मानवस्य मस्तिष्कम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानवस्य मस्तिष्कं, मेरूरज्जुः च अतीव महत्त्वपूर्णः विषयः जीवविज्ञाने।  तत्र तंत्रिकातंत्रं, मानवमस्तिष्कं, सुषुम्ना उत मेरूरज्जुः इत्यादयः विषयाः अपि चर्चायाम् अन्तर्भवन्ति।  शरीरस्य अनेकसंस्थानां यथा कंकालतन्त्रं, मांसपेशीतन्त्रं, रक्तसञ्चारतन्त्रं, पाचनतन्त्रं, श्वसनतन्त्रम् इत्यादीनां संरचनानां कार्यकार्यस्य च अध्ययनं कृत्वा ताः संस्थाः सम्यक् अवगत्य, मानवशरीरविज्ञानस्य समानक्रमेण, केन्द्रीयः तंत्रिकातन्त्रं यत् शरीरस्य सर्वाणि कार्याणि नियन्त्रयति।संस्थासु सर्वाधिकं महत्त्वपूर्णं यत् एतत् सर्वेषां तन्त्राणां नियन्त्रकं मन्यते, एतत् अवगन्तुं भवति। मस्तिष्कं मेरुदण्डं वा सुषुम्ना वा केन्द्रीयतंत्रिकातन्त्रे अध्ययनं भवति । मानवशरीरस्य सर्वाणि कार्याणि नियमयति, नियन्त्रयति, चालयति च ।

तंत्रिकातंत्रम्[सम्पादयतु]

तंत्रिकातन्त्रं शरीरस्य महत्त्वपूर्णं तन्त्रं वा संगठनं वा भवति, यत् समग्रशरीरस्य तस्य विभिन्नानां अङ्गानाम् अङ्गानाञ्च सर्वाणि कार्याणि नियन्त्रयति, नियन्त्रयति, समन्वययति च, होमियोस्टेसिसं च निर्वाहयति शरीरस्य सर्वाणि अनैच्छिककार्याणि नियन्त्रयितुं सर्वाणि संवेदनानि गृहीत्वा मस्तिष्कं प्रति प्रेषयितुं अस्याः व्यवस्थायाः कार्यम् अस्ति । शरीरस्य सर्वेषां अङ्गानाम् आन्तरिकबाह्यवातावरणे परिवर्तनानुसारं द्रुतसमायोजनं सम्भवं करोति, तंत्रिका आवेगं च चालयति तंत्रिकातन्त्रं शरीरस्य अनेककोशिकानां क्रियाकलापयोः एकप्रकारस्य सामञ्जस्यं जनयति येन समग्रं शरीरं एककरूपेण कार्यं कर्तुं शक्नोति शरीरस्य अन्तः पर्यावरणीयपरिवर्तनानि अथवा उत्तेजनाः (Stimuli) संवेदी तंत्रिकाद्वारा (Sensory nerves) तंत्रिकातन्त्रस्य मेरुदण्डं मस्तिष्कं च प्राप्नुवन्ति । यत्र तेषां विश्लेषणं भवति तथा च प्रतिक्रियारूपेण (Response) शरीरस्य विविधानि कार्याणि मोटर तंत्रिकाभिः (Motor nerves) द्वारा सम्पादितानि भवन्ति। तंत्रिकातन्त्रं तंत्रिका ऊतकैः (Nervous tissues) इत्यनेन निर्मितं भवति, यत्र तंत्रिका कोशिका अथवा न्यूरॉन् (Neurones) तथा तेषां सम्बद्धाः तंत्रिका तन्तुः (Nerve fibres) तथा न्यूरोग्लिया इति विशेषप्रकारस्य संयोजक ऊतकस्य निर्माणं भवति । [ (न्यूरोग्लिया) इति युक्तम् इति उच्यते ।

तंत्रिकातंत्रस्य विभागाः[सम्पादयतु]

तंत्रिकातन्त्रस्य त्रयः भागाः सन्ति-

1. केन्द्रीय तंत्रिका तंत्र (Central nervous system)

2. परिधीय तंत्रिका तंत्र

3. स्वायत्त तंत्रिका तंत्र (स्वायत्त तंत्रिका तंत्र)

Central Nervous System (Central Nervous System) - अस्मिन् भागे मस्तिष्कं मेरुदण्डं च (Spinal cord) समाविष्टं भवति तथा च इदं पूर्णतया मेनिन्जस् (Meninges) इत्यनेन आच्छादितम् अस्ति

मानवस्य मस्तिष्कम्[सम्पादयतु]

पूर्णतया विकसितं मानवमस्तिष्कं शरीरस्य भारस्य प्रायः १ / ५० भागं भवति तथा च कपालगुहायां (Cranial cavity) इत्यत्र स्थितं भवति । विकासस्य प्रारम्भिकपदेषु मस्तिष्कं त्रयः भागाः विभक्ताः भवन्ति, येषां नाम अग्रमस्तिष्कं (अग्रमस्तिष्कम्), मध्यममस्तिष्कं (मध्यमस्तिष्कम्), पृष्ठमस्तिष्कं (Hind brain)

1) अग्रमस्तिष्क (अग्रमस्तिष्क) - एषः मस्तिष्कस्य अग्रभागः, यस्मिन् निम्नलिखितरचनाः सन्ति-

मस्तिष्क या मस्तिष्क (Cerebrum) - . इदं केन्द्रीयतंत्रिकातन्त्रस्य शिरः, मस्तिष्कस्य बृहत्तमः भागः च अस्ति । गुम्बद इव अधोभागः समतलः भवति। कपालगुहायाः अधिकांशः भागः मस्तिष्केन पूरितः भवति । मस्तिष्कं गभीरदीर्घ्यविदारणेन वा विदारणेन वा दक्षिणवामगोलार्धयोः विभक्तं भवति । अयं विच्छेदः अग्रे पृष्ठे च सम्पूर्णः भवति, परन्तु मध्ये एते गोलार्धाः कोर्पस् कैलोसम इति तंत्रिकातन्तुनां विस्तृतेन पट्टिकायाः ​​सह संयोजिताः भवन्ति मस्तिष्कस्य बाह्यपृष्ठं मस्तिष्कप्रकोष्ठं (Cerebral cortex) इति कथ्यते यत् तंत्रिकाकोशिकाभिः (Nerve cells) निर्मितं भवति, भूरेण वर्णेन च भवति । एतत् समलैङ्गिकद्रव्यम् (Grey matter) इति कथ्यते ।

