मानवशरीरस्य ग्रन्थयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानवशरीरस्य ग्रन्थिषु पिट्यूटरी, पीनियल, थाइरॉइड, पैराथाइरॉइड च प्रमुखाः सन्ति। शरीरे ग्रन्थीनां सक्रियतायाः महान् प्रभावः भवति। शारीरिक संस्थानानां विषये अधीत्य शरीरे उपस्थितानां तन्त्राणां ज्ञानं भवति। तदनन्तरं अन्तःस्रावीतन्त्रस्य विषये ज्ञानं आवश्यकं भवति । शरीरे बहवः शारीरिकतन्त्राः वर्तन्ते ये तंत्रिकातन्त्रस्य प्रभावेण प्रभाविताः भवन्ति । एतेषां अन्तःस्रावीतन्त्रम् अतीव महत्त्वपूर्णा संस्था अस्ति । एषा तन्त्रं तंत्रिकातन्त्रेण सह शरीरस्य विविधानि कार्याणि नियन्त्रयति । अन्तःस्रावीतन्त्रं अन्तःस्रावीग्रन्थिभिः निर्मितं भवति । ग्रन्थितन्त्रं शरीरस्य परिपालनस्य वृद्धेः च उत्तरदायी अनेकप्रकारस्य ग्रन्थिभिः निर्मितं भवति । एताः ग्रन्थिः निम्नलिखितद्वयप्रकाराः –

१. बहिर्स्रावी (Exocrine) - बहिर्स्रावीग्रन्थिः रासायनिकपदार्थानाम् स्रावं करोति, यथा स्वेदः, अश्रुः, लारः च इत्यादयः एताः नलीग्रन्थिः (duct gland) इति अपि उच्यन्ते एतेषां नलिकाभिः स्रावः समुचितस्थानं प्राप्नोति । एताः ग्रन्थयः लारग्रन्थिः, स्वेदग्रन्थिः, यकृत्, अग्नाशयः इत्यादयः सन्ति ।

2. अन्तःस्रावी (Endocrine) - रक्ते प्रत्यक्षतया मिश्रितानां अन्तःस्रावीग्रन्थिनां स्रावः, रक्तेन सह गच्छन् शरीरस्य तत् भागं प्राप्नोति, यत्र तस्य क्रिया भवति अन्तःस्रावी संगठनं ऊतकैः अथवा अङ्गैः निर्मितं भवति, येषां अन्तःस्रावीग्रन्थिः (Endocrine gland) इति उच्यते । अस्मिन् प्रकारे ग्रन्थिषु नाडयः न सन्ति अतः ताः नलीहीनाः ग्रन्थिः अपि उच्यन्ते । एतेषु उत्पन्नः स्रावः हार्मोनः (Hormone) इति कथ्यते, यः ग्रन्थिभ्यः बहिः आगत्य प्रत्यक्षतया रक्ते मिश्रितः भूत्वा रक्तेन सह यात्रां कुर्वन् लक्ष्यकोशिकापर्यन्तं गच्छति

हार्मोन[सम्पादयतु]

हार्मोनशब्दः ग्रीकभाषायाः Hormao इत्यस्मात् निष्पन्नः यस्य अर्थः निर्गमनं वा उत्तेजनं वा भवति । अन्तःस्रावीग्रन्थितः उत्पन्नः लक्ष्यकोशिकायां प्राप्तः हार्मोनः रासायनिकदूतः (Chemical Messenger) भवति यः तस्मिन् अङ्गे वा ऊतकस्य वा कार्यं कृत्वा तस्य क्रियाशीलतां वर्धयति न्यूनीकरोति वा प्रत्येकस्य हार्मोनस्य विशिष्टं कार्यं भवति तथा च हार्मोनस्य अल्पमात्रा एव पर्याप्तः भवति ।

हार्मोन-प्रकृतिः[सम्पादयतु]

हार्मोनाः कार्बनिकपदार्थाः सन्ति ये अन्तःस्रावीग्रन्थिभिः स्राविताः भवन्ति । स्थानीयहार्मोनानाम् अतिरिक्तं यौनहार्मोन, एड्रेनालिन इत्यादयः एते रक्ते स्राविताः भवन्ति । एते लक्ष्याङ्गनामकविशिष्टाङ्गानाम् कृते स्राविताः भवन्ति। ते समतां धारयन्ति।

हार्मोन-कार्याणि[सम्पादयतु]

एतानि कृतयः Scharrer and Scharrer, 1963 इत्यस्य अनुसारं बिन्दु-बिन्दुरूपेण पुनः प्रदर्शिताः सन्ति। प्रजनन कार्य - युग्मजजनन नियंत्रक। शरीरस्य वृद्धौ हार्मोनाः सहायकाः भवन्ति। ते चयापचयस्य गतिं संतुलनं च स्थापयित्वा शरीरं स्वस्थं कुर्वन्ति (Homeostasis)। पाचनं, श्वसनं, रक्तसञ्चारतन्त्रं, लसिकातन्त्रं च नियन्त्रयितुं नियमनं च कर्तुं हार्मोनस्य महत्त्वपूर्णा भूमिका भवति। हार्मोनः व्यवहारं प्रभावितं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन् मानवजीवनं सामञ्जस्यपूर्णं तनावपूर्णं च कर्तुं शक्नोति।

मुख्य-अंतःस्रावी-ग्रन्थयः - (अन्तःस्रावी ग्रन्थियाँ)[सम्पादयतु]

मनुष्यशरीरे निम्नलिखित अन्तःस्रावी ग्रन्थियाँ दृश्यन्ते - Piyush (Pitutary gland) पिनेल (पिनियल ग्रंथि) थायराइड (थायरॉइड ग्रन्थि) पैराथायराइड (पैराथायराइड ग्रन्थि) अधिवृक्क या सुप्ररेनल ग्रंथि अग्नाशयस्य गभीरता (अग्नाशये Langerhans इत्यस्य द्वीपाः) थायमस ग्रन्थि (Thymus gland) जननांगग्रन्थि (गोनाड्स)====पीयूषग्रंथिः (पिट्यूटरी ग्रंथि) ==

पिट्यूटरी ग्रन्थिः अथवा Hypophysis मानवस्य शरीररचनायां मटरस्य आकारस्य अन्तःस्रावी ग्रन्थिः अस्ति । मनुष्येषु अस्य भारः ०.५ ग्रामः ( ०.०२ औंस) भवति । इदं सेला टर्निका (Sella Turnica) अथवा हाइपोफिसियल फोसा (Hypophysial Fosa) इत्यस्मिन् हाइपोथैलेमसस्य अधः स्थितम् अस्ति । पिट्यूटरी ग्रन्थिः अतीव महत्त्वपूर्णा अन्तःस्रावीग्रन्थिः अस्ति, यस्याः नाम master gland (Master Gland) इति अपि उच्यते यतोहि तया निर्मिताः हार्मोनाः (Hormones) अन्येषां अन्तःस्रावीग्रन्थिनां सक्रियीकरणं उत्तेजयन्ति पिट्यूटरी ग्रन्थिः शरीरस्य विकासे, शरीरे जलस्य सन्तुलनं च स्थापयितुं साहाय्यं करोति । पिट्यूटरी ग्रन्थिः द्विधा विभक्ता भवति । प्रथमपल्लवः पूर्वपल्लवः अथवा एडेनोहाइपोफिसिस् द्वितीयपल्लवः पश्चपल्लवः अथवा न्यूरोहाइपोफिसिस इति कथ्यते । एतयोः खण्डयोः संरचनाकार्ययोः भेदः भवति । अग्रगुटः उपकलाकोशिकायाः ​​(Epithelial cell) इत्यस्य समूहः अस्ति यः रक्तमार्गैः विभक्तः भवति । प्रत्युत पश्चखण्डः मस्तिष्केण सह सम्बद्धः भवति तथा च तंत्रिकातन्त्रेण निर्मितः भवति तथा च हाइपोथैलेमस (Hypothalamus) इत्यनेन सह प्रत्यक्षतया सम्बद्धः भवति पूर्वोत्तरखण्डात् भिन्नाः हार्मोनाः स्राविताः भवन्ति ये भिन्नकार्याणां कृते उपयोगिनो भवन्ति ।

पूर्ववर्ती पिट्यूटरी (पूर्वपिट्यूटरी या एडेनोहाइपोफिसिस)[सम्पादयतु]

अग्रमस्तिष्कं निम्नलिखितसप्त हार्मोन उत्पादयति वृद्धि हार्मोन (वृद्धि हार्मोन GH) या सोमाटोट्रोपिक हार्मोन (सोमाटोट्रोपिक हार्मोन) अयं हार्मोनः शरीरस्य कस्यापि विशिष्टस्य लक्ष्यस्य अङ्गस्य प्रभावस्य स्थाने शरीरस्य सर्वान् अङ्गान् प्रभावितं करोति ये भागवृद्धौ सम्बद्धाः सन्ति । इदं वृद्धेः गतिं वर्धयति, परिपक्वतायाः स्थितिः स्थापिता ततः परं वृद्धिं च निर्वाहयति। एतेन शरीरस्य वृद्धिः विशेषतः दीर्घास्थीनां वृद्धिः नियन्त्रिता भवति । इदं प्रोटीन आधारितं पेप्टोइड् हार्मोनम् अस्ति। मनुष्यादिषु पशूनां वृद्धिं, कोशिकाप्रजननं, पुनर्जन्मं च उत्तेजयति । बालेषु किशोरेषु च ऊर्ध्वतां वर्धयितुं अतिरिक्तं वृद्धिहार्मोनस्य शरीरे अन्ये बहवः प्रभावाः अपि भवन्ति – कैल्शियमस्य धारणं वर्धयति तथा अस्थि खनिजीकरणं वर्धयति, सुदृढं च करोति। मेदः अपघटनं प्रवर्धयति। प्रोटीन संश्लेषणं वर्धयति। मस्तिष्कं विहाय सर्वेषां आन्तरिक-अङ्गानाम् विकासाय प्रोत्साहयति। यकृते ग्लूकोजस्य सञ्चयं न्यूनीकरोति। यकृते ग्लाइकोजनस्य उत्पादनं प्रवर्धयति। अग्नाशयद्वीपानां परिपालने कार्ये च सहायकं भवति। रोगप्रतिरोधकशक्तिं उत्तेजयति। वृद्धिहार्मोनस्य अभावस्य प्रभावः बालकेषु वृद्धिविफलता, अल्पकदः च (लघुसंरचना) वृद्धिहार्मोनस्य अभावस्य मुख्यलक्षणं भवति ।

अग्रभुजम् (पूर्वपल्लवः अथवा एडेनोहाइपोफिसिस) । वृद्धि हार्मोन (वृद्धि हार्मोन या सोमाटोट्रोपिक हार्मोन) थाइरॉइड उत्तेजक हार्मोन (थायरॉयड उत्तेजक हार्मोन, TSH)  एड्रेनोकोर्टिकोट्रोपिक हार्मोन (ACTH)। Luteinizing हार्मोन (luteinizing हार्मोन LH )। प्रोलैक्टिन (प्रोलैक्टिन ) कूप उत्तेजक हार्मोन (FSH) मेलानोसाइट उत्तेजक हार्मोन (MSH)  वृद्धि हार्मोनस्य अतिरिक्तस्य प्रभावः :-  वृद्धिहार्मोनस्य अतिशयेन हनुहस्तपादयोः अस्थयः स्थूलाः भवन्ति । एतत् एक्रोमेगाली (Acromegaly) इति उच्यते । तत्सहिताः समस्याः प्रचुरस्वेदना, तंत्रिकासु दबावः, मांसपेशीनां शिथिलता, यौनक्रियायाः अभावः इत्यादयः सन्ति ।  

