracic Vertebrae) एतेषां संख्यायां कुलम् १२ सन्ति । तेषां स्थितिः चिता-कशेरुका-कटि-कशेरुकयोः मध्ये एव तिष्ठति । एते वक्षःस्थलगुहाया: पश्चपरिवेष्टनं निर्मान्ति । तेषां शरीरं चिता-कशेरुकाणाम् अपेक्षया बृहत्तरं भवति, परन्तु कशेरुकस्य छिद्रं [(vertebral forman) किञ्चित् संकीर्णं भवति ।

एतेषां उभयतः तिर्यक् प्रक्रियाः [(Transverse Process) सन्ति, ये पृष्ठपार्श्वयोः अस्थिषु सज्जाः भवन्ति । तेषां 'कण्टकः' [(Spin) कृशः दीर्घः च भवति । पृष्ठस्य स्नायुः तस्य अन्ते अत्यल्पभागे एव तिष्ठन्ति ।

काष्ठकशेरुकाः [(Lumbes Vertebrae) एते ५ संख्यायां भवन्ति, वक्षस्थलकशेरुकाभ्यः शरीरेभ्यः च बृहत्तराः भवन्ति । वृक्क' [(वृक्क) तेषां पार्श्वपृष्ठस्य उभयतः तिष्ठन्ति । 'वक्षःस्थलस्य मध्यभागः तेषां शरीरैः सह एकीकृतः एव तिष्ठति ।

काष्ठकशेरुकस्य शरीरं गोलदीर्घं भवति। अस्य पूर्वपृष्ठं उत्तलं पश्चात्पृष्ठं च अवतलं भवति । ऊर्ध्वाधः भागः अवतलः रूक्षः च भवति । अस्य उपरि 'Inter Vertebral Cartilage' इति स्थितिः अस्ति । अस्य 'अनुप्रस्थप्रक्रिया' 'वक्षस्थलकशेरुका' इव दीर्घा न भवति, परन्तु तस्मात् विस्तृता भवति, प्रायः आयताकारः च भवति । एतेन पृष्ठस्य स्नायुः उभयतः नियोजिताः भवन्ति । अस्य 'कशेरुक-छिद्रम्' अपि लघु अस्ति ।

Sacral Vertebral [(Sacral Vertebral) एते ५ संख्यायां भवन्ति, परन्तु परस्परं मिलित्वा एकस्य अस्थिरूपं गृह्णन्ति । तेषां उपस्थितिः 'कठरीकशेरुकाः' 'अन्तरकशेरुकाः' च मध्ये भवति । एतेषु ऊर्ध्वं [(प्रथमं) कशेरुकं बृहत्तरं विस्तृतं च भवति तथा च अधो कशेरुकं पूर्वापेक्षया लघुतरं कृशतरं च भवति । एते कशेरुकाः श्रोणि-अस्थिद्वयस्य [(Hip Bones) मध्ये स्थिताः भवन्ति, श्रोणिस्य [(Pelvis) पश्चिमसीमां निर्मान्ति तेषां द्वौ विमानौ स्तः १.पूर्वं २.पृष्ठतः च । अग्रविमानं उपरितः अधः यावत् 'अवतल' भवति तथा च बृहदान्त्रस्य अन्तिमः भागः तस्य सम्पर्कं कुर्वन् एव तिष्ठति । अग्रविमाने शरीरस्य वामदक्षिणयोः ४-४ छिद्राणि भवन्ति । तस्य पृष्ठभागः रूक्षः भवति, तस्य ऊर्ध्वभागे पृष्ठस्य स्नायुः अन्त्यं भवति । अस्य अधोभागः चर्मणा आवृतः भवति ।

पार्श्वपृष्ठानि विस्तृतानि रूक्षाणि च भवन्ति । ते श्रोणिअस्थिस्य मध्यविमानेन सह आसक्ताः तिष्ठन्ति । अत्र सक्रल पेल्विक् ब्लेड लिगामेण्ट् [(Sacro Iliac Ligament) सक्तः एव तिष्ठति ।

'सेक्रम्' इत्यस्य ऊर्ध्वभागः अतीव विस्तृतः स्थूलः च भवति, यः कशेरुकशरीरस्य अधः पृष्ठेन सह एकीकृतः तिष्ठति । अस्य ऊर्ध्वपश्चभागे कसेरुकारूपं छिद्रं भवति, यस्य अन्तः सुशुप्ननादिस्य अन्तिमभागः प्रविशति । तस्य उभयतः तोरणाः प्रत्येकं कशेरुके सक्ताः तिष्ठन्ति ।

'सेक्रम्' इत्यस्य अधोभागः ऊर्ध्वभागस्य अपेक्षया कृशः, लघुः, अग्रे प्रति प्रवणः च भवति । अस्य अधोपृष्ठं 'अन्तरस्थि' इत्यनेन सह सम्पर्कं कुर्वन् एव तिष्ठति । अस्मात् आरभ्य द्वौ तंत्रिकाः सक्रोइलियक् अस्थिसङ्गतिं कुर्वन्ति ।

कशेरुकाः [(Coccygeal Vertebrae) एते कशेरुकाः संख्यायां ४ भवन्ति, परन्तु परस्परमिश्रणकारणात् ते एकस्य अस्थि इव दृश्यन्ते । एते क्रमशः ऊर्ध्वास्थिभ्यः बृहत्तराः भवन्ति । एतानि अस्थयः अग्रे प्रवणाः भवन्ति तथा च 'अन्तिमभागः' [(Felum Terminals) अत्र समाप्तः भवति ।