मस्तिष्कप्रकोष्ठस्य अधः भागः तंत्रिकातन्तुभिः (axons) निर्मितः भवति तथा च श्वेतवर्णः भवति, यत् श्वेतद्रव्यम् (White matter) इति कथ्यते मस्तिष्कप्रकोष्ठे भिन्नगभीरतायाः बहवः खन्धाः निर्मीयन्ते । खातानां ऊर्ध्वता कर्णक (Gyrus) इति विषादितभागः खातं वा विदारणं वा (Sulcus or fissure) इति, तेन पृथक् भवन्ति। अनेन मस्तिष्कस्य पृष्ठभागः वर्धते । उदग्रस्य (Gyrus) तथा च दरारस्य सामान्यरूपरेखा सर्वेषु मनुष्येषु समाना भवति।त्रयः प्रमुखाः दराराः (Sulci) प्रत्येकं गोलार्धं चतुर्षु खण्डेषु विभजन्ति (Lobes), in ये ते स्थिताः सन्ति। केन्द्रीयसल्कसः (Central sulcus) गोलार्धस्य उपरिभागात् पार्श्वसल्कसस्य किञ्चित् उपरि यावत् अधः अग्रे च विस्तृतः भवति (Lateral sulcus); पार्श्विका-दरारः मस्तिष्कस्य अग्रभागस्य अधः भागं यावत् पृष्ठतः विस्तृतः भवति तथा च पार्श्विका-दरारः (Parietooccipital sulcus) गोलार्धस्य उपरितन-पश्चभागस्य किञ्चित् दूरं यावत् अधः अग्रे च विस्तृतः भवति गोलार्धस्य भागाः सन्ति - अग्रभागः (Frontal lobe) यः मध्यदरारस्य पुरतः पार्श्वविदारणस्य उपरि च स्थितः भवति; पार्श्विकपल्लवः ( पार्श्विकाखण्डः ) मध्यदरारस्य पार्श्विकाविदारणस्य च मध्ये पार्श्वदरारस्य उपरि च स्थितः भवति; पश्चकपालः (Occipital lobe) गोलार्धस्य पश्चभागं निर्माति, तथा च टेम्पोरलपल्लवः (Temporal lobe) पार्श्विकाविदारणस्य अधः स्थितः भवति, पृष्ठभागे पश्चकपालपर्यन्तं विस्तृतः भवति वामभागस्य सर्वाणि चैतन्य-अचेतनक्रियाः मस्तिष्कस्य दक्षिणगोलार्धेन दक्षिणभागस्य वामगोलार्धेन च संचालिताः नियन्त्रिताः च भवन्ति । मस्तिष्कं तेषां अधिकविकसितक्षमतानां स्थलं भवति, यथा बुद्धिः, इच्छा, रागः, स्मृतिः, ये मनुष्येण अद्वितीयरूपेण सम्पन्नाः सन्ति ।

मस्तिष्कस्य विशेषक्षेत्रं विशेषप्रकारस्य क्रियाः निष्पादयति। संज्ञानात्मककार्यस्य नियन्त्रणं सम्पादनं च पार्श्विकपल्लवः, कालपल्लवः, पश्चकपालः च भवति । मध्यमविदारणस्य अथवा केन्द्रीयसल्कसस्य अग्रभागे संलग्नैः पिरामिड-आकारकोशिकाभिः मोटरक्रियाकलापाः संचालिताः नियन्त्रिताः च भवन्ति । अस्ति । सन्ति। मध्यदरारस्य पृष्ठतः एव इन्द्रियक्षेत्रं (संवेदीक्षेत्रम्) अस्ति यत् उत्तरमध्यगायरसः (Postcentral gyrus) इति कथ्यते, अनेकप्रकारस्य संवेदनस्य अर्थः तस्य कोशिकासु अवगम्यते

मस्तिष्कस्य कार्यात्मकक्षेत्रम्[सम्पादयतु]

संवेदी क्षेत्र (संवेदी क्षेत्र ) - एषः क्षेत्रः केन्द्रीयसल्कसस्य पृष्ठतः एव पार्श्विकापल्लौ स्थितः (Central sulcus), अत्र वेदना, शीत, ताप, दबावः स्पर्शः च, मांसपेशीषु संवेदना सन्धिषु च तत् भवति . मोटरक्षेत्रं (Motor area ) - एषः क्षेत्रः मध्यदरारस्य सम्मुखे एव अग्रपल्लवे स्थितः अस्ति । इतः स्वैच्छिकस्नायुसंकोचनं आरभ्य तेषां गतिं नियन्त्रयति च । Premotor area (Premotor area)- एषः क्षेत्रः अग्रपल्लवे मोटरक्षेत्रस्य एव सम्मुखे स्थितः भवति, यः मांसपेशीनां गतिनां समन्वयेन सह सम्बद्धः भवति ।

ब्रोकायाः ​​क्षेत्रं (ब्रोकायाः ​​क्षेत्रं ) - एषः क्षेत्रः पार्श्वसल्कसस्य उपरि एव प्रीमोटरक्षेत्रस्य अधः च स्थितः अस्ति । अयं क्षेत्रः वक्तुं सम्बद्धः अस्ति । वाक्क्षेत्रं (Speech area) - एषः पार्श्वपल्लवस्य अधःभागे स्थितः क्षेत्रः अस्ति । उक्तं वचनं अस्मिन् क्षेत्रे प्राप्यते ।

दृश्यक्षेत्र (दृश्यक्षेत्रम्) - एषः पश्चकपालस्य अधः अन्ते स्थितः क्षेत्रः यस्मिन् वस्तुनां अन्येषां च दृश्य इन्द्रियाणां चित्राणि प्राप्य विश्लेषितानि भवन्ति ।

श्रवणक्षेत्रं (श्रवणक्षेत्रम् ) - एषः पार्श्विकसल्कसस्य अधः एव टेम्पोरललोबमध्ये स्थितः क्षेत्रः अस्ति । अत्र शब्देन्द्रियाणि प्राप्य विश्लेष्यन्ते ।