थाइरॉइड उत्तेजक हार्मोन (थायराइड उत्तेजक हार्मोन TSH)[सम्पादयतु]

एषः पिट्यूटरीग्रन्थिना स्रावितः महत्त्वपूर्णः हार्मोनः अस्ति । थायरॉयड् उत्तेजकः हार्मोनः थायरॉयड् ग्रन्थिं प्रति गत्वा थायरॉयड् ग्रन्थिं उत्तेजयित्वा थायरॉयड् हार्मोनद्वयं निर्माति । एतौ थायरॉयड् हार्मोनौ L- Thyroxine (L-Thyroxine T4) तथा Triiodothyronine (Triiodothyronine T3) इति स्तः ।  पिट्यूटरी ग्रन्थिः रक्ते कियत् हार्मोनः अस्ति तदनुसारं कियत् उत्पादनीयम् इति ज्ञातुं शक्नोति। यदि केनचित् कारणेन तेषां स्रावः न्यूनः अधिकः वा भवति तर्हि नानारोगजन्मः भवति ।  

थाइरॉइड-उत्तेजक-हार्मोन-न्यूनतायाः प्रभावः (हाइपोथायरायडिज्म-प्रभावः)[सम्पादयतु]

ऊतकस्य हानिः, गोइटरः, वजनवृद्धिः, मांसपेशीषु कठोरता इत्यादयः थायरॉयड् उत्तेजकहार्मोनस्य अभावस्य लक्षणानि सन्ति ।  

थाइरॉइड-उत्तेजक-अतिरिक्तस्य प्रभावः (अतिथायराइडिज्म-प्रभावः)  [सम्पादयतु]

थाइरॉइडग्रन्थिस्य अतिसक्रियता अथवा थाइरॉइडग्रन्थितः हार्मोनानाम् अत्यधिकस्रावः अतिथायरायडिज्म (Hyperthyroidism) इति स्थितिं जनयति अस्मिन् सति बहिर्नेत्ररोगः भवति । अस्य रोगस्य लक्षणेषु नेत्राणि बहिः निर्गच्छन्ति, नाडीवेगः वर्धते, त्वचा मृदुः आर्द्रः च भवति, रोगी अधिकं तापं अनुभवति अधिकभूखस्य अभावेऽपि वजनक्षयः आरभ्यते । अङ्गुलीषु कम्पमानं द्रुतहृदयस्पन्दनं च। वस्तुतः थाइरॉइडग्रन्थिस्य अतिसक्रियता 'आयोडीन' इत्यस्य अभावात् भवति ।

एड्रेनोकोर्टिकोट्रोपिक हार्मोन (एड्रेनोकोर्टिकोट्रोपिक हार्मोन ACTH)[सम्पादयतु]

एषः अपि अतीव महत्त्वपूर्णः हार्मोनः अस्ति यः पिट्यूटरी ग्रंथ्याः स्रावः भवति। एड्रेनोकोर्टिकोट्रोपिक हार्मोनः अधिवृक्कप्रकोष्ठस्य (अधिवृक्कप्रांतस्था) इत्यस्य कोशिकासु कार्यं करोति तथा च एल्डोस्टेरोन् (एल्डोस्टेरोन्) इव कोर्टिसोल (कोर्टिसेल्) इव ग्लूकोकोर्टिकोइड् (ग्लूकोकोर्टिकोइड्), मिनरलोकोर्टिकोइड् (मिनेरलोकोर्टिकोइड) इत्यत्र परिवर्तयति ) एण्ड्रोजन (एण्ड्रोजन) यथा पुरुष सेक्स हार्मोन टेस्टोस्टेरोन (टेस्टोस्टेरोन) इत्यादि उत्पन्न करने के लिए उत्तेजक।  अस्य अतिरिक्तस्य कारणात् कुशिंग् (cushing syndrome) इति स्थगयति ।  

ल्यूटिनाइजिंग हार्मोन (ल्यूटिनाइजिंग हार्मोन LH)[सम्पादयतु]

एते बृहत् प्रोटीनहार्मोनाः सन्ति ये सामान्यसञ्चारद्वारा गोनाडोट्रोपकोशिकासु (गोनाडोट्रोपिक् कोशिका) उत्पद्यन्ते। अले । एच. (LH) वृषणस्य लेडिग् कोशिका (लेडिग कोशिका) महिलासु टेस्टोस्टेरोन् (टेस्टोस्टेरोन्) उत्पादयितुं उत्तेजयति तथा च योनिस्य (टेस्टोस्टेरोन्) इत्यस्य थेका कोशिका (टेस्टोस्टेरोन्) इत्यस्य उत्पादनं करोति pulse in women [(Theca cells) टेस्टोस्टेरोन् (टेस्टोस्टेरोन्) तथा न्यूनतया प्रोजेस्टेरोन् (प्रोजेस्टेरोन्) इत्यस्य उत्पादनार्थं उत्तेजयति ।  अण्डकोषे सहायकं भवति।  

प्रोलैक्टिन (प्रोलैक्टिन)[सम्पादयतु]

अस्य लक्ष्याङ्गाः स्तनग्रन्थिः सन्ति, स्तनयोः क्षीरस्य उत्पादनार्थं उत्तेजयति । प्रजनने प्रोलैक्टिन् महत्त्वपूर्णां भूमिकां निर्वहति ।  चयापचयस्य कृते प्रोलैक्टिन् अपि महत्त्वपूर्णम् अस्ति।  प्रोलैक्टिन् गर्भावस्थायाः अन्ते भ्रूणस्य फुफ्फुसेषु सरफैक्टन् संश्लेषणं (सर्फैक्टन् संश्लेषणम्) प्रदाति तथा च भ्रूणस्य प्रतिरक्षासहिष्णुतायां अपि योगदानं ददाति।  

कूप उत्तेजक हार्मोन (कूप उत्तेजक हार्मोन FSH)[सम्पादयतु]

स्त्रीपुरुषयोः कृते भवति। एषः हार्मोनः स्त्रियाः अण्डस्य उत्पादनं, पुरुषेषु शुक्राणुनिर्माणं च उत्तेजयति ।  

मेलानोसाइट उत्तेजक हार्मोन (मेलानोसाइट उत्तेजक हार्मोन MSH)[सम्पादयतु]

एषः हार्मोनः त्वचायां केशेषु च मेलानोसाइट् (melanocyte) द्वारा मेलेनिन् (melanin) इत्यस्य उत्पादनं उत्तेजयति। भूखं यौन-उत्तेजनं च प्रभावितं करोति ।  MSH इत्यस्य वृद्ध्या वर्णपरिवर्तनं भवति।  गर्भावस्थायां एषः हार्मोनः वर्धते, गर्भिणीषु वर्णकत्वस्य वृद्धिं च जनयति ।  

पश्च खण्डाः ( पश्च पिट्यूटरी या न्यूरोहाइपोफिसिस)[सम्पादयतु]

पश्चखण्डे निम्नलिखित हार्मोनद्वयं उत्पद्यते  

1. ऑक्सीटोसिन (ऑक्सीटोसिन)  * एषः हार्मोनः स्त्रीप्रजनने भूमिकां निर्वहति इति ज्ञायते । प्रसवकाले योनि-गर्भाशययोः विस्तारसमये बहुमात्रायां निर्मीयते स्रावः च भवति ।  * गर्भाशयस्य संकोचने सहायकं भवति।  

2. वासोप्रेसिन् (वासोप्रेसिन् या एंटीडायर्कटिक हार्मोन)  * वासोप्रेसिन् एकः पेप्टाइड् हार्मोनः अस्ति यः गुर्दे नलिके अणुषु पुनः अवशोषणं नियन्त्रयति तथा ऊतकस्य पारगम्यतां निर्वाहयति ।  * परिधीय नाडीप्रतिरोधं वर्धयति, येन धमनीरक्तचापः (Vasoconstruction) वर्धते ।  * होमियोस्टेसिस् इत्यत्र महत्त्वपूर्णां भूमिकां निर्वहति जलस्य, ग्लूकोजस्य, रक्तलवणस्य च नियमने अपि सहायकं भवति ।  

पिनियल ग्रंथि (पिनियल ग्रंथि)[सम्पादयतु]

पिनियल ग्रन्थि (Pineal Gland) पिनेल बॉडी (Pineal Body) तृतीय नेत्र (Third Eye) इति अपि कथ्यते । मस्तिष्के एकः लघुः अन्तःस्रावीग्रन्थिः अस्ति । एतत् सेरोटोनिन् (Serotonin) व्युत्पन्नं मेलाटोनिन् (Melatonin) इति हार्मोनं उत्पादयति यत् निद्रायाः जागरणस्य च प्रतिमानं (Pattern) प्रभावितं करोति । अस्य आकारः लघुपाइनशङ्कुवत् (Pine cone) अतः अस्य नाम pineal इति ।  मस्तिष्कस्य मध्ये, द्वयोः गोलार्धयोः (गोलार्धयोः) मध्ये स्थितम् अस्ति । पिनेलग्रन्थिः (पिनियलग्रन्थिः) तण्डुलधान्यस्य (५-८मि.मी.) इत्यस्य आकारस्य भवति । अस्य वर्णः रक्तवर्णीयः भवति ।  इदं श्रेष्ठकोलिकुलस (सुपीरियर कोलिकुलस) तः रोस्ट्रो-पृष्ठीय (Rostro-dorsal) पर्यन्तं तथा च स्ट्रिया मज्जा (Stria Medullasis) इत्यस्य अधः स्थितम् अस्ति ।  इदं उपकला (Epithalamus) इत्यस्य भागः अस्ति तथा च थैलेमिकशरीरस्य (Thalmic Bodies) इत्यस्य मध्ये पार्श्वतः ( पार्श्वतः) स्थितः भवति  पिनियलग्रन्थिः मध्यरेखासंरचना अस्ति, प्रायः कपालस्य क्ष-किरणयोः दृश्यते यतोहि प्रायः कल्कयुक्ता भवति ।  

पिनियल-ग्रन्थेः कार्याणि[सम्पादयतु]

निद्रां जनयति।  तंत्रिकातन्त्रसंकेतानां अन्तःस्रावीसंकेतेषु अनुवादं करोति।  अन्तःस्रावीग्रन्थिषु कार्याणि नियन्त्रयति। मेलाटोनिन् इति हार्मोनस्य स्रावं करोति ।  

थाइरॉइड-ग्रन्थिः (थायराइड ग्रन्थि)