ह्योइड् अस्थिस्य अधोभागः कृशः नुकीलः च भवति । गुड उन्नामणिका' [(लवोतोर अनि) इति स्नायुः इतः आरभ्यते । तस्य उभयतः तन्तुद्वयं निर्गच्छति, यत् Sacrotuberous Ligaments इति उच्यते ।

वक्षःस्थलस्य, उरोस्थिस्य वा अस्थि [(Sternum) अयं अस्थि वक्षःस्थलस्य मध्यभागे स्थितः भवति । अस्य ऊर्ध्वभागः किञ्चित् विस्तृतः अधः भागः च नुकीला भवति । इदं अस्थि किञ्चित् समतलं भवति, कण्ठात् आरभ्य 'उदरम्' [(Epigastrium) यावत् गच्छति । अस्य उपरितनविस्तृतभागः 'उरोस्थि मुष्टि' [(Manubricum Stemi) मध्यभागः 'पिण्ड' [(उरोस्थिशरीर) इति उच्यते, अधः नुकीलः लघुभागः उराहपत्रं [(Xiphisternum) इति कथ्यते।

'उरोस्थिमुष्टि' इत्यस्य उपरिभागः किञ्चित् गोलः अवसादितः च भवति, येषां उभयतः गर्ताः सन्ति, येषु हंसस्य अस्थिः [(हंसस्य अस्थि) संलग्नः भवति । एकप्रकारेण सम्पूर्णबाहुस्य कूपेन सह संबन्धः अस्मिन् स्थाने स्थापितः भवति । अस्य अधोभागः उरोस्थिस्य ऊर्ध्वभागेन सह सम्बद्धः भवति । यत्र एतौ अस्थिद्वयं मिलति, तत्र उभयतः द्वौ गर्तौ स्तः, यस्मिन् कृशद्वितीयपृष्ठपार्श्वयोः अग्रभागाः एकत्र आगच्छन्ति ।

उरोस्थिस्य दीर्घभागः उपरितः अधः यावत् तिष्ठति। तस्य उभयतः गर्ताः तिष्ठन्ति, येषु तृतीयचतुर्थपञ्चमषष्ठसप्तमपृष्ठभागाः आगत्य संयोजयन्ति । अस्य अग्रभागः त्वक् पृष्ठतः तिष्ठति, तस्य विशालवक्षःस्थलयोः [(Pectoralis Major Muscles) उभयत्र एकीकृतं तिष्ठति ।

उत्तरः-पत्रिका अतिलघु अस्ति। मध्यछादिका' [(Diaphragm) तस्य पृष्ठेन सह सङ्गच्छते । तस्य अधोभागात् द्वौ स्नायुौ आरभ्यते, ये अधः गत्वा श्रोणिअस्थिसङ्गतिं कुर्वन्ति । एतानि स्नायुः समद्रिका [(Rectus Abdominis Muscle) इति उच्यन्ते ।

विशेष- वक्षःस्थलस्य अस्थिस्य उपरिभागद्वयं कठिनं भवति, अधोभागः आयुषः मध्यपर्यन्तं मृदुलचीलः भवति । ४० वर्षाणाम् अनन्तरं अयं भागः अपि अस्थिरूपेण परिणमति, कठिनः च भवति ।

पार्सुका वा पृष्ठपार्श्वयोः [(RIBS) पृष्ठपार्श्वयोः अस्थि संख्या २४ भवति । वक्षःस्थलस्य भित्तिः तैः निर्मितः भवति । तेषु १२ पृष्ठभागाः [(अस्थयः) वक्षःस्थलस्य दक्षिणभागे, १२ पृष्ठभागाः वामभागे अवशिष्यन्ते ।

वक्षः- स्थानं संकीर्णं ऊर्ध्वं प्रति विस्तृतं च अधः प्रति पञ्जरवत्। उपर्युक्ताः १२-१२ पृष्ठभागाः, प्रथमाः ७-७ पृष्ठभागाः पुरतः धडस्य मध्ये अर्थात् वक्षःस्थलस्य अस्थिमध्ये सम्बद्धाः भवन्ति । एतानि सप्त पृष्ठभागाः पूर्णपञ्जरसस्ति [(True Ribs) इति उच्यन्ते । शेषेषु ५-५ पृष्ठपार्श्वयोः उपरितनत्रयपृष्ठपार्श्वयोः उपास्थिः सप्तमपृष्ठपार्श्वे संलग्नः भवति तथा च अन्तिमपृष्ठद्वयं 'False Ribs' अथवा 'Floating Ribs' [(Floating Ribs) इति उच्यते यतः तेषां एकः अन्तः कस्यचित् सक्तः न तिष्ठति।

अत्र मनसि स्थापयितुं योग्यं यत् सर्वाणि पृष्ठपार्श्विकाः उरोस्थिभागे सम्यक् न सक्ताः तिष्ठन्ति। 'स्तनस्थि' पृष्ठपार्श्वयोः मध्ये एकः उपास्थिः अस्ति, यः 'कोस्टल उपास्थि' इति कथ्यते । पृष्ठपार्श्वयोः उरोस्थिबन्धेन सह संयोजयितुं कार्यं करोति । पृष्ठस्य प्रथमकशेरुकस्य उभयतः वक्षःस्थलस्य ऊर्ध्वभागे च प्रथमपृष्ठपार्श्वयोः छिद्रं भवति, यस्मात् कण्ठात् निर्गच्छन्तीः रक्तवाहिकाः वक्षःस्थले आगच्छन्ति, अन्ये बहवः तंत्रिकाः एतेन उपरि गच्छन्ति छिद्र।

कस्यापि मध्यपृष्ठपार्श्वास्थिपरीक्षायां तस्य निम्नलिखितत्रिभागाः ज्ञायन्ते-

अन्तिमभागः, २.