स्वादक्षेत्रं (स्वादक्षेत्रं ) - पार्श्वसल्कसस्य अथवा पार्श्वदरारस्य किञ्चित् उपरि संवेदीक्षेत्रस्य गहनतरस्तरयोः स्थितः क्षेत्रः अस्ति यस्मिन् स्वादसंवेदनानि प्राप्य विश्लेषितानि भवन्ति ।

गन्धः अथवा घ्राणक्षेत्रं ( गन्धक्षेत्रम् ) - एषः क्षेत्रः कालखण्डस्य अग्रभागे गभीरं स्थितः अस्ति, यस्मिन् गन्धेन्द्रियाणि प्राप्यन्ते तेषां विश्लेषणं च भवति ।

बेसल गैन्ग्लिया (Basal ganglia ) - प्रत्येकस्मिन् मस्तिष्कगोलार्धे, कोर्पस कैलोसमस्य अधः श्वेतपदार्थे (तंत्रिकातन्तुषु) निहिताः ग्रे पदार्थस्य (कोशिकाशरीराः) केचन लघुशरीराः सन्ति, ये सन्ति called Basal ganglia, एते Caudate (Caudate), Lenticular (Lenticular) तथा Amygdaloid Nucli (Amygdaloid nucli) तथा Claustrum (Claustrum ) सन्ति एतेषु पुच्छल-मसूर-नाभिकौ मिलित्वा (Carpus striatum) इति कोर्पस् स्ट्रियाटम् इति निर्मान्ति । तेषां मुख्यं कार्यं गतिः (Motion) इत्यस्य समन्वयः तथा शरीरस्य होमियोस्टेसिस (Homoeostasis) इत्यस्य निर्वाहः भवति ।एतेषु विघटनेन हस्तपादयोः झटकायुक्तानि गतिः अस्थिरता च भवति ।

थैलमस (थैलमस) - प्रत्येकमस्तिष्कगोलार्धस्य अन्तः कोर्पसकैलोसमस्य किञ्चित् अधः तथा च पुच्छीय-मसूर-नाभिकानां मध्ये तथा प्रत्येकस्य तृतीय-निलयस्य पार्श्वभागे तंत्रिकाकोशिकानां तन्तुनां च अण्डाकारशरीरः भवति (Nerve bodies) , यत् थैलमस इति उच्यते । मस्तिष्कप्रकोष्ठस्य मेरुदण्डस्य च मध्ये महत्त्वपूर्णस्य रिलेस्थानकस्य (Relay station) इत्यस्य कार्यं करोति (sushumna) । थैलमस् शरीरेण प्राप्तानां इन्द्रिय-आवेगानां वर्गीकरणं कृत्वा मस्तिष्क-प्रकोष्ठं प्रति प्रसारयितुं कार्यं करोति ।

हाइपोथैलेमस (Hypothalamus) - हाइपोथैलेमस थैलमसस्य अधः पुरतः च स्थितैः तंत्रिकाकोशिकैः निर्मितं संरचना अस्ति तथा च पिट्यूटरीग्रन्थिस्य किञ्चित् उपरि, तृतीयनिलयस्य पार्श्वभित्तिं तलं च (Floor) निर्माति हाइपोथैलेमसः द्वयोः भागयोः विभक्तः भवति - 1. पश्चभागः पार्श्वभागः च 2. पूर्वभागः मध्यभागः च । सहानुभूति-तंत्रिका-तन्त्रस्य कार्याणि निर्वहणे पश्च-पार्श्वभागाः पूर्णसहकार्यं ददति । अग्रभागः, मध्यभागः च परसहानुभूति-तंत्रिकातन्त्रस्य कार्यं करोति । एतदतिरिक्तं मेडुला ओब्लोन्गाटा [(Medulla oblongata) प्रति तंत्रिकातन्तुं प्रेषयित्वा श्वसनस्य सहायकं भवति, शरीरस्य तापमानं नियन्त्रयति नियन्त्रयति च, मेदः, कार्बोहाइड्रेट् तथा जलस्य पाचनं नियन्त्रयति, भावः च नियन्त्रयति।[(भावना) नियन्त्रणे भूमिकां निर्वहति । पिट्यूटरीग्रन्थिः साहाय्येन शरीरस्य सर्वेषां अन्तःस्रावीग्रन्थिनां कार्ये सहायकं भवति ।

मस्तिष्कस्य गभीरतायां थैलमसस्य बेसल गैन्ग्लियायाः च मध्ये स्थितः उद्धृतैः मोटरतन्तुभिः (Motor fibers) निर्मितः महत्त्वपूर्णः क्षेत्रः भवति, यः आन्तरिकः कैप्सूलः इति कथ्यते, यस्य माध्यमेन सर्वे तंत्रिका आवेगाः @ [ (Nerve impulses) संवहनं भवति ।

2) मध्यमस्तिष्कम् (मध्यमस्तिष्क)

मध्यमस्तिष्कं अग्रमस्तिष्कस्य पृष्ठमस्तिष्कस्य च मध्ये मस्तिष्कस्य काण्डस्य (Brain stem) इत्यस्य उपरि च भवति । अस्मिन् मस्तिष्कस्य पेडुन्कुल्स् (Cerebral peduncles) तथा corpora quadrigemina (Corpora quadrigemina), ये मस्तिष्कस्य जलमार्गं परितः भवन्ति, यत् तृतीयचतुर्थनिलययोः मध्ये एकः नहरः अस्ति (Channel) तत्र अस्ति मस्तिष्कस्य पेडुंकल्स् तस्य उदरपृष्ठे (Ventral surface) इत्यत्र स्थिताः स्तम्भसदृशाः संरचनाः सन्ति । कोपोरा चतुर्भुजस्य पृष्ठीयपृष्ठे चत्वारि वृत्ताकाराः उदग्राः सन्ति ये इन्द्रियकेन्द्रयुग्मद्वये विभक्ताः सन्ति एकं Superior colliculi ( Superior colliculi) अपरं Inferior colliculi ( Inferior colliculi) इति उच्यते । वस्तुदर्शनप्रक्रिया श्रेष्ठैः कोलिकुलैः, श्रवणप्रक्रिया च अधमकोलिकुलैः सिद्ध्यति ।