थायराइडग्रन्थिः कण्ठे श्वासनली (Trachea) इत्यस्य सम्मुखे निम्नगर्भाशयस्य प्रथमवक्षस्थलस्य च स्तरस्य भवति । इदं द्वयोः खण्डयोः विभक्तं भवति, ये स्वरयंत्रस्य (स्वरपेटी) श्वासनली (वायुनलिकां) इत्येतयोः सङ्गमस्य उभयतः स्थिताः सन्ति सामान्ये प्रौढे थायरॉयड् ग्रन्थिः भारः प्रायः २५-४० ग्रामः भवति । थायरॉयड् ग्रन्थिः उभयपल्लवयोः ऊतकसेतुना सम्बद्धौ भवतः, यत् इस्थमसः इति कथ्यते ।  थायराइडग्रन्थिस्य कार्यात्मकं एककं संलयितकूपानां संख्या (कूपाः) भवति । एते कूपाः कोलाइड् इति स्थूलेन चिपचिपेन प्रोटीनद्रव्येण पूरिताः भवन्ति । अस्मिन् कोलाइड् मध्ये थायरॉयड् हार्मोनाः संगृह्यन्ते । थायरॉयड् ग्रन्थिः कूपिककोशिका, परकूपिककोशिका इति द्वयोः प्रकारयोः कोशिकाभिः निर्मितः भवति । कूपिककोशिका (कूपिककोशिका) सर्वत्र प्रसारिताः सन्ति। एतत् थाइरॉइड् हार्मोनं थाइरोक्सिन्, ट्राइआयोडोथायरोनिन् च उत्पादयति, स्रावं च करोति, येन शरीरस्य अधिकांशकोशिकासु चयापचयः वर्धते । कूपिककोशिकानां अपेक्षया परावपिकुलकोशिकानां आकारः न्यूनाः बृहत्तराः च भवन्ति । एते ग-कोशिका अपि उच्यन्ते । एताः कोशिका: कूपानां मध्यसमूहे दृश्यन्ते, ते च कैल्सिटोनिन् इति हार्मोनं निर्मान्ति, स्रावयन्ति च ।  

थायराइड-ग्रन्थनः कार्याणि[सम्पादयतु]

थायराइड् निम्नलिखित त्रीणि हार्मोन्स् स्रावयति  1- T3  2- T4  3- TSH  1. T3 हार्मोनः अथवा triiodothyroxine (Tri iodothyroxine)

(i)       वृद्धिं विकासं च प्रभावितं करोति ।  

(ii)     सामान्यचयापचयस्य दरं नियन्त्रयति ।  

(iii)     कार्बोहाइड्रेट्, प्रोटीन्, चयापचयम् अकुर्वन् ।

(iv)    शरीरस्य भारं नियन्त्रयति ।  

(v)     मूत्रनिर्माणे सहायकं भवति।

(vi)    कोशिकाभिः ग्लूकोजस्य सेवनं वर्धयति ।

(vii)    हृदयस्पन्दनं श्वसनस्पन्दनं च नियन्त्रयति ।

2. T4 हार्मोन या थाइरोक्सिन या टेट्राआयोडोथायरॉक्सिन (Tetraiodothyroxine)।  अस्य कार्याणि T3 हार्मोनस्य सदृशानि सन्ति, परन्तु थाइरॉइड् स्रावस्य प्रायः ९० प्रतिशतं भागं भवति, यदा तु T3 अधिकं सान्द्रं अधिकं सक्रियं च भवति ।  3. TCT या थाइरोकैल्सिटोनिन (Thyrocalcitonin)। रक्ते कल्कस्य सान्द्रतां न्यूनीकरोति, अस्थिखनिजचयापचयस्य नियमनं च करोति ।  

थायरॉयड् स्रावस्य अभावस्य अतिरिक्तस्य च शरीरे प्रभावः[सम्पादयतु]

अतिरिक्तस्य प्रभावः थाइरॉइडग्रन्थिः अतिसक्रियता वा थाइरॉइडग्रन्थितः हार्मोनस्य अत्यधिकस्रावस्य कारणेन अतिथायरायडिज्म (Hyperthyroidism) इति स्थितिः उत्पद्यते अस्मिन् परिस्थितौ बहिर्नेत्रगोइटरः (Exophthalmic goitre) भवति । अस्य रोगस्य लक्षणेषु नेत्राणि बहिः निर्गच्छन्ति, नाडीवेगः वर्धते, त्वचा मृदुः आर्द्रः च भवति, रोगी अधिकं तापं अनुभवति अधिकभूखस्य अभावेऽपि वजनक्षयः आरभ्यते । अङ्गुलीषु कम्पमानं द्रुतहृदयस्पन्दनं च। वस्तुतः थाइरॉइडग्रन्थिस्य अतिसक्रियता 'आयोडीन' इत्यस्य अभावात् भवति । न्यूनतायाः कारणेन शरीरे प्रभावः 'हाइपोथायराइडिज्म' (Hypothyrodism) इति स्थितिः थायरॉयड् ग्रन्थिस्य न्यूनक्रियाशीलतायाः अथवा ग्रन्थ्याः न्यूनमात्रायां हार्मोनस्य स्रावस्य कारणेन उत्पद्यते अस्याः स्थितिः कारणात् गर्भे शिशुस्य विकासे अथवा शैशवकाले 'क्रेटिनिज्म' (infertility) इति रोगः थायरॉयड् ग्रन्थिः हाइपोफन्क्शन् इत्यस्य कारणेन भवति अस्मिन् रोगे बुद्धिक्षयः भवति ।

बालानाम् विकासः स्थगयति। कङ्कालवृद्धिः स्थगयति, उदरं बहिः उदग्रं भवति। स्नायुदुर्बलता भवति। आहारनहरस्य गतिशीलतायाः न्यूनतायाः कारणेन कब्जः भवति । दन्ताः विलम्बेन उद्भवन्ति, अस्थिस्नायुविकासः अतिक्रमितः भवति। प्रौढेषु थायरॉयड् ग्रन्थिस्य न्यूनक्रियाशीलतायाः कारणात् 'Myxedema' (Myxedema) इति रोगस्य कारणेन त्वचा पीतवर्णः, शुष्कः, रूक्षः भवति । मुखं प्रफुल्लितं दृश्यते। भारः वर्धते। शरीरस्य तापमानं सामान्यतः न्यूनं भवति यस्य कारणेन शीतं सहितुं न शक्यते । केशाः शुष्काः, रूक्षाः, कृशाः च भवन्ति, तत्र आलस्यं, श्रान्तता च भवति। स्त्रियाः मासिकधर्मः नास्ति वा अतिशयेन वा भवति । स्मृतौ दुर्बलता, मानसिकसामर्थ्यस्य हानिः च भवति।

पैराथायराइड ग्रन्थि (पैराथायराइड ग्रन्थि)[सम्पादयतु]

पैराथायराइडग्रन्थिः मसूरधान्यस्य आकारस्य चतुर्णां लघुग्रन्थिनां समूहः भवति, येषु प्रायः द्वौ वा द्वौ वा थाइरॉइडग्रन्थिस्य प्रत्येकस्य पल्लवस्य पृष्ठभागे (पृष्ठपृष्ठे) स्थितौ भवतः अस्य व्यासः प्रायः ३-४ मि.मी., पीतवर्णः च भवति । यस्मात् कोष्ठाद्भवति ते गोलाकाराः स्तम्भसंयुक्ताः । तेषां भारः ०.०५ तः ०.३ ग्रामपर्यन्तं भवति ।  

पैराथायराइड-ग्रन्थेः कार्याणि[सम्पादयतु]

एषा ग्रन्थिः शरीरे कैल्शियमस्य स्तरं नियन्त्रयति । रक्ते कल्कस्य अतिशयस्य न्यूनतायाः च नियन्त्रणं अनेन सिध्यति इत्यर्थः । एतत् कार्यं निम्नलिखितरीत्या क्रियते । रक्ते कल्कं नियन्त्रयितुं शरीरस्य त्रयः भागाः प्रभाविताः भवन्ति – १. अस्थि  2. गुर्दा / गुर्दा  3. आन्तरम्  यदा रक्ते कैल्शियमस्य न्यूनता भवति तदा पैराथायराइड् कल्कं वर्धयितुं कार्यं करोति। यदा कैल्शियमः अधिकः भवति तदा तस्य न्यूनीकरणाय कार्यं करोति ।  एतत् निम्नलिखितप्रकारेण विविधान् अङ्गानाम् प्रभावं करोति  पैराथायरॉयड् हार्मोनः अस्थितः कैल्शियमं रक्ते आकर्षयति।  पैराथायराइड हार्मोनः वृक्कं त्रिधा प्रभावितं करोति –

(i) मूत्रे Ca इत्यस्य प्रवाहं निवारयति।  

(ii) मूत्रे फॉस्फोरसस्य प्रवाहं कर्तुं शक्नोति ।  

(iii) 'D' विटामिनस्य एकप्रकारस्य निर्माणं करोति, यत् Calcitriol इति कथ्यते ।  

कैल्सिट्रियोल् क्षुद्रान्त्रस्य खण्डेभ्यः कैल्शियमं फास्फोरसञ्च रक्ते आकर्षयति ।  कैल्सिट्रियोल् अस्थितः कैल्शियमं (Ca) रक्ते आकर्षयति  

पैराथायराइड-ग्रन्थि-द्वारा स्रावितहार्मोन-स्रावः[सम्पादयतु]

अस्याः ग्रन्थितः पैराथॉर्मोनः इति हार्मोनः स्रावितः भवति, यस्याः मुख्यं कार्यं कैल्शियमस्य, फॉस्फेटस्य च चयापचयस्य नियन्त्रणं भवति । यत्र कल्कं फॉस्फेट् च मिलित्वा अस्थि निर्मान्ति तत्र अस्थितः रक्तं प्रति कैल्शियमं फॉस्फेट् च नेतुम् अयं हार्मोनः कार्यं करोति । वृक्कस्य फॉस्फेटस्य उत्सर्जनं वर्धयति । अयं हार्मोनः होमियोस्टेसिसस्य निर्वाहने महत्त्वपूर्णां भूमिकां निर्वहति, यथा...  शरीरस्य झिल्लीपारगम्यतां निर्वाहयति। (झिल्ली पारगम्यता)।  तंत्रिका-मांसपेशी-हृदय-कार्यस्य सुचारु-सञ्चालने महत्त्वपूर्णां भूमिकां निर्वहति ।  अतिकैल्शियमस्य नियन्त्रणं करोति।  

ग्रन्थिसक्रियणतः प्रभावः[सम्पादयतु]

शरीरे अत्यधिकप्रभावः अतिपराथायरायडिज्म (Hyperparathyroidism) पैराथायरायडग्रन्थिस्य अतिसक्रियता अथवा ग्रन्थितः अतिरिक्तरूपेण हार्मोनस्य स्रावस्य कारणेन भवति। अस्मिन् सति रक्ते फॉस्फोरसस्य मात्रा न्यूनीभवति, परन्तु Ca इत्यस्य मात्रा वर्धते । एतादृशे सति अस्थिभ्यः अधिकं Ca पुनः अवशोष्यते (पुनः अवशोषणम्) भवति तथा च रक्ते Ca इत्यस्य मात्रा वर्धते । अस्थिषु Ca इत्यस्य अभावात् ते छिद्रयुक्ताः भंगुराः च भवन्ति । Ca इत्यस्य वृद्ध्या मांसपेशीनां तंत्रिकानां च उत्तेजना न्यूनीभवति, येन मांसपेशीषु ऊर्जा न्यूनीभवति । मूत्रे फॉस्फोरसः कैल्शियमः च बहिः आगन्तुं आरभते तथा च वृक्कयोः (गुर्दापिण्डाः अथवा पाषाणाः) पाषाणाः निर्मीयन्ते ।