मध्यभागः, २. अग्रभागः ।

  • कशेरुका अन्त २.

अयं भागः पृष्ठतः स्थितः अस्ति तस्य [(A) शिरः, [(शिरः) [(B) कण्ठः [( कण्ठः) [(C) कन्दः त्रयः भागाः सन्ति। 'शिरः' भागः गोलः भवति, सः द्वयोः वक्षःस्थल-कशेरुकयोः पार्श्वविमानस्य गर्ते संलग्नः भवति । 'गर्भाशयस्य' भागः संकीर्णः दीर्घः च भवति, सः वक्षःस्थलस्य कशेरुकस्य अनुप्रस्थप्रक्रियायाः सह संलग्नः भवति । 'गुलिकये' इत्यनेन सह भागः उभृतः अस्ति । तिर्यक् प्रक्रियायां [(Transverse Process) दृढेन स्थूलेन च तन्तुना संलग्नं भवति । अयं भागः 'अनुप्रस्थवृद्धेः' एकस्मात् पार्श्वे अन्यतमं पार्श्वे निःश्वासं निःश्वासं च स्खलति एव ।

  • मध्यभाग [(शाफ्ट) ।

अयं भागः कुटिलः समतलः संकीर्णः दीर्घः च धारद्वयः । अस्य [(क) बाह्यपृष्ठं स्निग्धं अवतलं च भवति । सक्रल मेरुदण्डस्नायुः [(Sacro Spinatis) ऊर्ध्वपृष्ठपार्श्वस्य बाह्याभ्यन्तरभागे संलग्नः भवति । मध्यस्थिभ्यः 'तिर्यक् बाह्य' [(External Oblique) इति स्नायुः निर्गच्छति । Latisium' [(Latisium) इति स्नायुः अधः स्नायुना सह सन्धिः एव तिष्ठति । पार्श्वभागे एते अस्थयः अग्रे अधः च प्रवणाः भवन्ति, तेषां बाह्यपृष्ठं चर्मणा आवृतं भवति ।

मध्यभागस्य अन्तःभागः अवतलः भवति। दीर्घपृष्ठस्य उदग्रेण द्विधा विभक्तं भवति । अधोभागे अन्तरकोस्टलधमनी, नाडी, तंत्रिका च सम्बद्धाः एव तिष्ठन्ति । तस्य ऊर्ध्वाधः - इमे पार्श्वद्वयम्। ऊर्ध्वपृष्ठपार्श्वस्य अधः धारात् आरभ्य द्वौ स्नायुः अधः द्वितीयपृष्ठपार्श्वस्य उपरिभागे अन्ते भवति । तेषां नाम क्रमशः 'बाह्यान्तरपार्शुका', 'अन्तर्पार्शुका' च । फुफ्फुसस्य झिल्ली, फुफ्फुसस्य वर्णः च पृष्ठपार्श्वस्य अन्तः पृष्ठेन सह सम्बद्धः भवति । पृष्ठभागस्य सर्वाणि अस्थयः वक्षःस्थलस्य विविधानां घटकानां रक्षणार्थं कार्यं कुर्वन्ति ।

उच्चाङ्गस्य अस्थिः [(Bones of the upper Extremities) ऊर्ध्वशाखायां बाहुहस्तयोः भागाः च स्कन्धपार्श्वतः गण्यन्ते । स्कन्धस्य निर्माणं स्कैपुला तथा 'हंसः' [(हंसः अस्थि) च भवति इति कारणतः 'हंसः' अपि ऊर्ध्वबाहुस्य अस्थीनां अधः गण्यते ।

लम्बशाखायाः दक्षिणं वामं च - एते द्वे भागे। एतेषु प्रत्येकस्मिन् भागे ३२–३२ अस्थिः दृश्यन्ते । एवं प्रकारेण लम्बशाखायां कुलम् ६४ अस्थिः भवन्ति । ये यथा- १.

1. हंसः [हंसः अग्रभागः १

2. scapula [(Scapula) पश्चात् 1

3. फीमर [(Humerus) १ बाहौ

4. धुरी अस्थि [(त्रिज्या) १ अग्रभुजे

5. उल्ना [उल्ना, १ उल्ना०

6. मणिबन्ध अस्थि [( Metacarpal Bones), मणिबन्ध में ८

7. मेटाकार्पल अस्थि ५ तालुके

8. अङ्गुलीयस्थि [(Fhalanges), १४ अङ्गुलीषु

कुल ३२

ऊर्ध्ववर्णनं एकपार्श्वे लम्बशाखायाः अस्थिनां। यथा एकस्मिन् पार्श्वे ३२ अस्थिः सन्ति तथा परे पार्श्वे अपि ३२ अस्थिः सन्ति । लम्बशाखायाः भिन्न-भिन्न-अस्थि-सम्बन्धे अधोलिखितं भिन्न-भिन्न-विवरणं ज्ञेयम् । एतानि अस्थयः २ संख्यायां भवन्ति, ते 'उरुस्थलस्य' [(Starnum) इत्यस्य उभयतः उपरिभागे स्थिताः सन्ति । तेषां द्वौ अन्तौ भवतः- 1. केन्द्रीयः 2. पार्श्वीयः च। मध्यभागस्य अन्तः गोलः भवति, सः उरोस्थिस्य पार्श्वान्ते समतलः भवति यः स्कैपुला अन्ते सह सम्बद्धः भवति ।