लाल नाभिकं (Red nucleus ) मस्तिष्कस्य पेडुन्कुलसस्य समीपे स्थितम् अस्ति । पिनेलशरीरं (Pineal body) श्रेष्ठकोलिकुलयोः मध्ये स्थितम् अस्ति ।

3) पश्चमस्तिष्कम्

मस्तिष्कस्य अत्यन्तं पश्चभागः अस्ति, यस्मिन् Pons (Pons), Medulla oblongata (Medulla oblongata) तथा Cerebellum (Cerebellum) च सन्ति । Pons ( Pons ) - मध्यमस्तिष्कस्य अधः मस्तिष्कस्य (Cerebellum) इत्यस्य पुरतः मज्जा लम्बस्य उपरि च भवति । एषः मस्तिष्ककाण्डस्य मध्यभागः (Brain stem) । अस्य आधारभागः मध्यमस्तिष्कपट्टिका (Middle cerebellar peduncle) इति कथ्यते । इन्द्रिय-चालक-तंत्रिकाः अस्मिन् भागे गच्छन्ति, यत् मस्तिष्क-मस्तिष्कं मध्य-मस्तिष्कं, मज्जा-लम्ब-स्थलं च संयोजयति ।

अस्मिन् पञ्चमषष्ठसप्तमकपालनयानां नाभिकाः भवन्ति । इतः तेषां केचन तन्तुः कोशिकाभ्यः निर्गत्य तंत्रिकातन्त्रस्य विभिन्नेषु भागेषु गच्छन्ति ।

Medulla oblongata (Medulla oblongata ) - मस्तिष्कस्य काण्डस्य अधमभागः अस्ति, यः उपरि पोन्सस्य अधः मेरुदण्डस्य च मध्ये स्थितः भवति । अस्य आकारः बेलनाकारदण्डवत् भवति, यस्य समासे २.५ से.मी. दीर्घः अस्ति । अस्य ऊर्ध्वभागः किञ्चित् प्रफुल्लितः एव तिष्ठति । इदं पश्चकपालकोषे स्थितं भवति, पाश्चात्यस्य अस्थिस्य फोरमेन् मैग्नम इत्यस्य अधः एव मेरुदण्डे संलग्नं भवति । तस्य बाह्यभागः शुक्लद्रव्यस्य अन्तःभागः श्यामद्रव्यस्य च । तस्मिन् हृदयस्य, श्वसनस्य च केन्द्राणि सन्ति, ये हृदयस्य, श्वसनस्य च कार्यं नियन्त्रयन्ति । अत्र निद्रा-पाचन-लार-केन्द्राणि अपि सन्ति, ये महत्त्वपूर्णकार्यं नियन्त्रयन्ति ।

Cerebellum or Cerebellum (Cerebellum) - मस्तिष्कस्य पश्चकपालस्य अधः पृष्ठतः उद्धृतः भागः अस्ति, यः कपालगुहायां (Cranial cavity) पोन्सस्य पृष्ठतः, मज्जा लम्बवत् तथा The dorsal इत्यस्य उपरि स्थितः भवति पृष्ठभागः मस्तिष्कगोलार्धैः आवृतः भवति ।

मस्तिष्कमण्डलं गोलार्धद्वये विभक्तं भवति, परन्तु मध्ये मध्यमपट्टिकाद्वारा सम्बद्धं भवति, यत् वर्मिस् (वर्मिस्) इति कथ्यते अस्मिन् मस्तिष्कस्य सदृशं (Cerebrum) ग्रे पदार्थः (Gray matter) बहिः स्थितः अस्ति तथा च श्वेतपदार्थः (White matter) अन्तः स्थितः अस्ति । मस्तिष्कप्रकोष्ठः (Cerebellar cortex) मस्तिष्कप्रकोष्ठात् पतला भवति । मस्तिष्कस्य कुलभारस्य दशमांशः मस्तिष्कस्य भारः भवति । मस्तिष्ककोशिकनाभिकाः श्वेतद्रव्ये गभीरं स्थिताः भवन्ति, ते मध्यमस्तिष्केन सह श्रेष्ठमस्तिष्कपिडुन्कलेन, पोन्स् इत्यनेन सह मध्यमस्तिष्कपेडुन्कलेन, अधममस्तिष्कपेडुन्कलेन च मज्जा-अलम्बनाभिकेन सह सम्बद्धाः भवन्ति ।

मस्तिष्कं स्वैच्छिकस्नायुषु समन्वयं कृत्वा शरीरस्य मुद्रां संतुलनं च निर्वाहयति। मांसपेशीषु तनावस्य प्रमाणं, सन्धिस्थानम्, मस्तिष्कप्रकोष्ठात् आगच्छन्ती सूचना च इत्यादीनि इन्द्रिय-आवेगान् निरन्तरं प्राप्नोति ।

मस्तिष्कस्य काण्डः (Brain stem) - मध्यमस्तिष्कं, पोन्स्, मज्जा ओब्लोन्गेटा च मिलित्वा अनेकानि सामान्यकार्यं कुर्वन्ति, प्रायः सामूहिकरूपेण मस्तिष्ककाण्डम् इति उच्यन्ते नाभिकाः (Nuclei) अपि अस्मिन् प्रदेशे निवसन्ति । यतः कपाल-तंत्रिकाः उद्भवन्ति ।

मेनिन्जस् (मेनिन्जस) - मेनिन्जस् अथवा मेनिन्जस् रक्षात्मकाः झिल्लीः (Membranes) सन्ति ये कपालस्य मस्तिष्कस्य च मध्ये स्थिताः सन्तः मेरुदण्डं (सुशुम्ना) पूर्णतया आच्छादयन्ति, चोटतः रक्षन्ति च।तत्र त्रिविधाः मेनिन्जाः सन्ति, ये बहिः अन्तः यावत् व्यवस्थापिताः भवन्ति-

1. दुरामतेर् (दुरामाटर)

2. अराचनोइड मेटर ( अराचनोइड मेटर )

3. पियामेटर (पियामेटर)