न्यूनतायाः कारणेन शरीरे प्रभावः हाइपोपैराथायराइडिज्म (Hypoparathyroidism) इति नामकः स्थितिः पैराथायरॉयड् ग्रन्थिः न्यूनतया सक्रियताम् अथवा ग्रन्थ्याः न्यूनमात्रायां हार्मोनस्य स्रावस्य कारणेन उत्पद्यते अस्याः स्थितिः कारणात् रक्ते Ca इत्यस्य मात्रा न्यूनीभवति, यस्य परिणामेण टिटानि इति रोगः भवति । अस्मिन् रोगे मांसपेशीनां कठोरता, ऐंठनम्, हृदयस्पन्दनं वर्धते, श्वसनस्य गतिः वर्धते, ज्वरः च भवति ।  अस्मिन् अवस्थायां रक्ते Ca आयनस्य स्तरः 10mg/100ml तः 7mg/100ml यावत् न्यूनः भवति। यदि एषः स्तरः अधिकं न्यूनः भवति तर्हि गम्भीरः स्थितिः उत्पद्यते । यथा यथा रक्ते Ca इत्यस्य मात्रा न्यूनीभवति तथा तथा मूत्रस्य अपि न्यूनता भवति । एषा स्थितिः बालकेषु अधिका भवति ।  शरीरविज्ञाने अतीव महत्त्वपूर्णां भूमिकां निर्वहन्तीनां अन्तःस्रावीतन्त्रस्य केषाञ्चन प्रमुखग्रन्थिनां अध्ययनेन स्पष्टं भवति यत् पिट्यूटरी, पिनियल थाइरॉइड्, पैराथायराइड् च अस्माकं शरीरं मनः च कथं प्रभावितयन्ति। पिट्यूटरीग्रन्थिः, वृद्धिहार्मोनः, एड्रेनोकोर्टिकोट्रोपिक्, ल्युटिनाइजिंग, प्रोलैक्टिन्, कूप उत्तेजकहार्मोनः, मेलानोसाइट्, आक्सीटोसिन्, वासोप्रोसिन् इत्यादीनां स्रावः अपि शरीरस्य अन्यतन्त्राणि सम्पूर्णतया वा अंशतः वा प्रभावितं कुर्वन्ति पिनियलग्रन्थिः निद्रा, तंत्रिकातन्त्रस्य संकेतेषु परिवर्तनं, मेलाटोनिन् हार्मोनस्य स्रावम् इत्यादीनि प्रमुखकार्यं सम्पादयति, नियन्त्रयति च । थाइरॉइड्, पैराथायराइड् ग्रन्थिः चयापचयं कथं प्रभावितं करोति ?  

अन्तःस्रावी तंत्रस्य अन्ये प्रमुखग्रन्थयः[सम्पादयतु]

अन्तःस्रावीतन्त्रस्य अन्याः प्रमुखाः ग्रन्थयः - अधिवृक्कः, अग्नाशयः, गोनाडः च गण्यन्ते । अधिवृक्कप्रकोष्ठः स्रावितः हार्मोनाः च अधिवृक्कमज्जा च स्रावितहार्मोनाः च अधिवृक्कग्रन्थिस्य मुख्यविषयाः सन्ति । अग्नाशयः बहिःस्रावीग्रन्थिः, अग्नाशयः च अन्तःस्रावीग्रन्थिः इति अग्नाशयस्य मुख्यविषयः अस्ति । अन्तिमे गोनाड्स्/प्रजननग्रन्थिषु वृषणस्य, एपिडिडाइमिस, शुक्राणुः, वृषणस्य कार्याणि, हार्मोनाः च सन्ति । अण्डकोषग्रन्थिषु हार्मोनाः, अण्डकोषग्रन्थिषु तेषां कार्याणि च अवगन्तुं आवश्यकम् । अन्तःस्रावीतन्त्रस्य मुख्यं एककं अन्तःस्रावीग्रन्थिः अस्ति । अन्तःस्रावीग्रन्थिषु पिट्यूटरी, या मुख्यग्रन्थिः, पिनियलः यः बालकेषु विकसितः भवति, यौवनपर्यन्तं वर्धमानस्य अनन्तरं संकुचनं प्रारभते, थाइरॉइडग्रन्थिः, पैराथायराइडग्रन्थिः च शरीरे कथं प्रभावं कुर्वन्ति इति विषये पठन्तु। अधुना भवन्तः अन्तःस्रावीतन्त्रस्य अन्येषां प्रमुखग्रन्थीनां विषये ज्ञास्यन्ति, वर्तमान-एकके अधिवृक्क-अग्नाशय-गोनाड्-इत्यादीनां विषये । मूत्रपिण्डग्रन्थिः वृक्कस्य उपरि भवति अतः अधिवृक्कग्रन्थिः अपि कथ्यते । अग्नाशयग्रन्थिः अन्तःस्रावी-बहिःस्रावी-कार्यं करोति । प्रजननग्रन्थिषु पुरुषेषु वृषणः, स्त्रीणां अण्डकोषः च अन्तर्भवति ।  

अधिवृक्कः / अधिवृक्कग्रंथयः (Adrenal Glands)[सम्पादयतु]

अस्माकं शरीरे द्वौ अधिवृक्कग्रन्थौ स्तः, उभयम् अपि वृक्कस्य उपरि स्थितौ स्तः । इदं संयोजक ऊतकगुटिका ( संयोजी ऊतकगुटिका) इत्यनेन परितः मेदःद्वीपे आंशिकरूपेण दफनम् अस्ति । अधिवृक्कग्रन्थिः अतिमूत्रपिण्डग्रन्थिः (Suprarenal Glands) इति अपि उच्यते ।  अधिवृक्क ग्रन्थि (Adrenal Gland)  

एड्रीनल कॉर्टेक्स (Adrenal Cortex)

एड्रीनल मैड्यूला (Adrenal Medulla )

1. मिनरलोकॉर्टीकोइड (Mineralocorticoid)

1. एपीनेफ्रीन (Epinephrine)

2. ग्लूकोकॉर्टीकोइड (Glucocorticoid)

2. नॉरएपीनेफ्रीन (Norepinephrine)

3. गोनाडोकॉर्टीकोइड (Gonadocorticoid)

द्विधा विभक्तम्

  • प्रथमं Adrenal Cortex (Adrenal Cortex) इति कथ्यते यत् बाह्यप्रदेशः अस्ति तथा च द्वितीयं Adrenal Medulla (Adrenal Medulla) इति कथ्यते यत् अन्तःप्रदेशः अस्ति।
  • अधिवृक्कप्रकोष्ठः, अधिवृक्कमज्जा च द्वौ अपि भिन्नानि कार्याणि कुर्वन्ति ।

अधिवृक्कप्रांतस्था[सम्पादयतु]

इयं ५–७ ग्रामभारस्य ग्रन्थिः अस्ति, या अधिवृक्कग्रन्थिः प्रायः ९० प्रतिशतं भवति । अस्मिन् अनेके स्टेरॉयड् हार्मोनाः उत्पाद्यन्ते, येषां नाम कोर्टिकोस्टेरॉइड् (Corticosteroid) इति । प्रकोष्ठस्य त्रयः प्रदेशाः सन्ति

  • प्रथमः क्षेत्रः - मिनेरालोकोर्टिकोइड् (Mineralocorticoid) बाह्यक्षेत्रात् स्रावः भवति ।
  • द्वितीयः क्षेत्रः - ग्लूकोकोर्टिकोइड् (ग्लूकोकोर्टिकोइड्) मध्यक्षेत्रात् स्रावः भवति ।
  • तृतीयक्षेत्रम् - लिंगहार्मोनाः अथवा गोनाडोकोर्टिकोइड् आन्तरिकक्षेत्रात् स्राविताः भवन्ति । मिनेरलोकोर्टिकोइड (मिनरलोकोर्टिकोइड)। अस्य अन्तर्गतं एल्डोस्टेरोन् (एल्डोस्टेरोन्) तथा डिहाइड्रोएपिएण्ड्रोस्टेरोन् (डिहाइड्रोएपिएन्ड्रोस्टेरोन्) समाविष्टं भवति, यस्मिन् एल्डोस्टेरोन् (एल्डोस्टेरोन्) मुख्यः हार्मोनः अस्ति । खनिजकोर्टिकोइड् अधिवृक्कप्रकोष्ठस्य बाह्यक्षेत्रस्य कोशिकाभिः उत्पादितः स्टेरॉयड् हार्मोनस्य (समूहः) समूहः अस्ति, यः खनिजानाम् (खनिज) सान्द्रतां (घनत्वं) नियन्त्रयति एल्डोस्टेरोन् (एल्डोस्टेरोन्) शरीरे सोडियम (Na) पोटेशियम (K) च संतुलनं निर्वाहयितुं सहायकं भवति। मूत्रपिण्डेन [(वृक्कनलिकां) रक्ते सोडियमस्य पुनः अवशोषणं वर्धयति तस्मात् मूत्रे सोडियमस्य उत्सर्जनं न्यूनीकरोति पोटेशियमस्य च उत्सर्जनं वर्धते। स्वेदग्रन्थिषु अपि कार्यं करोति, येन शरीरस्य द्रवेषु विद्युत्विलेयकस्य सन्तुलनं सामान्यं भवति ।

एल्डोस्टेरोन् (अतिस्रावः) इत्यस्य अतिरिक्ततायाः कारणेन रक्ते उच्चरक्तचापः (उच्चरक्तचापः), तथा च पोटेशियमस्य (हाइपोकैलेमिया) इत्यस्य अभावः भवति, येन शरीरे झुनझुना, पिनः, सुईः च भवन्ति।अप्रियसंवेदनानि यथा कण्टकदुर्बलता चक्करः इत्यादयः उत्पद्यन्ते। ग्लूकोकोर्टिकोइड (ग्लूकोकोर्टिकोइड)। इदं अधिवृक्कप्रकोष्ठस्य मध्यप्रदेशात् स्रावितः हार्मोनः अस्ति । रक्तशर्करायाः सान्द्रतायाः नियन्त्रणे (रक्तस्य ग्लूकोज) सहायकं भवति । एते द्विविधाः - A. कोर्टिसोल या हाइड्रोकोर्टिसोन (कोर्टिसोल या हाइड्रोकोर्टिसोन)। ख. कोर्टिकोस्टेरॉन (कोर्टिकोस्टेरोन)। एते ग्लूकोकोर्टिकोइड्स् ग्लूकोजसान्द्रतायाः नियमनस्य अतिरिक्तं कार्बोहाइड्रेट्, प्रोटीन्, वसा इत्यादीनां सर्वेषां प्रकाराणां खाद्यपदार्थानाम् चयापचयम् प्रभावितयन्ति। इदं शोथनिवारककारकरूपेण अपि कार्यं करोति (प्रकोपनिवारककारकम्) । तेषां वृद्धिः अपि बहुधा प्रभाविता भवति । शारीरिक-मानसिक-तनावस्य प्रभावं न्यूनीकर्तुं ते सहायकाः भवन्ति (तनावः) ।