अस्य अस्थिस्य ऊर्ध्वभागः फुफ्फुसस्य शिखरस्य समीपे भवति । तस्यैव पृष्ठतः अधः भागे 'अधोजतुक्' इति धमनी अस्ति ।

स्कापुला अथवा स्कैपुला [(SCAPULA) इदं त्रिकोणीयम् अस्थि अस्ति, यत् पृष्ठभागे उभयतः उपरिभागे स्थितम् अस्ति । अस्य २ पृष्ठानि, ३ धाराः, ३ उदग्राः च सन्ति । अस्य पृष्ठभागे १ पृष्ठभागः अग्रे एकः च अस्ति । पृष्ठपृष्ठस्य ऊर्ध्वभागे तिर्यक् उन्नता अस्थि भवति, या 'कण्टक' [(मेरुदण्डः) इति कथ्यते । अयं 'कण्टकः' स्कैपुलायाः पृष्ठपृष्ठं २ भागेषु विभजति, यस्मिन् निम्नविस्तृतभागः बृहत्तरः भागः च 'उप-स्केपुलर-खालः' [(Fass or Infraspinata) इति उच्यते इतः 'इन्फ्रापिनेटस् मस्कुल्स्' इति स्नायुः उद्भवति । 'कण्टक' इत्यस्य ऊर्ध्वभागः संकीर्णः अस्ति । एतत् 'लम्बभागपृष्ठीयखालम्' [(Farsa Supraspinata) इति उच्यते । अस्मात् स्नायुः अपि उद्भवति ।

स्कापुलायाः पृष्ठभागः उन्नतः भवति, सः च कूलेन द्विधा विभक्तः भवति । ऊर्ध्वभागः १/५ अधोभागः ४/५ । ऊर्ध्वसंकीर्णभागात् 'उर्ध्व अंश डोर्दिका' [(Surptaspinatus Muscle) इति मांसपेशी बहिः आगच्छति तथा च अधः विस्तृता विशालभागात् 'Infraspinatus Muscle' इति अन्यः मांसपेशी बहिः आगच्छति। कण्टकस्य' ऊर्ध्वं विस्तृतं च पार्श्वभागं 'अंशकूट्' [(Aeromion) इति उच्यते । प्रायेण 'जतुकस्थि' [(Clavicle) सङ्गतम्, तस्य ऊर्ध्वभागात् 'Tronika' [(Deltoid Muscle) नाम स्नायुः उद्भवति ।

ह्युमरसस्य ऊर्ध्वभागः फोसायाः उपरि दृश्यते । ताण्ड-प्रवर्धा' [(Coracoid Process) इति कुटिलम् अस्थि भागस्य उपरि लम्बते । एतत् तन्तुनिर्मितं स्थूलं गुटिका अस्ति, एतत् प्रणामस्थिम् सर्वतः कठिनं करोति। एतत् आर्टिकुलर-कॅप्सूलम् इति उच्यते ।

सिनोवियल-कॅप्सूलस्य पृष्ठतः, प्रोबोस्किस्-शिरः च पृष्ठतः तैल-सदृशः द्रवः अवशिष्यते, यः 'अंशगर्ट्' इत्यस्मिन् 'प्रोबोस्किस्' इत्यस्य परितः परिभ्रमणं कर्तुं साहाय्यं करोति एतत् द्रवम् 'सिनोवियल द्रव' [(Synovial Fluid) इति उच्यते ।

स्कन्धस्थि, जतुकस्थि [(कण्ठस्थि) तथा प्रगण्डस्थि - यत्र एतानि त्रीणि अस्थीनि मिलित्वा ग्रन्थिं निर्मान्ति, तत् स्थानं 'स्कन्ध-संधि' [(स्कन्धसन्धि) इति उच्यते।

स्कन्धस्थि, जतुकास्थि [(clavicular bone) and Pragandasthi - यत्र एतानि त्रीणि अस्थि मिलित्वा ग्रन्थिं निर्मान्ति, तत् स्थानं 'स्कन्ध-संधि' [(Shoulder joint) इति उच्यते।

एतत् बाहुस्थि । अस्य त्रयः भागाः सन्ति-

1. ऊर्ध्वभागः

2. पिण्ड ।

3. निम्नलिखित भाग।

कण्डिलस्य उपरिभागः [(Upper End of Humerous) उपरितनस्कप्युलामध्ये तथा अधः कुपरसन्धिः [(Elbow joint) स्थितः भवति । अयं ऊर्ध्वभागः स्कन्धसन्धिं मिलति । अस्य ऊर्ध्वभागे ४ विभागाः सन्ति- १.शिरः, २.गर्भाशयः, ३.बृहत्तरगुलिकः ४.गुलिका च ।