Duramater (Duramater ) - Duramater इति सर्वोपरि आवरणं (झिल्ली), यत् कठोरघनसंयोजक ऊतकैः निर्मितं भवति । अस्य द्वयोः स्तरयोः भवति, बाह्यस्तरः कपालस्य अन्तःपृष्ठं आच्छादयति, पेरिओस्टियमं च निर्माति । फोरमेन् मैग्नम इत्यस्य स्थाने अयं स्तरः कपालस्य बाह्यपृष्ठे पेरिओस्टियमरूपेण निरन्तरं भवति । अस्य अन्तः स्तरः केषुचित् स्थानेषु अन्तः उदग्रः भूत्वा द्विगुणं स्तरं निर्माति, यत् मस्तिष्कस्य भागान् पृथक् कृत्वा तान् स्थाने स्थापयितुं साहाय्यं करोति अस्मात् चत्वारः शिरानासिकाः (शिरानासिका) चत्वारः वलयः ( Folds) च निर्मीयन्ते । San cerebri ( Flax cerebri) इति तादृशं वलयम्, यत् मस्तिष्कगोलार्धद्वयस्य मध्ये स्थितम् अस्ति । अस्य उपरितनः अन्तः श्रेष्ठः अनुदैर्ध्यः अथवा धनुषी शिरानासः भवति, यः मस्तिष्कं शिरारक्तं (शिरा रक्तं) आपूर्तिं करोति, तस्य अधः अन्तः अवरदैर्घ्यशिरासाइनस् भवति, यः शृगालस्य मस्तिष्कात् रक्तं आकर्षयति Tentorium cerebelli (Tentorium cerebelli) रिंग मस्तिष्कस्य मस्तिष्कस्य च मध्ये स्थितम् अस्ति । अस्मात् वलयात् त्रयः नासिकाः निर्मीयन्ते । शृगालमस्तिष्कं ( San cerebelli) वलयः मस्तिष्कगोलार्धद्वयस्य मध्ये स्थितः अस्ति ।

Arachnoid mater (Arachnoid mater)- इदं डुरामेटरस्य अधः एव स्थितं पतलं मृदुं च आवरणं भवति, यत् तन्तुभिः लचीलैः ऊतकैः च निर्मितं भवति, इदं संकीर्णं (capillary) subdural space (Subdural space )  इत्यनेन डुरामाटरात् पृथक् भवति . उप-अराक्नोइड् अन्तरिक्षं [(Sub-archnoid space) अराक्नोइड् पदार्थस्य प्राप्तद्रव्यस्य च मध्ये तिष्ठति । अराक्नोइड् इत्यस्मात् उप-अराक्नोइड् अवकाशद्वारा सूक्ष्माः ट्रैबेकुली (trabeculae ) पियामेटर-सङ्गतिं कर्तुं उत्पद्यन्ते । मस्तिष्कमेरुदण्डस्य द्रवः [(CSF) उप-अराक्नोइड्-अन्तरिक्षे वर्तते, यः मस्तिष्कस्य मेरुदण्डस्य च चोटतः रक्षति ।

पियामेटर (Piamater ) - पिआमेटर अराक्नोइड् इत्यस्य अधः आवरणं भवति । संयोजक ऊतकस्य कृशः झिल्ली अस्ति, यस्मिन् अनेकाः रक्तवाहिकाः (अतिनाडी) सन्ति । मस्तिष्कस्य पृष्ठभागस्य मेरुदण्डस्य च सम्पर्कं कृत्वा मस्तिष्कस्य सर्वान् भ्रमान् (Convolutions) आच्छादयन् प्रत्येकं दरारं निहितं भवति

मस्तिष्कस्य निलयम्[सम्पादयतु]

मस्तिष्के स्थितानि आन्तरिकगुहा (Internal cavities) निलयम् अथवा निलयम् इति उच्यन्ते, यस्मिन् मस्तिष्क-मेरुदण्डस्य द्रवः (CSF) पूरितः भवति। एते निम्नलिखितप्रकाराः- १.

द्वौ पार्श्व निलय (Lateral ventricles) ।

तृतीय निलय (तृतीय निलय)

चतुर्थ निलय (चतुर्थ निलय)

दक्षिणवामपार्श्वनिलयद्वयं विशालं भवति, यत् मस्तिष्कगोलार्धे (Cerebral hemispheres) इत्यत्र स्थितम् अस्ति । पार्श्वनिलयस्य मुख्यभागः (शरीर) प्रत्येकस्य गोलार्धस्य पार्श्वपल्लवे ततः पूर्वशृङ्गरूपेण अग्रपल्लवं प्रति, पश्चशृङ्गरूपेण पश्चकपालप्रदेशे, अधमशृङ्गरूपेण च कालपल्लवे च भवति शृङ्गम्।अहं उद्भवन् एव अस्मि। प्रत्येकं पार्श्वनिलयः अन्तरनिलयस्य छिद्रेण थैलमसस्य केन्द्रस्य अधः मध्यरेखायां स्थितेन तृतीयनिलयेन सह सम्बद्धं भवति तृतीयः निलयः दक्षिणवामथैलमसयोः मध्ये पार्श्वनिलयस्य अधः भवति । चतुर्थनिलयेन सह मस्तिष्कजलवाहिनी अथवा सिल्वियसस्य जलवाहिनी इति नाम्ना सम्बद्धा भवति । चतुर्थः निलयः तृतीयनिलयस्य अधः, पोन्स् तथा मज्जा (अग्रभागः) मस्तिष्ककोशः (पृष्ठतः) च मध्ये स्थितः अस्ति । चतुर्थस्य निलयस्य पार्श्वे द्वौ छिद्रौ स्तः, येषां नाम लस्चकस्य फोर्मिना (लुश्कस्य फोरमिना) इति । मध्यरेखायां एकः छिद्रः अस्ति, यस्य नाम Foramen of Magendie (Foramen of Magendie ) इति । एतेषां त्रयाणां उद्घाटनानां द्वाराणि निलयस्य उपअराक्नोइड् अवकाशस्य च सम्बन्धः भवति।continus as एते सर्वे निलयाः मस्तिष्क-मेरुदण्ड-द्रवेण [(CSF) पूरिताः भवन्ति ।