यकृत्-द्वारा संगृहीतं प्रोटीन् ग्लाइकोजेन्-रूपेण परिवर्तयति, एषा प्रक्रिया ग्लूकोनियोजेनेसिस् इति । कोशिकाभिः ग्लूकोजस्य उपयोगं न्यूनीकरोति, यस्य परिणामेण शरीरे रक्तशर्करायाः (रक्तशर्करायाः) स्तरः वर्धते । परन्तु प्रायः अग्नाशयेन स्रावितेन इन्सुलिन् इत्यनेन सन्तुलितं भवति । 'कुशिंग् रोगः' (कुशिंग सिण्ड्रोम) ग्लूकोकोर्टिकोइड् इत्यस्य अत्यधिकस्रावस्य कारणेन भवति । यत् प्रायः प्रकोष्ठे अर्बुदं जनयति । 'कुसिङ्गरोगे' हस्तपादौ सामान्यौ तिष्ठति, परन्तु मुखस्य, वक्षःस्थलस्य, उदरस्य च मेदः वर्धते । उदरस्य उपरि पट्टिकाः निर्मीयन्ते । मधुमेहरोगस्य सम्भावना अधिका वर्धते । त्वचायाः वर्णः परिवर्तते । रक्तचापः वर्धते। पृष्ठवेदना वर्तते। पुरुषेषु नपुंसकत्वं स्त्रीणां च मासिकधर्मः निवर्तते। गोनाडोकोर्टिकोइड्स (गोनाडोकोर्टिकोइड)। एषः लिंगहार्मोनः (सेक्स हार्मोन) इति अपि उच्यते । एषः मूत्रपिण्डस्य अन्तःप्रदेशात् स्रावितः हार्मोनः अस्ति । ते एडेनोकोर्टिकोट्रोपिक् हार्मोनेन नियमिताः भवन्ति । लिंगावयवेषु अस्य प्रभावः अत्यल्पः भवति । अस्य अन्तर्गतं एण्ड्रोजेन् (एण्ड्रोजेन्), एस्ट्रोजेन् (ओएस्ट्रोजेन्) तथा प्रोजेस्टेरोन् (प्रोजेस्टेरोन्) इति त्रयः यौनहार्मोनाः समाविष्टाः सन्ति, ये प्रजननेन यौनविकासेन च सम्बद्धाः सन्ति तेषां प्रभावः वृषणस्य (वृषण) अण्डकोषस्य (अण्डकोषः) च स्रावितानां हार्मोनानाम् सदृशः भवति ।

स्त्रीपुरुषयोः प्रजननाङ्गस्य कार्यं प्रभावितं कर्तुं ते महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च तेषां शारीरिकव्यवहारलक्षणं अपि प्रभावितं कुर्वन्ति अस्य हार्मोनस्य अतिस्रावः बालकेषु अकालं यौनपरिपक्वतां जनयति तथा च महिलासु गौणपुरुषलिंगलक्षणं भवति, यथा स्वरस्य भारः, स्तनस्य आकारस्य न्यूनता, दाढ्यस्य श्मश्रुस्य च स्वरूपम् इत्यादयः Can 'एडिसनरोगः (एडिसनरोगः) तस्य हाइपोएक्टिविटी इत्यनेन उत्पद्यते। दुर्बलता च अत्यन्तं श्रान्तता च अस्मिन् रोगे अनुभूयते, त्वक्वर्णः ताम्रवत् भवति। रक्ताल्पता (anemia), पोटेशियमस्य (K) स्तरः रक्ते वर्धते सोडियमस्य स्तरः न्यूनः भवति । रक्तचापः न्यूनः भवति, रक्तशर्करा (blood sugar) स्तरः न्यूनः भवति । कोर्टिसोन्, एल्डोस्टेरोन् इत्येतयोः नियमितमात्रायां दत्त्वा अस्य रोगस्य नियन्त्रणं कर्तुं शक्यते ।

अधिवृक्क-मज्जा (अधिवृक्क मज्जा)[सम्पादयतु]

अधिवृक्कग्रन्थिः अन्तःभागः भवति, सम्पूर्णतया प्रकोष्ठेन आवृतः भवति । एतेन कैटेकोलामाइन्स् (Catecholemincs) अर्थात् एड्रेनालिन (एड्रेनालिन) अथवा एपिनेफ्रिन् (एपिनेफ्रिन्) तथा नोराड्रेनालिन् (नोराड्रिनालिन्) अथवा नोरेपिनेफ्रिन् (नोरेपिनेफ्रिन्) इति द्वयोः हार्मोनयोः स्रावः भवति नोरेपिनेफ्रिन् एपिनेफ्रिन् इत्यस्मात् न्यूनप्रभावी भवति, तस्य उत्पादनं बहु अल्पमात्रायां भवति । अस्य हार्मोनस्य प्रभावः सहानुभूति तंत्रिकातन्त्रस्य सदृशः भवति यथा श्लेष्मस्रावस्य न्यूनता, पाचनद्रवस्य स्रावस्य न्यूनता, हृदयस्पन्दनस्य वर्धनं, वायुमार्गस्य विस्तारः, लारस्य स्थूलता, चिपचिपाहटं च, रक्तवाहिनीनां संकोचनं च स्वेदः वर्धितः इत्यादि। एते हार्मोनाः कस्यापि उत्तेजकस्य प्रति तत्क्षणमेव प्रतिक्रियां कुर्वन्ति तथा च केषुचित् परिस्थितिषु शरीरं 'युद्धस्य वा उड्डयनस्य वा प्रतिक्रियायाः' कृते सज्जीकरोति । एड्रेनालाईन (एड्रेनालिन) या एपिनेफ्रीन (एपिनेफ्रिन) कार्य करता है हृदयस्य रक्तवाहिनीनां विस्तारः (कोरोनरी नाडीः) । हृदयस्पन्दनस्य गतिं बलं च वर्धयन्।

हृदयतः हृदयस्य उत्पादनं (Cardiac output) वर्धयन्। कङ्कालस्नायुषु रक्तं प्रदातुं शक्नुवन्तः धमनयः (धमनी) विस्तारयित्वा तेषु क्लान्ततायाः दरं न्यूनीकरोति। श्वासनलिकां विस्तारयित्वा श्वसनस्य गतिं वर्धयन् (श्वसनस्य गतिः)। पाचनतन्त्रस्य स्निग्धस्नायुसंकोचनं निवारयन्, शिथिलतां जनयति। चयापचय दर (चयापचय दर) वृद्धि। यकृत् (यकृत्) मध्ये स्थितं ग्लाइकोजन (ग्लाइकोजेन) तथा मांसपेशीं (मांसपेशी) ग्लूकोज (ग्लूकोज) तथा लैक्टिक अम्ल ( क्षीरम्लम्) मांसपेशीषु अम्लम्) स्तरं वर्धयितुं । नोराड्रेनालिन (नोराड्रेनालिन) या नोरेपिनेफ्रिन (नोरेपिनेफ्रिन) की क्रिया। परिधीय नाडीं संकुचितं कृत्वा रक्तचापं (रक्तचाप) वर्धयन्। लिपिड चयापचय वर्धन। वसा ऊतक (वसाम्ल) मुक्त वसा अम्ल (मुक्त वसा अम्ल) मुक्त करना पड़ता है।

अग्नाशयः (अग्नाशय)[सम्पादयतु]

अग्नाशय या अग्नाशय (अग्नाशय) a 12 to 15 cm. दीर्घं मांसलम् अङ्गम् अस्ति । अग्नाशयः मनुष्याणां पाचनतन्त्रेषु, अन्तःस्रावीतन्त्रेषु च स्थितः अङ्गः अस्ति । अयं अङ्गः पश्च उदरभित्तिः साहाय्येन उदरस्य पृष्ठतः क्रॉसरूपेण (अनुप्रस्थरूपेण) स्थितः भवति । ग्रहणी (deudenum) तः प्लीहा (प्लीहा) यावत् विस्तृतं भवति । त्रिधा विभक्तं भवति - . 1. शिरः (शिरः) । 2. शरीर (शरीर) । 3. पुच्छं (पुच्छ) ।

1. उपरिभागः (शिरः) एषः अग्नाशयस्य विस्तृततमः भागः अस्ति। उदरगुहाया दक्षिणभागे जियोडिनमस्य 'C' आकारस्य अवतलतायां (अवतलता) मध्ये स्थितम् अस्ति ।

2. शरीर (शरीर) । एषः अग्नाशयस्य मुख्यः भागः अस्ति । उदरस्य पृष्ठतः द्वितीयतृतीययोः (काष्ठकशेरुका) इत्यस्य पुरतः स्थितम् अस्ति । शिरःपुच्छयोः मध्ये भागः ।

3. पुछ्च् (पुच्छ) एषः वामवृक्कस्य पुरतः स्थितः अग्नाशयस्य वामभागे गच्छन् संकीर्णः नुकीला च भागः प्लीहापर्यन्तं विस्तृतः भवति अग्नाशयः यौगिकग्रन्थिः अस्ति यतः सा बहिर्स्रावी तथा अन्तःस्रावी ग्रन्थिरूपेण कार्यं करोति ।

बहिर्स्रावी ग्रन्थि (बहिर्ग्रन्थि)[सम्पादयतु]

बहिः ग्रन्थिः (Exocrine gland) यतः एषा पाचनग्रन्थिः (Digestive gland) कार्यं करोति यतोहि पाचन एन्जाइमाः क्षारीयखनिजाः च एकस्मिन् पात्रे स्राविताः भवन्ति, यत् क्षुद्रान्त्रं प्राप्नोति। बहिर्स्रावीकोशिका कोशिकानां समूहं निर्मान्ति, येषां नाम Acini ( Acini) इति । एते द्राक्षागुच्छाः इव दृश्यन्ते, ते क्षुद्रान्त्रे पाचन एन्जाइम्स् स्रावयन्ति। अग्नाशयः प्रतिदिनं प्रायः १.५ लीटरं पाचनरसं उत्पादयति । अग्नाशये पुच्छतः शिखरपर्यन्तं गच्छन्तीनां लघुनाडीनां परितः बहिःस्रावी (acinus) कोशिकानां समूहेषु तिष्ठन्ति । प्रत्येकं 'acinus' (acinus ) एकं केन्द्रीयं लुमेन भवति यत् मुख्य अग्नाशयनलिकां (मुख्य अग्नाशयनलिकां वा विर्सङ्गस्य नलिकां ) इत्यनेन सह सम्बद्धं भवति । पाचन एन्जाइम्स् ग्रहणीस्य अवरोहणभागं प्रति वहति । सहायक अग्नाशयनली (सहायक अग्नाशयनली अथवा सैन्टोरिनी इत्यस्य नली) मुख्यनलिकायाः ​​उपरि प्रायः एकइञ्च् उपरि, ग्रहणीयां अल्पमात्रायां अग्नाशयस्य एन्जाइमानां निष्कासनं करोति मुख्या अग्नाशयनली स्वस्य सामग्रीं प्रत्यक्षतया ग्रहणीयां न निष्कासयति, अपितु तस्य स्थाने सामान्यपित्तनलिकां संयोजयति अन्ते च ग्रहणीभित्तिप्रवेशात् पूर्वमेव यकृत्-अग्नाशय-अम्पुला अथवा अम्पुला इति नलिकां सम्मिलितं करोति ।(Hepatopancreatic ampulla or ampulla or Vater ) इति । Acinar (exocrine) कोशिकाः स्वच्छं क्षारीयं द्रवम् उत्पादयन्ति स्रावयन्ति च, यत् अग्नाशयस्य रसः (अग्नाशयस्य रसः) इति कथ्यते । अस्मिन् जलं लवणं च भवति ये प्रोटीन्, कार्बोहाइड्रेट्, मेदः च अन्तिमपाचनं कुर्वन्ति ।