'शिरः' भागः घण्टायाः हस्तवत् गोलः भवति, सः स्कैपुला-भागे आसक्तः एव तिष्ठति । 'गर्भाशयः' भागः संकीर्णः भवति । तस्य परितः अतीव स्थूलं दृढं च पटलं संलग्नं भवति, यत् गिल्स्, शिरः च दृढतया बद्धं करोति । एषा झिल्ली आर्टिकुलर-कॅप्सूल इति उच्यते । अस्य पार्श्वे 'वृहत् गुलिका' निवसति । स्कैपुला आरभ्य ये स्नायुः सन्ति ते 'लघुकन्दुकस्य' उपरि स्थिताः सन्ति । एते स्नायुः त्रिगोनिकजातुम्, अन्श्कूट् च आरभ्य ह्युमरसस्य उपरिभागात् गच्छन्ति ।

ह्यूमरसस्य द्रव्यमानं त्रिकोणीयम् अस्ति। अस्य १ अग्रभागः, २.मध्यः ३.पार्श्वः च – एताः त्रयः धाराः [(सीमा) सन्ति तथा च केवलं त्रयः विमानाः [(पृष्ठभाग) सन्ति । 1. पूर्वमध्यविमानयोः मध्ये यः भागः अस्ति सः अग्रभागः 'मध्यमविमानः' इति कथ्यते 2. पूर्वपक्षीयविमानयोः मध्ये यः भागः अस्ति सः 'अग्रविमानः' इति कथ्यते तथा च 3. पृष्ठभागः 'पश्चविमानम्' इति कथ्यते

पूर्वपूर्वमध्यमविमानस्य उपरि मांसपेशी 'द्विशर्स्का' [(Bleeps Muscle) इति उच्यते तथा च पूर्वपार्श्वपश्चविमानस्य उपरि मांसपेशी 'त्रिशिर्स्का' [(Triceps Muscle) इति कथ्यते

ह्युमरसस्य अधोभागः विस्तृतः भवति तस्य मध्ये पार्श्वमार्गः अतीव तीक्ष्णः भवति । अस्य अधः भागे 'वृत्तम्' [(Trochlea) अस्ति । अन्तः बाहुस्थिः तस्य उपरि स्थित्वा अग्रे पृष्ठतः च भ्रमति । अस्य चक्रस्य उभयतः अस्थिप्रक्षेपद्वयं भवति ।

जो क्रमशः 1. 'मेडियल एपिकोण्डाइल' (मेडियल एपिकोण्डाइल) तथा 2. पार्श्व एपिकोण्डाइल (Lateral Epieondyle) इति उच्यते।

कुर्परसन्धि- इन त्रयों अस्थिओं द्वारा निर्मित सन्धि 'करपुर संधि' [(कोहनी सन्धि) ।

बाह्य अग्रभुजः अन्तः अग्रभुजः च (Radius and Ulna ) एतौ अस्थिद्वयं अग्रभुजे एव तिष्ठति। अङ्गुष्ठं प्रति अस्थि 'बाह्य अग्रभुज अस्थि' अथवा 'चक्रदण्ड अस्थि' [(त्रिज्या) इति उच्यते तथा च लघु अङ्गुली प्रति अस्थि 'अन्तर अग्रभुज अस्थि' [(उल्ना) इति उच्यते एतौ अस्थिद्वयं परस्परं समानान्तरं त्रिकोणरूपं च । एतयोः अस्थियोः मध्यभागः नुकीला भवति । यत् एककान्तरकला नाम्ना झिल्लीद्वारा परस्परं सम्बद्धा भवति। कठिनपर्देः उपरितः अधः यावत् विस्तृतं भवति ।

बाह्य अग्रभुजस्य अस्थि [(Radius) - इयं अस्थि अग्रभुजस्य पार्श्वे [(Lateral Sick) स्थिता भवति । अस्य ऊर्ध्वभागे उपरि गोलः अतल्लीनः च गर्तः अस्ति, यः 'radial disc' (Radial Disc) इति कथ्यते, तस्य उपरि ह्युमरसस्य अधमभागस्य कपालः दृश्यते अस्य चक्रस्य अधः संकीर्णभागः 'गर्भाशयः' इति उच्यते । तस्य परितः झिल्लीनिर्मितं तन्तुं वेष्टितं भवति, यत् 'Anular Ligament' [(Anular Ligament) इति कथ्यते । कण्ठस्य अधः अस्थिस्य एकः गोलभागः मध्यस्थनाभ्यन्तरनलिकेण सह संयुक्तः भवति, यः 'त्रिज्या नली' इति कथ्यते बाह्य: अग्रभुजस्य मध्यभागः त्रिकोणीयः भवति, किञ्चित् 'अभिमध्य' [(Medial) प्रति प्रवणः भवति । अधो भागः विस्तृतः त्रिकोणः च भवति । अस्य मध्यभागः अपि अवतलः अस्ति, अन्तः अग्रभुजे सक्तः एव तिष्ठति ।