मस्तिष्कमेरुदण्डः (Cerebrospinal fluid - CSF ) - मस्तिष्कमेरुदण्डः प्लाज्मासदृशः स्पष्टः, निर्वर्णः द्रवः अस्ति, यः मस्तिष्कस्य उपअराक्नोइड्-अन्तरिक्षे निलयेषु च पूरितः भवति मस्तिष्कस्य निलयस्य उपरिभागेषु (Roofs) स्थितेन कोशिकाजालेन कोरोइड् प्लेक्सस इत्यनेन स्रावितं भवति । एकस्मिन् औसतव्यक्तिषु ७२० मि.ली. नित्यस्य गतिना स्रावः भवति। अस्य दाबः ६० तः १४० मि.ली. जलस्य सापेक्षिकघनत्वं १००५ अस्ति । अस्ति। तदनन्तरं एषः द्रवः उपअराक्नोइड्-अन्तरिक्षे [(उप-अराक्नोइड्-अन्तरिक्षे) मेगेण्डी-लुश्का-योः छिद्रैः गच्छति यस्मात् मस्तिष्कस्य मेरुदण्डस्य च सम्पूर्णे पृष्ठे निरन्तरं परिभ्रमति अन्ते अयं द्रवः मस्तिष्कशिरागुहासु अराक्नोइड् विल्ली अथवा अराक्नोइड् मेटर इत्यस्मिन् दाणिका इति लघुप्रक्षेपणद्वारा अवशोषितः भवति

  • मस्तिष्कमेरुद्रवस्य रचना

मस्तिष्कमेरुद्रवस्य संगठनं यथा-

प्रोटीन - 20–30 मिग्रा। प्रतिशतं

ग्लूकोज - ५०-८० मि.ग्रा. प्रतिशतं

यूरिया - १०-३० मि.ग्रा. प्रतिशतं

क्लोराइड - 700 - 750 मि.ग्रा. एतेभ्यः अतिरिक्तं पोटेशियम, कैल्शियम, सोडियम, यूरिक अम्ल, सल्फेट्, फॉस्फेट्, क्रिएटिनिन् इत्यादीनि अपि अस्मिन् दृश्यन्ते ।

मेनिन्जाइटिस शोध (Meningitis) इत्यादिषु अस्य द्रवस्य मात्रा वर्धते, यस्य कारणेन मस्तिष्कमेरुदण्डस्य द्रवस्य उपरि दबावः भवति तथा च ज्वरः वर्धते। एतादृशे सति कटिविच्छेदनं कृत्वा मेरुदण्डात् एषः द्रवः निष्कासितः भवति ।

कार्यं (Functions) - मस्तिष्कमेरुदण्डस्य मुख्यं कार्यं नाजुक तंत्रिका ऊतकानाम् अस्थिगुहाणां च भित्तिषु जलस्य कुशनसदृशं संरचनां निर्माय मस्तिष्कस्य मेरुदण्डस्य च रक्षणं भवति तथा च आघातशोषकस्य कार्यं करोति @[ (आघात अवशोषकः). करोति । मस्तिष्कस्य मेरुदण्डस्य च परितः दबावं स्थिरं करोति अपशिष्टं विषाणि च दूरीकरोति । एतेन मस्तिष्कं प्रति पोषकद्रव्याणि, प्राणवायुः च प्रयच्छन्ति ।

सुषुम्ना उत मेरुरुज्जुः (Spinal cord )[सम्पादयतु]

मेरुरुज्जु वा मेरुदण्ड इत्यपि कथ्यते । पृष्ठभागे ऊर्ध्वतः दृष्ट्वा मुकुटात् नितम्बपर्यन्तं दीर्घास्थिः दृश्यते । इदं केन्द्रीयतंत्रिकातन्त्रस्य भागः अस्ति, यः कशेरुके कशेरुकमेरुदण्डपर्यन्तं स्थूलं दृढं च पाशवत् सुरक्षितं तिष्ठति प्रौढे अस्य दीर्घता प्रायः ४५ से.मी. भवति । मज्जा-अस्थि-कशेरुकस्य अधः भागात् आरभ्य कशेरुकस्तम्भद्वारा पश्चकपाल-अस्थिस्य फोरमेन्-मैग्नम-द्वारा गत्वा प्रथम-कटि-कशेरुकस्य स्तरे समाप्तं भवति अस्य अधः अन्ते शङ्कुरूपेण संकुचति, ततः conus medullaris (Conus medullaris) इति उच्यते, तस्य अग्रभागात् filum terminale (Filum terminale) coccyx. , ये परितः सन्ति, यावत् अधः गच्छति तंत्रिकामूलैः, पुच्छाश्वाः इति उच्यन्ते ।

मेरुदण्डस्य सम्पूर्णदीर्घतायाः मेरुदण्डस्य तंत्रिकायुग्मानि निर्गच्छन्ति । स्थूलतायाः किञ्चित् विविधतां गृह्णाति, अन्येभ्यः भागेभ्यः अपेक्षया गर्भाशयस्य कटिप्रदेशेषु च स्थूलतरं भवति, यतः हस्तपादयोः अतिशयेन तंत्रिकाः प्रयच्छति मेरुदण्डस्य तंत्रिकाः (Spinal nerves) कशेरुकस्य नहरतः काठस्य छिद्रस्य, तक्षकच्छिद्रस्य च माध्यमेन निर्गच्छन्ति । मेरुदण्डे पृष्ठभागे अग्रभागे च गभीरः दरारः (Fissure) भवति, यस्य कारणेन सः मस्तिष्कवत् दक्षिणवामभागेषु पूर्णतया विभक्तः भवति मस्तिष्कवत् मेरुदण्डः अपि श्वेतधूसरद्रव्यैः निर्मितः भवति । अस्मिन् तु श्वेतद्रव्यं पृष्ठभागे तिष्ठति, कृष्णद्रव्यं च मध्ये तिष्ठति । श्वेतद्रव्यम् (White matter) मेरुदण्डस्य मस्तिष्कस्य च मध्ये प्रसारिततन्तुभिः निर्मितः भवति । अस्मिन् मोटर-इन्द्रिय-तन्तुः [(Motor and sensory fibers) भवति । मस्तिष्कस्य मस्तिष्कस्य च मोटरकेन्द्रात् अधः गत्वा मेरुदण्डस्य चालककोशिकापर्यन्तं मोटरतन्तुः प्रसरन्ति । इन्द्रियतन्तुः मेरुदण्डस्य इन्द्रियकोशिकाभ्यः आरभ्य मस्तिष्कस्य इन्द्रियकेन्द्रपर्यन्तं प्रसरन्ति । एतेषां तन्तुनां माध्यमेन शरीरं विविधाङ्गात् मस्तिष्कं प्रति संवेदनाः, मस्तिष्कात् मांसपेशीषु उत्तेजनाः च प्रसारयति ।