  • बहिर्स्रावी कोशिकाओं के कार्य अग्नाशयरसः इति एसिनारकोशिकाभिः स्रावितः रसः निम्नलिखित एन्जाइम्स् स्रावयति ये प्रोटीन्, कार्बोहाइड्रेट्, वसा च पचन्ति।

1. लिपासे (लाइपसे) इदं बृहत् वसाकणान् (त्रिग्लिसराइड्) सूक्ष्मकणेषु विभजति, तान् ग्लिसरॉल-मुक्तवसा-अम्लयोः परिणमयति, ये सहजतया अवशोषिताः भवन्ति

2. अमीलेज (अमिलेज) इदं बहुपर्णं (स्टार्च) एकपर्णिकां डिसैकराइडं च विशेषतः माल्टोजं परिवर्तयति, ये लार-एमाइलेज-द्वारा अप्रभाविताः भवन्ति । यदा माल्टेज एन्जाइमः माल्टोजस्य उपरि कार्यं करोति तदा तत् ग्लूकोजरूपेण परिणमति ।

3. त्रिप्सिनोजेन (Trypsinogen)। अग्नाशयस्य रसस्य सक्रियरूपेण विलीयते । ग्रहणी अथवा ग्रहणीपर्यन्तं प्राप्तस्य अनन्तरं क्षुद्रान्त्रेण स्रावितस्य एन्टेरोकिनेज् (एन्टेरोकिनेज) इति नामकस्य एन्जाइमस्य प्रभावेण सक्रियट्रिप्सिन् (ट्रिप्सिन्) इत्यत्र परिणमति ट्रिप्सिन् स्वस्य सक्रियरूपेण पेप्टोन् प्रोटीन् च अमीनो अम्लेषु परिणमयति ये रक्तेन अवशोषिताः भवन्ति, सम्पूर्णशरीरे यत्र यत्र आवश्यकता भवति तत्र तत्र वहन्ति -

  • अग्नाशयस्य रसस्य स्रावः मुखस्य रसगुल्माः यदा भोजनस्य सम्पर्कं कुर्वन्ति तदा ते मस्तिष्कं प्रति आवेगं प्रसारयन्ति, ततः मस्तिष्कं वैगस् तंत्रिकाद्वारा अग्नाशयं उत्तेजयति यदा आंशिकरूपेण पचितः आहारपदार्थः, यः चाइम् इति अपि ज्ञायते, तदा उदरात् ग्रहणीपर्यन्तं गच्छति तदा आन्तरेण स्रावितौ हार्मोनौ - सेक्रेटिन्, कोलेसिस्टोकिनिन् च - अग्नाशयस्य क्रियाशीलतां वर्धयति, येन अग्नाशयस्य रसस्य स्रावः वर्धते अग्नाशयस्य रसाः केवलं पाचनकाले एव स्राविताः भवन्ति ।

अग्नाशयः, अंतःस्रावीग्रन्थिरूपेण[सम्पादयतु]

अग्नाशयः अन्तःस्रावीग्रन्थिरूपेण प्रत्यक्षतया रक्तप्रवाहं प्रति हार्मोनं स्रावयति। अग्नाशयस्य अन्तःस्रावीभागः ग्रन्थिस्य कुलभारस्य प्रायः एकप्रतिशतं भवति । अयं भागः, यः अग्नाशयद्वीपाः अथवा Langerhans इत्यस्य द्वीपाः इति उच्यन्ते (Islets of Langerhans) । एते कोशिकासमूहाः सन्ति ये हार्मोनस्य उत्पादनं, संग्रहणं, स्रावं च कुर्वन्ति । एताः कोशिका: एसिने इत्यस्य अन्तरालसमूहेषु दृश्यन्ते । स्वस्थस्य प्रौढस्य अग्नाशये २,००,००० तः २,००,००० यावत् अग्नाशयद्वीपाः वर्तन्ते । एते द्वीपाः सम्पूर्णग्रन्थिषु प्रसृताः सन्ति । लङ्गर्हान्स्-द्वीपेषु चतुर्विधाः विशेषकोशिका: दृश्यन्ते । 1. अल्फा (घ) कोष्ठकाः 2. बीटा (B) कोशिका 3. डेल्टा ( ८ ) कोष्ठकाः 4. F F कोशिकाम् 1. अल्फा कोशिका (a cells) १५ तः २५ प्रतिशतं यावत्, अल्फा कोशिका (alpha cell) ग्लूकागन (glucagon) इति हार्मोनं उत्पादयन्ति स्रावं च कुर्वन्ति । ग्लूकागोन् हार्मोनः यकृत् ग्लाइकोजनं ग्लूकोजरूपेण परिवर्तयितुं उत्तेजयति, येन रक्ते ग्लूकोजस्य स्तरः वर्धते । रक्तशर्करायाः स्तरः सामान्यतः न्यूनः भवति चेत् अग्नाशयः ग्लूकागनं स्रावयति । उपर्युक्ततथ्यात् ज्ञायते यत् रक्ते ग्लूकागोनस्य स्तरः वर्धते यदा - एकः। प्लाज्मा ग्लूकोजस्य न्यूनता भवति । ख. नोरेपिनेफ्रिन्, एपिनेफ्रिन् च स्तरः वर्धते । सी. प्लाज्मा अमीनो अम्लस्य स्तरः वर्धते । घ. यदा Sympathetic (Sympathetic) तंत्रिकातन्त्रं सक्रियं भवति। ग्लूकागनस्य स्रावस्य न्यूनतायाः कारणात् एकः। सोमाटोस्टैटिन (सोमास्टोस्टैटिन) स्राव हार्मोन ख. इन्सुलिनस्य स्रावः (insulin) । ग. रक्ते मुक्तवसाम्लानां वृद्धिः भवति घ. यूरिया-उत्पादने वृद्धिः भवति ग्लूकागोनस्य अन्यानि कार्याणि

  • कार्बनचयापचयस्य महत्त्वपूर्णां भूमिकां निर्वहति ।
  • शारीरिक आवश्यकतानुसारं समये समये ग्लाइकोजनं ग्लूकोजरूपेण परिवर्त्य ऊर्जां प्रदाति।
  • कैल्शियमस्य न्यूनस्तरस्य अपि उत्तरदायी भवति ।
  • हृदयस्पन्दनस्य वर्धनस्य अपि उत्तरदायी भवति 2. बीटा कोशिका (B-कोशिका) — 70-80 प्रतिशत बीटाकोशिकासु इन्सुलिन् इति नामकः अतीव उपयोगी हार्मोनः स्रावितः भवति । एषः हार्मोनः रक्ते विद्यमानं ग्लूकोजं ग्लाइकोजनरूपेण परिवर्तयति तथा च एतत् ग्लाइकोजनं यकृत्-अग्नाशययोः सञ्चितं भवति । इन्सुलिन (इन्सुलिन) कार्य ग्लूकोजं ग्लाइकोजनरूपेण परिवर्त्य यकृत्-स्नायुषु च संग्रहयति । अहम्‌। कार्बोहाइड्रेट् चयापचययति ये निम्नलिखितरूपेण सन्ति - ग्लूकोजचयापचयस्य स्तरं वर्धयति à रक्तस्य ग्लूकोजसान्द्रतां न्यूनीकरोति à ऊतकयोः ग्लाइकोजनस्य भण्डारणं वर्धयति ii. इन्सुलिनस्य उपर्युक्तं कार्यं अतीव महत्त्वपूर्णं भवति, यदि केनचित् कारणेन इन्सुलिन् ग्लूकोजस्य चयापचयं कर्तुं असमर्थः भवति तर्हि मधुमेहमेलिटस् इति रोगः भवति अस्य रोगस्य लक्षणं यथा
  • उच्च रक्त शर्करा स्तर (हाइपरग्लाइसीमिया)।
  • मूत्रे शर्करा
  • अत्यधिकं मूत्रं (Diuresis) ।
  • अस्मिन् रोगे यकृत् ग्लाइकोजनस्य स्तरः सामान्यतः न्यूनः भवति, मांसपेशीग्लाइकोजनस्य स्तरः सामान्यः भवति तथा च हृदयस्य मांसपेशीयाः ग्लाइकोजनस्य स्तरः सामान्यतः अधिकः भवति येन अन्यविषमता भवति।
  • अस्मिन् रोगे कार्बोहाइड्रेट् इत्यस्य मेदः परिवर्तनं न्यूनीकरोति ।
  • प्रोटीन् ग्लूकोजस्य निर्माणं वर्धयति, येन रक्ते ग्लूकोजस्य मात्रा वर्धते । à प्रकार १ मधुमेह अस्मिन् अवस्थायां इन्सुलिनस्य उत्पादनं स्रावं च कुर्वन्तः बी कोशिका न्यूनाः भवन्ति अथवा बी कोशिका स्वयमेव नाशं कर्तुं आरभन्ते, येन रक्ते इन्सुलिनस्य मात्रा अपि अत्यल्पं वा अस्तित्वहीनं वा भवति एषा स्थितिः बालकेषु अधिकं दृश्यते । अस्मिन् सति इन्सुलिन् इन्जेक्शन् निरन्तरं कर्तव्यं भवति । à लक्षणम् एकः। बारम्बार मूत्र करण (Polyuria)। ख. अतितृष्णा (Polydepsia)। ग. अति भूख (Polyphagia)। घ. वजन घटना (वजन घटना) à प्रकार 2 मधुमेह अद्यतनप्रतिस्पर्धात्मकयुगस्य सामान्यरोगः भवति, परन्तु अस्य दीर्घकालीनदुष्प्रभावाः सन्ति, येषु हृदयघातः, गुर्दाविफलता, आघातः इत्यादयः सन्ति। अस्य लक्षणं उपर्युक्तस्य सदृशं भवति तथा च इन्सुलिनस्य न्यूननिर्माणस्य कारणेन एषा स्थितिः उत्पद्यते । iii. वृद्ध्यर्थं इन्सुलिन् अपि आवश्यकम् अस्ति ।

3. डेल्टा कोशिका (S-कोशिका) — ३ तः १० प्रतिशतं यावत् डेल्टाकोशिकाः सोमाटोस्टैटिन् (सोमाटोस्टैटिन्) इति हार्मोनस्य स्रावं कुर्वन्ति । à कार्यम् - अस्य हार्मोनस्य मुख्यं कार्यं निरोधात्मकं कार्यं भवति यत् निम्नलिखितग्रन्थिषु भवति A) पूर्वपिट्यूटरीयां कार्याणि (पूर्वपिट्यूटरी) –