अन्तर अग्रभुज अस्थि (उल्ना ) - इदम् अस्थि अग्रभुजस्य मध्ये स्थितम् अस्ति । अस्य त्रयः विभागाः सन्ति – १.उपरि, २.मध्यम् अर्थात् पिण्डः ३.अधः च । अस्य ऊर्ध्वभागे अपि द्वौ भागौ स्तः । तयोः मध्ये च गर्तः अस्ति। उपरिभागः 'कूपर' [(Olieranon) इति उच्यते, अधः भागः 'चञ्चू प्रवर्धा' [(Coronoid Process) इति कथ्यते । कोरोनोइड् प्रक्रियायाः कोरोनोइड् प्रक्रियायाः च मध्ये एकः गुहा अस्ति, यत् 'चञ्चुखत' इति कथ्यते । 'दन्त-उत्कर्षस्य' अधः पार्श्वे अपि एकः गर्तः अस्ति, तत् 'बाह्य-कोशिका-खालम्' (Radial Notch) इति कथ्यते । बाह्य अग्रभुजः बृहत्तरः कन्दः च [(Tuberosity) अस्मिन् गर्ते सम्मिलितः भवति ।

अस्य 'शरीरस्य' पार्श्वधारा अतीव तीक्ष्णा भवति, अन्तर्अस्थि-कला इति स्थूलेन झिल्लीना आवृता च भवति । अस्य अधोभागः ऊर्ध्वभागस्य तुलने अतीव लघुः भवति तथा च लघु अङ्गुली अङ्गुली प्रति कटिबन्धस्य अस्थिसङ्गता भवति ।

मणिबन्ध अस्थि [(Carpal Bones or Wrist Bones)- एतानि अस्थि संख्या ८ भवन्ति । तेषां मुख्यं कार्यं कटिबन्धस्य सहजतया परिभ्रमणं भवति । तेषां ऊर्ध्वभागः बाह्याग्रभुजस्थिसङ्गतः भवति, अधोभागः हनुमत्स्थिभिः सह मिलति । मेटाकार्पल बोन्स् - एतानि अस्थि संख्या ५ भवन्ति, तालस्य मध्ये दृश्यन्ते । ऊर्ध्वभागे कार्पल-अस्थिभिः सह, अधोभागे अङ्गुली-अस्थिभिः सह च संयोजयति ।

अङ्गुल्यस्थीय [(Fhalanges) - एतानि अस्थीनि अङ्गुलीषु तिष्ठन्ति, संख्यायां १४ भवन्ति । ऊर्ध्वभागे अस्थिभिः सह संयुक्ताः भवन्ति। प्रत्येकं अङ्गुले ३-३ अस्थिः, अङ्गुष्ठे २ अस्थिः च भवन्ति ।

अधः भाषा [(अस्थिजः) - नितम्बतः पादद्वयं यावत् तेषां सर्वे भागाः उपशाखायां आगच्छन्ति। लम्बशाखा इव अस्याः शाखायाः अपि द्वौ भागौ स्तः – १.दक्षिणम् २.वामम् च । अस्याः शाखायाः प्रत्येकस्मिन् भागे ३१–३१ अस्थिः सन्ति । एवं अधमशाखायां कुलम् ६२ अस्थिः सन्ति । अधो अङ्गस्य प्रत्येकं भागे निम्नलिखितसङ्ख्या अस्ति-

1. नितम्ब अस्थि [(Osinnominatum or Hip Bone) 1

2. ऊरु अस्थि के फीमर १

3. अस्थि [(पटेला) 1

4. अग्र ऊरु अस्थि अथवा अन्तः ऊरु अस्थि [( Tibia or Shin Bone) 1

5. फिबुला [(फिबुला) 1

6. तरसल अस्थि [(तर्सल अस्थि) 7

7. मेटाटार्सल अस्थि [( मेटाटार्सल अस्थि ) 5

8. पादाङ्गुलीनां फलम्गेस् १४

कुल 31 । अतः उभयतः कुलम् ६२ अस्थयः आसन् ।

अधमशाखानास्थिविषये भिन्नविवरणं यथा ज्ञेयम् ।

लक्स [(Osinnominati or Hip Bone ) - त्रिभिः अस्थिभिः निर्मितं भवति- 1. श्रोणिपट्टिका [(Ilium), 2. आसन [(Ischium) तथा 3. जघन [( Pubis)- अभवत् । एतेषां अस्थिपार्श्वे स्थितं कटोरारूपं गर्तं 'उलुखल्' [(Aectabulum) इति उच्यते । उलुखलस्य अधः अतीव विशालः छिद्रः अस्ति यस्य नाम 'ओब्तुराट्' (Obturat or Forman) इति । अस्य छिद्रस्य चतुर्थांशत्रयभागः 'ओब्तुराट् वा फोरमैन्' इति स्थूलेन दृढेन च पटलेन आवृतः भवति । अस्य अस्थिस्य पृष्ठभागे गहनभागः 'Greater Setatic Notch' [(Greater Setatic Notch) इति कथ्यते ।

नितम्बस्य एकः भागः 'श्रोणिविमानम्' अस्ति । इलिअमस्य ऊर्ध्ववक्रभागः शिखा इति उच्यते । शिखरस्य अग्रभागः 'पूर्वसुपीरियर इलियाक स्पाइन्स्' [(Anterior Superior Iliac Spines) इति उच्यते । इतः स्थूलः दृढः स्नायुः निर्गत्य जघनस्थिम् प्राप्य गुल्लिकायां सम्मिलितः भवति । फलतः एतयोः परिमाणं आङ्ग्लभाषायाः V अक्षरमिव भवति । एतत् 'वक्ष्ण तंत्रिका' (Inguinal Ligament) इति कथ्यते । ऊरुं उदरात् विच्छिद्य सर्वोदरस्य आधारं भवति । तस्य मध्ये एकं छिद्रं भवति, यत् 'वक्शन वलय' [(Inquinal Ring) इति उच्यते। अस्याः वलयस्य माध्यमेन 1. कण्ठनाडी, 2. कण्ठधमनी, 3. कण्णतंत्रिका च ऊर्ध्वजघरे परस्परं समानान्तरेण प्रविशन्ति ।