अनुप्रस्थखण्डे मेरुदण्डस्य धूसरद्रव्यं 'H' अक्षरस्य आकारेण व्यवस्थितं दृश्यते । धूसरद्रव्यस्य मध्ये उपरितः अधः यावत् छिद्रं भवति, यत् मध्यनहरम् इति उच्यते । एषा नली मस्तिष्कस्य चतुर्थनिलयेन सह सम्बद्धा भवति, मस्तिष्कमेरुद्रवेण पूरिता भवति । अस्य भूरेण पदार्थस्य चत्वारि शृङ्गाणि (Horns) सन्ति – पुरतः द्वौ पृष्ठतः च। अग्रभागं प्रति निर्गतौ भागौ पूर्वशृङ्गं (पूर्वशृङ्गाः) इति उभौ पृष्ठं प्रति निर्गतौ भागौ पश्चशृङ्गौ (पश्च शृङ्गाः) इति उच्यन्ते प्रकोष्ठवत् मेरुदण्डेन पूरितद्रवे केवलं तंत्रिकाकोशिका [(Nerve cells) दृश्यन्ते ।

पूर्वशृङ्गात् बहिः आगच्छन्तीः तंत्रिकाः कूपस्य, पादस्य, बाहुस्य च मांसपेशिषु गच्छन्ति, ये मोटर तंत्रिकाः इति उच्यन्ते । पश्चशृङ्गात् बहिः आगच्छन्तः तन्तुः शरीरस्य विभिन्नानां भागानां त्वचां प्रति गच्छन्ति, ये त्वचायाः प्राप्ताः संवेदनाः पश्चशृङ्गेषु प्रसारयन्ति, अतः एताः इन्द्रियतंत्रिकाः (Sensory nerves)

मेरुदण्डे (afferent or ascending) - मेरुदण्डद्वारा मस्तिष्के संवेदना मुख्यतया द्वयोः स्रोतयोः भवति- 1. त्वचा, 2. कण्डरा, मांसपेशी, सन्धिभिः च अभिगम्यते। त्वचायां वर्तमानाः इन्द्रियग्राहकाः अथवा तंत्रिकाअन्ताः चर्मग्राहकाः इति उच्यन्ते, ये वेदना, तापः, शीतः, स्पर्शः, दबावः च उत्तेजिताः भवन्ति । एतेभ्यः (Nerve impulse) उत्पद्यमानः तंत्रिका आवेगः त्रयाणां न्यूरॉन्-द्वारा परे पार्श्वे मस्तिष्कगोलार्धस्य इन्द्रियक्षेत्रं प्रति प्रसारितः भवति यत्र तेषां भावः स्थितिः च (स्थानम्) प्रकाश्यते।

कण्डरा-स्नायु-सन्धिषु वर्तमानाः इन्द्रियग्राहकाः अथवा तंत्रिका-अन्ताः प्रोप्रियोसेप्टर् इति उच्यन्ते, ये तेषां विस्तारेण उत्तेजिताः भवन्ति नेत्रकर्णयोः आगच्छन्त्याः आवेगैः (Impulses) इत्यनेन सह तेषां सम्बन्धः शरीरस्य तस्य आसनस्य च संतुलनं स्थापयितुं (Posture) इत्यनेन सह सम्बद्धः अस्ति एते तंत्रिका आवेगाः द्वौ स्थानौ प्राप्नुवन्ति :- 1. त्रयः न्यूरॉनतन्त्रेण आवेगाः परपक्षस्य मस्तिष्कगोलार्धस्य इन्द्रियक्षेत्रं प्राप्नुवन्ति तथा च 2. द्वयोः न्यूरॉन् तन्त्रेण तंत्रिका आवेगाः मस्तिष्कगोलार्धं यावत् प्राप्नुवन्ति समानपक्षः ।

मेरुदण्डे (efferent or descending ) चालन तंत्रिका मार्गः ।

मस्तिष्कात् दूरं तंत्रिका आवेगं प्रसारयन्तः न्यूरॉन्साः मोटर न्यूरॉन्स (efferent or descending) भवन्ति । मोटर न्यूरॉनस्य उत्तेजनेन कंकालस्य (striated, voluntary) तथा चिकनी (अनैच्छिक) तथा हृदयस्नायुस्य संकोचनं (Contraction) भवति तथा च ग्रन्थिनां स्रावः स्वायत्ततंत्रिकायाः ​​तंत्रिकाभिः नियन्त्रितः भवति व्यवस्था।

स्वैच्छिक मांसपेशी गति (स्वैच्छिक मांसपेशी गति ) - मस्तिष्कात् मस्तिष्कात् शरीरस्य स्वैच्छिकस्नायुषु (स्वैच्छिकस्नायुषु) रीढ़स्य तंत्रिकातन्तुसमूहानां माध्यमेन मोटर तंत्रिका आवेगाः प्रसारिताः भवन्ति।यस्मिन् संकोचनं भवति सन्धिषु च गतिः भवति। मनुष्यस्य इच्छायाः आश्रयः भवति। परन्तु कङ्कालस्नायुसंकोचनं जनयन्तः केचन तंत्रिका आवेगाः मध्यमस्तिष्केषु, मस्तिष्ककाण्डे, मस्तिष्के च उत्पद्यन्ते । एतादृशं प्रकारस्य अनैच्छिकं कर्म स्नायुक्रियायाः समन्वयेन सह सम्बद्धं भवति यथा यदा अत्यल्पगतिः आवश्यकी भवति तथा च शरीरस्य आसनं संतुलनं च निर्वाहयितुम् आवश्यकं भवति, ये इच्छायाः न नियन्त्रिताः भवन्ति

Efferent (Efferent) मेरुदण्डे स्थितानां तंत्रिकातन्तुनां गुच्छैः अथवा मार्गैः मस्तिष्कात् शरीरं प्रति तंत्रिका आवेगाः प्रसारिताः भवन्ति । मस्तिष्कात् मांसपेशीपर्यन्तं गच्छन्ति मोटरमार्गाः द्विविध न्यूरॉन्-इत्यनेन निर्मिताः भवन्ति । ये यथा- १.