  • वृद्धिहार्मोनस्य स्रावं निरुध्यते
  • TSH स्रावं निरुध्यते थाइरॉइड उत्तेजक हार्मोन के T
  • पार्श्विकाकोशिकासु एडेनिलिलसाइक्लेजस्य स्रावम् अपि निरुध्यते । (B) पाचनतन्त्रे कार्याणि (जठरान्त्रमार्ग) ।
  • गैस्ट्रिन्, सेक्रेटिन्, मोटिलिन्, वासोएक्टिव आन्तरिक पेप्टोइड्, गैस्ट्रिक इन्हिबिटरी पॉलीपेप्टाइड् इत्यादीन् जीएसटी हार्मोनान् अवरुद्धयन्ति।
  • चिकनी मांसपेशीसंकोचनं निरुध्यते ( smooth muscle) ।
  • आन्तरे रक्तप्रवाहं न्यूनीकरोति ।
  • अग्नाशयस्य हार्मोनस्य यथा इन्सुलिन्, ग्लूकागन इत्यादीनां स्रावम् अपि निरुध्यते ।
  • बहिर्स्रावीग्रन्थिषु (अग्नाशयस्य) गतिं न्यूनीकरोति । 4. F कोशिका (F-कोशिका) ३ तः ५ प्रतिशतं यावत् अग्नाशये स्थिताः एताः कोशिका: अग्नाशयस्य बहुपेप्टाइड् (अग्नाशयस्य बहुपेप्टाइड्) स्रावयन्ति । एतत् बहुपेप्टाइड् भोजनानन्तरं रक्तं प्राप्नोति । एतेभ्यः एफ कोशिकाभ्यः स्रावितस्य पॉलीपेप्टाइड् इत्यस्य विषये जीवविज्ञानिनः बहु सूचनां प्राप्तुं न शक्तवन्तः, अतः शोधकार्यं प्रचलति । ज्ञातकार्येषु F कोशिकायाः ​​मुख्यं कार्यं अग्नाशयद्वारा अन्तःस्रावी-बहिर्स्रावीग्रन्थियोः स्रावस्य नियमनं भवति ।

गोनाड / प्रजननग्रन्थिः (गोनाड)[सम्पादयतु]

प्रजननग्रन्थिः प्रजननेन सह सम्बद्धा भवति। एतेषां ग्रन्थिषु अधः स्त्रीपुरुषजननेन्द्रियं समावेशितम् अस्ति । पुरुषे वृषणग्रन्थिः (Testes) तथा महिलायां अण्डग्रन्थिः (अण्डकोषः) प्रजननग्रन्थिः अथवा लिंगग्रन्थिः (लिंगग्रन्थिः) इति उच्यते ते प्रजननकार्यस्य नियमने सहायकाः हार्मोनाः स्रावन्ति । वृषभस्य अण्डकोषग्रन्थिनां च विस्तृतं वर्णनं यथा । १४.५.१ वृषण (वृषण) । वृषणाः पुरुषस्य प्रजननग्रन्थिः भवन्ति । एषा ग्रन्थिः शुक्राणुः उत्पादयति यस्य प्रजननकाले प्रमुखा भूमिका भवति । भ्रूणस्य विकासे वृक्कस्य अधः एव उदरगुहायाम् अन्तः वृषणाः निर्मीयन्ते । यदा भ्रूणस्य मासत्रयं भवति तदा प्रत्येकं वृषणं स्वस्य मूलस्थानात् अवतीर्य इन्गुइनल-नहरं प्रति आगच्छति । सप्तममासस्य अनन्तरं सः इन्गुइनल-नहरं गत्वा अण्डकोषं वा अण्डकोषं वा प्रविशति । अण्डकोषः लिंगात् अधः ऊरुयोः मध्ये लम्बमानः त्वक्पुटः अस्ति । वृषणाः जन्मनः अनन्तरं किञ्चित्कालपूर्वं वा सम्पूर्णतया अण्डकोषे अवतरन्ति । प्रायः वृषणस्य गमनानन्तरं इन्गुइनल-नहरः निमीलति । यदि नहरः न निमीलति तर्हि इन्गुइनल हर्निया भवति । यदि वृषणाः सम्यक् न अवतरन्ति अथवा उदरगुहायां तिष्ठन्ति तर्हि प्रायः बाल्यकाले एव शल्यक्रियाद्वारा स्वस्थाने आनीयन्ते यदि एषा स्थितिः न सम्यक् भवति तर्हि वृषणैः टेस्टोस्टेरोन् इति हार्मोनः निर्मीयते, परन्तु शुक्राणुः न निर्मीयते, यस्य परिणामेण वंध्यतायाः वा बांझत्वस्य वा स्थितिः उत्पद्यते एतदतिरिक्तं अस्याः स्थितिः फलस्वरूपं वृषणकर्क्कटरोगस्य सम्भावना वर्धते । वामवृषणं दक्षिणापेक्षया किञ्चित् न्यूनं भवति, येन सामान्यकार्यकाले ते परस्परं न संघर्षं कुर्वन्ति । वृषणाः शरीरात् बहिः अण्डकोषे निवसन्ति । अतः तेषां तापमानं शरीरस्य तापमानात् प्रायः ३°F न्यूनं भवति ।

एतत् न्यूनतापमानं शुक्राणां उत्पादनार्थं तेषां जीवितस्य च कृते आवश्यकम् अस्ति । à संरचना वृषणाः शरीरात् बहिः अण्डकोषे भवन्ति । अण्डकोषस्य अन्तःभागः तन्तुयुक्तेन मध्यभागेन द्विधा विभक्तः भवति । प्रत्येकं भागे वा कक्षे वा एकं वृषणं भवति । मध्यमसेप्टमस्य भित्तिः अण्डकोषे बाह्यरूपेण त्वक् (रेखा) इत्यस्य उदग्ररूपेण दृश्यते, पेरिनेल रेफे (पेरिनेल रेफे) ।स्थितं मध्यरेखायां विलीनं भवति प्रौढेषु प्रत्येकं वृषणं अण्डाकारं भवति, तस्य दीर्घता प्रायः ४.५ से.मी., विस्तारः २.५ से.मी. उभयतः अण्डकोषेण अण्डकोषे लम्बन्ते । प्रत्येकं वृषणं ट्यूनिका अल्बुजिनिया इति तन्तुयुक्ते पुटके निरुद्धं भवति । ट्यूनिका अल्बुजिनिया इत्यस्मिन् वृषणस्य अन्तः पार्श्वे अनेकाः सेप्टा ( septae) दृश्यन्ते, येन वृषणस्य अनेकाः कक्ष्याः विभक्ताः भवन्ति à एपिडिडायमिस् (एपिडिडायमिस्) ।

शुक्राणुजनननलिका वृषणस्य मध्यपश्चभागे मिलन्ति। अयं क्षेत्रः 'मेडियास्टिनम टेस्टेस्' इति कथ्यते । शुक्राणुजनननलिकाः सीधानलिकाः (tubuli recti) भविष्यन्ति ये सूक्ष्मनलिकानां जालपुटे उद्घाट्यन्ते येषां नाम रेतवृषणम् । १५-२० निर्वाहनलिकाः (निर्वाहनलिकाः) तस्य ऊर्ध्वान्ते उद्घाटिताः । एपिडिडाइमिस के कार्य शुक्राणुः यावत् परिपक्वाः स्खलनं च न कुर्वन्ति तावत् संगृह्णाति । शुक्राणां वृषणात् स्खलनवाहिनीपर्यन्तं परिवहनं करोति। शुक्राणुं लिंगं प्रति अग्रे प्रवर्धयति। अस्मिन् वृत्ताकारः स्निग्धस्नायुः कार्यं करोति । प्रत्येकं एपिडिडाइमिस् शिरः, शरीरं, पुच्छं च भवति । शिरः वृषणस्य उपरिभागे स्थितं भवति । शरीरस्य वृषणस्य पार्श्विकं, पुच्छं च वृषणस्य अधः यावत् विस्तृतं भवति । à शुक्राणु (शुक्राणु) । पक्वः शुक्राणुः शिरः, कण्ठः, शरीरः च इति विभक्तः भवति । शिरसि नाभिकं भवति, यस्मिन् गुणसूत्राः निवसन्ति । कुण्डलिताः माइटोकॉन्ड्रियाः गर्भाशयस्य अन्तः निवसन्ति, ये गतिशीलतायै ऊर्जां प्रयच्छन्ति । पुच्छस्य साहाय्येन शुक्राणुः चलन्ति ।

ट्यूनिका सेल्बुजिनिया ट्यूनिका वास्कुलोसा (tunica vasculosa) इत्यनेन रेखाकृता भवति तथा च ट्यूनिका योनिलिस् (tunica vaginalis) इत्यनेन रेखाकृता भवति ट्यूनिका वास्कुलोसा एकः काचयुक्तः (संवहनी) स्तरः अस्ति, यस्मिन् कोशिकाजालं विद्यते तथा च ट्यूनिका योनिलिस् इति द्विस्तरीयः सीरस-झिल्ली अस्ति, या उदरस्य श्रोणिगुहाया सह रेखां कृत्वा विलीयते प्रत्येकं वृषणं ८०० तः अधिकाः कठिनतया कुण्डलिताः सूक्ष्मनलिकाः सन्ति, ये सेमिनिफेरस नलिकाः इति उच्यन्ते । एताः नलिकाः स्वस्थे प्रौढे प्रति सेकण्ड् सहस्राणि शुक्राणुः उत्पादयन्ति । उभयवृषणयोः वर्तमानस्य वृषणनलिकानां कुलदीर्घता प्रायः २२५ मीटर् भवति । तेषां भित्तिषु रोगाणुजन्य [(जर्मिनल) ऊतकेन रेखाकृता भवति, यस्मिन् शुक्राणुजननकोशिका [(शुक्राणुजननकोशिका), समर्थकसेर्टोली [(सेर्टोली) कोशिका च द्वौ प्रकारौ अवशिष्यन्ते शुक्राणुजननकोशिका शुक्राणुरूपेण परिणमन्ति । भवन्तः प्रजननक्षमतासंस्थायां शुक्राणुविकासस्य अथवा शुक्राणुविज्ञानस्य विस्तरेण अध्ययनं करिष्यन्ति।

गर्भाशयस्य कोशिका: रोगाणुशुक्राणुजानां परिपक्वतायै पोषणं प्रयच्छन्ति । एताः कोशिका: नलिकां अन्तः एकप्रकारस्य द्रवस्रावस्य अपि स्रावं कुर्वन्ति, यत् विकासशीलस्य शुक्राणुजन्यस्य निर्वाहार्थं वीर्यमाध्यमरूपेण कार्यं करोति एताः कोशिका: एण्ड्रोजन-बन्धन-प्रोटीन-स्रावं कुर्वन्ति, ये टेस्टोस्टेरोन्-एस्ट्रोजेन्-इत्येतयोः द्वयोः अपि बन्धनं कुर्वन्ति, एतान् हार्मोनान् सेमिनिफेरस-नलिकानां अन्तः द्रवे परिवहनं कुर्वन्ति अत्र ते परिपक्वाः भवन्ति। शुक्राणुः वृषणस्य शुक्राणुजनननलिकासु उत्पद्यमानाः पुरुषरोगकोशिकाः सन्ति । तेषां दीर्घता प्रायः ०.०५ मि.मी. ते सन्ति प्रत्येकं शुक्राणुः २ मासेषु पूर्णतया विकसितः भवति । तेषां परिपक्वता एपिडिडाइमिस् इत्यत्र भवति ।