Femur (FEMUR) - ऊरुस्य इदं दीर्घं दृढं त्रिकोणीयं च अस्थि 'नितम्बस्य' (Hip Bone) अन्तः ऊरुस्य (Tibia) च मध्ये स्थिता भवति तस्य 1. शिरः [(शिरः), 2. पिण्ड [(शरीर) तथा 3. निम्नभागः [(अधः अन्तः) - एते त्रयः भागाः सन्ति।

फीमरस्य 'शिरः' (Head) लघुकन्दुकवत् गोलं भवति, यस्य मध्ये गर्तः भवति। अस्य नाम 'femoral head socket' [(Fovea Capites Femors) इति । नितम्ब (Acetabulum) (Ligamentum Teres) इत्यस्मात् आरभ्य अतीव मोटः 'गोलस्नायुबन्धः' तस्मिन् संलग्नः भवति । ऊर्ध्वं नतं शिरः फीमरस्य फोसां मिलति । एतयोः मध्ये स्निग्धः द्रवः अस्ति, यः फीमरस्य शिरस्य गतिं सहायकः भवति ।

फीमरस्य कण्ठः शिरः [(Head) इत्यस्मात् कृशः संकीर्णः च भवति तथा च शरीरेण सह १२०° कोणं निर्माति । अयं कण्ठः ह्युमरसः कण्ठात् दीर्घः शरीरात् भिन्नः । तस्य परितः 'संधायक संपुट' [(Articular Capsule) संलग्नम् अस्ति। यथा फीमरस्य 'Great Trochanter' भवति, तथैव फीमरस्य 'Great Trochanter' अस्ति । पार्श्वतः स्थितं, तस्य पार्श्वपृष्ठं उत्तलं रूक्षं च भवति, यस्य उपरि टॉन्सिलस्नायुः संलग्नाः सन्ति । अस्य अस्थिस्य मध्यभागे 'small trochanter' (Lesser Trochanter ) इति अस्थिस्य लघुगोलः अस्ति ।

फीमरस्य (शरीर) शरीरं त्रिकोणरूपं भवति, यस्य आधारः अग्रे प्रति भवति, शिखरं च पृष्ठतः भवति । अस्य त्रयः विमानाः सन्ति – 1. अग्रभागः, 2. पश्चमध्यः, 3. पश्च पार्श्वः च । मध्यविमानस्य उपरि क्रमशः उपरितः अधः यावत् त्रयः मांसाः संलग्नाः भवन्ति, ये 'नितम्बतः' बहिः आगच्छन्ति । एतेषां अतिरिक्तं अन्ये ३ बृहत् स्थूलाः स्नायुः सन्ति, ये ऊरुं त्रितः आच्छादयन्ति ।

फीमरस्य 'अधः अन्तः' [(Lower End) विस्तृतः स्थूलः च भवति । इदं 'मेडियल एपिकोण्डाइल' तथा 'पार्श्व एपिकोण्डाइल' इति द्वयोः भागयोः विभक्तम् अस्ति [(Lateral Epicondyle) । एतेषु पार्श्वभागः किञ्चित् बृहत्तरः भवति, अधः लम्बते, अन्तः ऊरुअस्थिसङ्गतः भवति ।

अस्थि [(PATELLA)[सम्पादयतु]

'जानुसन्धि' (जानुसन्धि) - फीमरस्य 1. अधोभागः, 2. आन्तरिक ऊरुअस्थिः 3. बाह्य ऊरुस्थः तथा 4 ऊरुस्थः - एतानि चत्वारि अस्थिभङ्गं भागं गृह्णन्ति। जानुतः उपरि उन्नतः भागः प्रथमं कण्डरारूपेण भवति । फीमरस्य अधोभागात् [(Petallae) इति । सामान्यतया ६ वर्षेषु अस्य स्नायुबन्धस्य मध्यभागः कठोरअस्थिरूपेण परिणमति । अथ 'जानवस्ति' [(पेतल्ला ) इति उच्यते ।

'अभिमध्य' तथा 'पार्श्व स्वस्तिक' नामक द्वे स्नायुबन्धे [(Medial and Lateral Cruciate Ligament) जानुसन्धि को कसकर बद्ध रखते हैं। 'मध्यमतंत्रिका' अन्तर-अस्थि-अस्थि-मध्यभागात् आरभ्य फीमरस्य पार्श्वभागे सक्तं तिष्ठति तथा च 'पार्श्वस्वस्तिक-स्नायुबन्धः' अन्तर-अस्थि-अस्थि-पार्श्वभागात् आरभ्य फीमरस्य मध्यभागे संलग्नः तिष्ठति अस्थि। एतौ स्नायुद्वयं परस्परं लङ्घ्य [(Cross) इति स्थाने तिष्ठतः । अन्तः ऊरुस्य मध्यभागे पार्श्वभागे च 'चक्रिका' [( Dise) इति अस्थिद्वयं भवति । मध्यपार्श्वभागे उपास्थिनिर्मिते अस्मिन् कुण्डलाकारचक्रे फीमरस्य अधोभागः संलग्नः भवति ।