1. पिरामिड (पिरामिड)

2. अतिरिक्त पिरामिड (अतिरिक्त पिरामिड)

पिरामिडमार्गं निर्मायन्ते ये मोटरतन्तुः ते आन्तरिकगुटिकाद्वारा गच्छन्ति, ते स्वैच्छिकस्नायुषु आवेगानां मुख्यमार्गाः भवन्ति बाह्यपिरामिडमार्गं निर्मायन्ते ये मोटरतन्तुः ते आन्तरिकगुटिकाद्वारा न गच्छन्ति, ते मस्तिष्कस्य अनेकभागैः सह सम्बद्धाः भवन्ति, यथा आधारनाभिकं, थैलमस् च

उपरि मोटर न्यूरॉन् (The upper motor neurone ) - अस्य प्रकारस्य न्यूरॉन् इत्यस्य कोशिकाशरीरम् (Betz's cell ) मस्तिष्कस्य पूर्वकेन्द्रीयसल्कसक्षेत्रे स्थितं भवति अस्य अक्षतंतुतन्तुः (Axons) आन्तरिकगुटिका, पोन्स्, मज्जा च गच्छन्ति । मेरुदण्डे अधः गत्वा ते श्वेतपदार्थस्य पार्श्विक-कोर्टिको-मेरुदण्डमार्गाः (Lateral corticospinal stracts) तथा तन्तुः निम्न-मोटर-न्यूरोन्स् (Lower motor neurons) इति ग्रे-द्रव्यस्य पूर्वस्तम्भे निर्मान्ति ।कोशिका (Cell bodies) इत्यस्य शरीराणि सिनैप्स (Terminate) भवन्ति । एतेषां उपरितन-मोटर-न्यूरोनानां पिरामिड-मार्गं, मज्जा-लम्बता-इत्येतत् च प्राप्यमाणानां अक्षतंतुतन्तुः पिरामिड-नामकं दीर्घं संकीर्णं प्रक्षेपणं भवति ।

निम्नमोटर न्यूरॉन (The lower motor neurone ) - निम्नमोटर न्यूरॉनस्य कोशिकाशरीरं मेरुदण्डस्य धूसरपदार्थस्य पूर्वशृङ्गे स्थितम् अस्ति अस्य अक्षतंतुः (Axon) मेरुदण्डात् पूर्वमूलद्वारा (अग्रमूल) मार्गेण निर्गत्य आगच्छन्तैः संवेदीतन्तुभिः सह मिलित्वा मिश्रितमेरुदण्डस्य तंत्रिकां (Mixed spinal nerve) निर्माति, यत्... अन्तरकशेरुकी छिद्रः।स्नायुषु तस्य समाप्तेः समीपे अक्षतंतुः अनेकसूक्ष्मफिलामेण्ट्-रूपेण विभज्यते, ये मोटर-अन्त-प्लेट्-रूपेण निर्मान्ति, येषु प्रत्येकं मांसपेशी-तन्तुस्य अन्त्य-प्लेट् भवति ।भित्ति-संवेदनशीलक्षेत्रे संलग्नः ते प्रत्येकस्य तंत्रिकायाः ​​मोटर-अन्त-प्लेट्-तः (Supply) इत्यस्य आपूर्तिं कुर्वन्ति तथा च मांसपेशी-तन्तुभ्यः मोटर-एककं (Motor unit) निर्मीयते ।

Acetylcholine (Acetylcholine) नामकं न्यूरोट्रांसमीटर् यत् तंत्रिका आवेगं (Synapse) पारं कृत्वा मांसपेशीतन्तुं प्राप्नोति, यत् मांसपेशीतन्तुं (Stimulate) उत्तेजयति तथा च संकुचनं जनयति (Contraction) ) एतत् भवति मांसपेशीयाः सर्वाणि मोटर-एककाः युगपत् संकुचन्ति तथा च संकोचनस्य बलं एकस्मिन् समये कार्यं कुर्वतां मोटर-एककानां संख्यायाः उपरि निर्भरं भवति कंकालस्नायुषु तंत्रिका-आवेगाः प्रायः निम्न-मोटर-न्यूरोन्-द्वारा प्रसारिताः भवन्ति । एतेषां न्यूरॉन्सानाम् कोशिकाशरीराणि मस्तिष्कस्य विभिन्नभागेभ्यः उत्पद्यमानैः उपरितनमोटरन्यूरोनैः तथा च मेरुदण्डे उत्पद्यन्ते समाप्ताः च केचन न्यूरॉन्साः च तंत्रिकाकृताः भवन्ति एतेषु केचन न्यूरॉन् निम्नमोटर न्यूरॉन्सस्य कोशिकाशरीरं उत्तेजयन्ति, अन्ये तु निरोधात्मकप्रभावं कुर्वन्ति । एताः स्नायुः मिलित्वा गतिषु समन्वयं निर्वाहयन्ति ।

अनैच्छिक मांसपेशी गति (अनैच्छिक मांसपेशी गति ) - ऊपरी मोटर न्यूरॉन के मध्यमस्तिष्क, मस्तिष्क काण्ड, मस्तिष्ककोश या रीढ़ की हड्डी में स्थित कोशिका, शरीर के मुद्रा निर्वाह करने से सम्बद्ध मांसपेशी गतिविधि (Posture) तथा संतुलन ( suscle), मांसपेशीगतेः समन्वयं निर्वाहयति, मांसपेशीस्वरं नियन्त्रयति च ।  

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मानवस्य_मस्तिष्कम्&oldid=474732" इत्यस्माद् प्रतिप्राप्तम्