à वृषणहार्मोनाः तेषां कार्याणि च वृषणस्य अन्तःस्रावी भागः (वृषण) कोशिकासमूहेन निर्मितः भवति, येषां नाम अन्तरालकोशिका (अन्तरालकोशिका) इति उच्यते एताः कोशिका: वृषणस्य वृषणनलिकानां मध्ये स्थितेषु संयोजक ऊतकयोः (संयोजक ऊतकाः) दृश्यन्ते । एतेभ्यः अन्तरालकोशिकाभ्यः पुरुषलिंगहार्मोनाः टेस्टोस्टेरोन् (टेस्टोस्टेरोन्) तथा एण्ड्रोस्टेरोन् (एण्ड्रोस्टेरोन्) स्राविताः भवन्ति ये गौणयौनवर्णानां (द्वितीयकयौनवर्णाः) इत्यस्य उत्तरदायी भवन्ति तेषां वर्णनं यथा - टेस्टोस्टेरोन् (Testosterone) । द्वितीयक लिंग अङ्ग (द्वितीयक लिंग अङ्ग) जैसे एपिडिडाइमिस (एपिडिडाइमिस), पोस्ट्रेट ग्रंथि (पोस्ट्रेट ग्रंथि), वीर्यपुटिका (सेमिनल पुटिका) इत्येतयोः वृद्धिं विकासं च नियन्त्रयति द्वितीयकमैथुनलक्षणानां विकासाय उत्तरदायी भवति (द्वितीययौनपात्राः) यथा दाढी, श्मश्रुः, स्वरस्य भारः, विस्तृतस्कन्धाः, ऊर्ध्वता इत्यादयः। संभोगः उत्तेजनस्य उत्तरदायी भवति ।

शुक्राणुः (शुक्राणु) परिपक्वतायाः उत्तरदायी भवति । एण्ड्रोस्टेरोन (एण्ड्रोस्टेरोन)। इदं गौणलिंगलक्षणं प्रेरयितुं साहाय्यं करोति, परन्तु टेस्टोस्टेरोन् इत्यस्मात् न्यूनप्रभावी भवति। à अण्डकोष (अण्डकोष) । स्त्रीणां अण्डकोषग्रन्थिद्वयं भवति, येषु अण्डकोषः (अण्डकोषः) स्त्रीहार्मोनः (हार्मोन) च उत्पाद्यते स्रावः च भवति । एते बादामरूपाः लघुभूरेण वर्णाः सन्ति, ये गर्भाशयस्य उभयतः अधोदरस्य गर्भाशयस्य पृष्ठतः अधः च भवन्ति प्रत्येकं अण्डाशयः विस्तृतस्नायुबन्धस्य उपरितनपृष्ठे अण्डकोषजननद्वारा अथवा मेसोवेरियमद्वारा संलग्नः भवति । मेसोवेरियमस्य सीमायां स्थूलीकरणं अण्डकोषस्नायुबन्धः इति उच्यते, यः अण्डकोषात् गर्भाशयपर्यन्तं विस्तृतः भवति । नाडयः, धमनयः, लसिकावाहिकाः, तंत्रिकाः च मेसोवेरियम-मध्ये वर्तन्ते, ये अण्डमार्गस्य (Hylum) छिद्रेण आगच्छन्ति गच्छन्ति च । अण्डकोषग्रन्थिः श्रोणिस्य पार्श्वभित्तिभ्यः लम्बनस्नायुबन्धेन लम्बन्ते ।

à संरचना अण्डकोषग्रन्थिः विशेषोपकलाकोशिकानां स्तरेन आच्छादिता भवति, यत् बीजं अथवा जंतुस्तरं कथ्यते । अस्य स्तरस्य अधः संयोजक ऊतकस्य (संयोजक ऊतक) द्रव्यमानं भवति यत् स्ट्रोमा (stroma) इति कथ्यते । अस्मिन् स्त्रोमे (stroma) अण्डकोषः (ova) परिपक्वः भवति । अण्डकोषग्रन्थिः निम्नलिखितद्वये विभक्ता भवति – १. 1. प्रकोष्ठ भाग 2. नाडीयुक्त मज्जा भाग प्रकोष्ठे गोलाकार उपकलाकूपाः भवन्ति, येषां कूपाः (कूपाः) इति उच्यन्ते । एतेषु अण्डस्य [(oogenesis) उत्पत्तिः विकासश्च भवति । प्रत्येकं कूपं प्राथमिक अण्डकोषः इति अपरिपक्वं अण्डकोषं भवति, एते कूपाः विकासस्य कस्मिन्चित् चरणे सर्वदा विद्यन्ते । प्रकोष्ठस्य बाह्यभागः अर्थात् उपकलास्तरस्य अधः संयोजक ऊतकस्य श्वेतस्तरः भवति, यः 'tunica albuginea' (tunica albuginea ) इति कथ्यते जन्मसमये स्त्रीबालकस्य प्रत्येकस्मिन् अण्डकोषे सहस्राणि आदिमकूपाः भवन्ति । तेषां परिपक्वता १२ तः १६ वर्षेभ्यः आरभ्यते । स्त्रियाः जीवने केवलं प्रायः ५०० कूपाः परिपक्वाः भवन्ति ।

शेषाः विघ्नन्ति। यदा कूपः परिपक्वः भवति तदा तस्य भित्तिं निर्मायन्ते कोशिकानां संख्यायां प्रचण्डवृद्ध्या कूपस्य विस्तारः भवति, तस्य अन्तः गुहा द्रवेण पूरयति एतत् द्रवम् 'कूपद्रवम्' (liquor follicali) इति उच्यते । मासिकमासिकधर्मः (menses) अण्डकोषग्रन्थिः समाप्तेः परदिनात् आरभ्य वसा ऊतकस्य विकासः आरभ्यते । पूर्णतया विकसितं वा परिपक्वं कूपं Vesicular ovarian follicle (Vesicular ovarian follicle) अथवा Graafian follicle (Graafian follicle) इति कथ्यते ग्राफियन् कूपस्य कूपद्रवस्य मात्रा वर्धते, अतः तस्य आकारः अपि वर्धते, अण्डकोषग्रन्थिपृष्ठे उदग्ररूपेण उद्भवति १४ दिनाङ्कस्य परितः तस्मिन् तनावस्य वर्धनेन विस्फोटः भवति । भङ्गस्य कारणेन आन्तरिकभागे स्थितः अण्डकोषः अण्डकोषग्रन्थितः बहिः आगत्य पेरिटोनियलगुहायां आगच्छति । एषा प्रक्रिया अण्डाशयः (अण्डाशयः) इति कथ्यते । अयं अण्डकोषः गर्भनलिके (infundibulum) इत्यस्य कीप-आकारस्य उद्घाटनेन गर्भनलिके प्रविशति ।

अण्डाशयस्य आस्तरणस्य अनन्तरं कूपस्य आस्तरणं कुर्वन्ति कोशिका: अन्तः वर्धन्ते, ततः कोर्पस ल्यूटियम (corpus luteum) अथवा पीतशरीर (पीतशरीर) इति परिणमन्ति यदि कोर्पस ल्युटियमस्य निर्माणानन्तरं १४ दिवसेषु निषेचनं न भवति तर्हि तस्य विघटनं (नष्टम्) भवति । तस्य च स्थाने तन्तुयुक्तस्य ऊतकस्य शरीरं निर्मीयते, यत् corpus albicans (corpus albicans) इति उच्यते । प्रायः एतस्य अनन्तरं तत्क्षणमेव मासिकधर्मः भवति । यदि निषेचनं भवति तर्हि गर्भावस्थायाः प्रथमेषु २ तः ३ मासेषु कोर्पस् ल्युटियमः सक्रियः भवति । तदनन्तरं विघट्य नालरूपं गृह्णाति । à अण्डकोषस्य हार्मोनाः तेषां कार्याणि च वृषणवत् अण्डकोषस्य अन्तःस्रावीभागात् त्रयः हार्मोनाः स्राविताः भवन्ति, येषां वर्णनं यथा भवति - क. एस्ट्रोजेन् (एस्ट्रोजेन्) एषः स्टेरॉयड् हार्मोनानाम् एकः समूहः अस्ति । अण्डाशयस्य पूर्वं विकासात्मककूपस्य Theca interna (Theca interna) इत्यनेन अण्डाशयस्य अनन्तरं Theca lutein कोशिकाद्वारा च स्रावः भवति । गर्भिणीषु च नालेन स्राव्यते ।

  • स्त्री प्रजनन अङ्गानाम् यथा फैलोपियन ट्यूब, योनि इत्यादीनां वृद्धेः सामान्यकार्यस्य च उत्तरदायी भवति ।
  • स्त्री गौण वर्ण (Female secondary sexual characters) यथा स्तन विकास, श्रोणि क्षेत्र विकास, जघन केश वृद्धि, मासिक धर्म आरम्भ आदि नियन्त्रित करता है।
  • संभोगः उत्तेजनायाः उत्तरदायी भवति । ख. प्रोजेस्टेरोन् (प्रोजेस्ट्रोन) - एषः हार्मोनः कोर्पस् ल्युटियम इत्यनेन स्रावितः भवति ।
  • गर्भावस्थायां अण्डाशयस्य क्रियां नियन्त्रयति येन गर्भधारणप्रक्रियायां बाधा न भवति ।
  • गर्भाशयस्य भित्तिस्थं भ्रूणं स्थापयति ।
  • सहकार्यं कृत्वा नालनिर्माणं प्रवर्धयति।
  • गर्भस्य विकासस्य उत्तरदायित्वं गर्भस्य भवति ।
  • गर्भावस्थायां क्षीरग्रन्थिविकासाय उत्तरदायी
  • गर्भाशयस्य संकोचनं (गर्भाशय) अवरुद्धं करोति येन भ्रूणः पूर्णविकासं प्राप्तुं शक्नोति अर्थात् सः सर्वथा अबाधितः विकासं कर्तुं शक्नोति। ग. Relaxin Hormone (Relaxin Hormone) - अयं हार्मोनः गर्भधारणस्य अन्ते कोर्पस् ल्यूटियम इत्यनेन स्रावितः भवति । अस्य कार्यं श्रोणिस्नायुबन्धेषु आरामं दातुं भवति येन प्रसवः सम्यक् भवितुं शक्नोति । या ग्रन्थिः अस्माकं शरीरे खनिजलवणस्य सान्द्रतां नियन्त्रयति, उच्चरक्तचापं, चयापचयं नियन्त्रयति, शारीरिकं वा मानसिकं वा तनावं प्रभावितं करोति, सा अस्माकं शरीरे वृक्कस्य उपरितनभागे युग्मरूपेण निवसति। अन्तःस्रावी-बहिःस्रावी-रूपेण च या ग्रन्थिः कार्यं करोति सा एव अग्नाशयः इति ज्ञायते । शारीरिकप्रभावं नियन्त्रयति ग्रन्थिः । निरोधात्मकहार्मोनस्य स्रावं कृत्वा महत्त्वपूर्णां भूमिकां निर्वहति । गोनाडाः पुरुषलिंगहार्मोनाः, स्त्रीलिंगहार्मोनाः च स्रावन्ति ।  

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मानवशरीरस्य_ग्रन्थयः&oldid=474740" इत्यस्माद् प्रतिप्राप्तम्