फीमरस्य रेशेः च मध्ये 'सिनोवियल आर्ट' [(Synovial Membrane) भवति, यस्य अन्तः द्रवः सिनोवियल द्रवः [(Synovial Fluid) अवशिष्यते एषः द्रवः जानुस्य मोचनं कर्तुं साहाय्यं करोति । जानु-संधिषु 1. संकोचनं 2. विस्तारं च - एते द्विविधाः गतिः।

अग्र ऊरु अस्थि अथवा अन्तः ऊरु अस्थि (Tibla or Shin Bone) - पादस्य अधः दीर्घं, दृढं, स्थूलं च अस्थि भवति, यस्य उपरिभागः स्थूलः विस्तृतः च भवति, अधः भागः कृशः संकीर्णः च भवति । अस्य ऊर्ध्वभागस्य उपरि २ गोलानि अतल्लीनानि च गर्तानि सन्ति, येषां अन्तः फीमरस्य अधोभागः आगच्छति । अस्य अधः मध्यभागे च अस्थिस्य एकः उदग्रः अधः लम्बते, यः मध्यगन्धः (Medial Maleolus) इति कथ्यते ।

अस्य मध्यपृष्ठं स्निग्धं, समतलं, उपरितः अधः यावत् त्वचाभिः आवृतं च भवति । तस्य पार्श्वे स्थूलं दृढं च झिल्ली संलग्नं भवति, या इतः आरभ्य अन्तर्फिबुला (Fibulla) गच्छति एषा पटलः एव पादं द्विधा विभजति । अस्याः झिल्लीयाः अग्रभागः [(Anterior Portion) इति उच्यते, पृष्ठभागः च Posteriar Portion इति कथ्यते ।

सिंह अस्थि अथवा बाह्य अस्थि (Fibula) - इयं कृशः अस्थिः अन्तः ऊरु अस्थि (Tibia) पार्श्वे तस्य समानान्तरे एव तिष्ठति। तस्य 1. ऊर्ध्वं 2. मध्यमं च 3. अधमं च - एते त्रयः भागाः। ऊर्ध्वान्तः मध्यभागे अवतलः भवति, अन्तर्फिबुलायाः पार्श्वभागे, ऊर्ध्वभागे च सक्तः तिष्ठति । अस्य अधोभागः विस्तृतः भवति, यः पार्श्व-मलेओलस् [(Lateral Maleolus) इति कथ्यते । अस्य मध्यभागः [(शरीर) प्रायः त्वक् आवृतः भवति ।

Tarsal Bones (Tarsal Bones) - एतानि अस्थि अतीव स्थूलानि, अतीव दृढानि, संख्यायां ७ भवन्ति । 'पार्ष्णि' तैः निर्मितं भवति ।

पदस्थीयान् [(Metatarsal Bones) - एतानि अस्थीनि अपि अतीव दृढानि, स्थूलानि च भवन्ति। पार्ष्णिपादाङ्गुलियोः मध्ये स्थिताः भवन्ति । ५ संख्यायां तेषां अधोभागः अवतलः भवति । पादाङ्गुलीः- हस्तस्य अङ्गुली इव एतानि अपि पादस्य अस्थिषु एकस्मिन् पार्श्वे १४ अर्थात् उभयतः कुलम् २८ भवन्ति । एते प्रत्येकं अङ्गुले ३-३ अङ्गुष्ठे २-२ च दृश्यन्ते । नख-पार्ष्णि-अस्थयः एकस्मिन् पृष्ठे न तिष्ठन्ति, किन्तु चापं निर्मान्ति, यस्मात् पार्ष्णि-नखयोः भूमौ स्पृशन्ते सति एकमात्रं [(Arch of Foot) उन्नतं तिष्ठति एतेन व्यवस्थायाः सह गमने सुविधा भवति । मानवशरीरसंरचने कङ्कालतन्त्रस्य कियत् महत्त्वम् अस्ति। अस्माकं शरीरस्य आकारं दृढतां च प्रदातुं सह अस्थितन्त्रं अन्येषां शरीरतन्त्राणां आश्रयरूपेण अपि कार्यं करोति । यदि अस्थिसंरचना अर्थात् कङ्कालतन्त्रं नास्ति तर्हि स्नायुः कुत्र स्यात्। रक्तं कुत्र प्रवहति, अन्तःस्रावीग्रन्थिनां स्थिरता कथं सम्भवति, तथैव अन्यसंस्थानां अङ्गानाम् अन्तरिक्षं वा रक्षणं वा कथं लभ्यते। अतः अस्थितन्त्रम् अस्माकं भौतिकसंरचनायाः स्थूलतमः स्तरः संस्था वा अस्ति चेदपि अन्यभौतिकसंस्थानां समानरूपेण महत्त्वपूर्णा अस्ति, यतः कोऽपि तन्त्रः मिलित्वा समग्रशरीरं न निर्माति, अपितु यदा सर्वाणि तन्त्राणि एकत्र मिलन्ति तदा एव।अस्ति समग्रशरीररचना तथा सर्वाणि संस्थानि परस्परं पूरकरूपेण कार्यं कुर्वन्ति।  


सम्बद्धाः लेखाः[सम्पादयतु]