मानवस्य श्वसनतन्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्वसनतन्त्रे संरचना कार्यं च मुख्यविषयौ स्तः । हृदयं, धमनी, नाडी इत्यादयः रक्तसञ्चारतन्त्रस्य मुख्यघटकानाम् अध्ययनं कृत्वा श्वसनतन्त्रं ज्ञातुं शक्यते । अन्नं विना वयं कतिपयान् दिनानि अवश्यमेव जीवितुं शक्नुमः, परन्तु यदि अस्माकं श्वसनं कतिपयनिमेषान् अपि स्थगितम् अस्ति तर्हि मनुष्यस्य जीवितुं कठिनं भवति अतः श्वसनस्य अर्थः अस्ति यत् प्राणवायुः अस्माकं जीवनस्य आधारः अस्ति। अस्माकं शरीरे आक्सीजनस्य आपूर्तिः केवलं श्वसनतन्त्रद्वारा एव भवति । अतः श्वसनतन्त्रम् अस्माकं शरीरस्य अतीव महत्त्वपूर्णा संस्था अस्ति । अतः ते के सन्ति - कथं च स्वकार्यं कुर्वन्ति इति ज्ञास्यामः।

श्वसनतंत्रम्[सम्पादयतु]

मनुष्यः कतिपयान् सप्ताहान् यावत् अन्नं विना कतिपयान् दिनानि यावत् जलं विना जीवितुं शक्नोति, परन्तु यदि श्वसनप्रक्रिया (Breathing) ३ तः ६ निमेषान् यावत् स्थगयति तर्हि मृत्युः भवति। शरीरस्य ऊतकानाम् विशेषतः हृदयस्य मस्तिष्कस्य च ऊतकानाम् आक्सीजनस्य नित्यं आवश्यकता भवति, यस्य आपूर्तिः अवश्यं कर्तव्या भवति । कतिपयेषु निमेषेषु प्राणवायुस्य अभावात् ऊतकाः निष्क्रियाः भवन्ति, हृदयस्पन्दनं स्थगयति, मस्तिष्कस्य तंत्रिकाः अपि किञ्चित्कालानन्तरं निष्क्रियतां प्राप्तुं आरभन्ते वस्तुतः प्राणवायुः एव जीवनम् । श्वसनतन्त्रं वायुमण्डलात् प्राणवायुस्य सेवनस्य कार्यं करोति । शरीरस्य प्रत्येकं कोशिका श्वसनतन्त्रद्वारा आक्सीजनस्य (Supply) आपूर्तिं प्राप्नोति तथा च कोशिकाभिः तस्य उपयोगानन्तरं कार्बनडाय-आक्साइड्-वायुः अपशिष्टरूपेण बहिः आगच्छति वस्तुतः श्वसनप्रक्रिया (Respiration) कोशिकानां वायुमण्डलीयवायुना च परस्परं आदानप्रदानं भवति ।

श्वास-कृतं वस्तुतः प्रश्वसन (प्रेरणा) निशासन (समाप्ति) च द्वयोः सर्वथा भिन्नयोः कर्मयोः संयुक्तरूपम् अस्ति । वायुमण्डलीयवायुः यया प्रक्रियायाः माध्यमेन गृह्यते सा श्वसनं (प्रेरणा) इति कथ्यते, निष्कासवायुः यया प्रक्रियायाः बहिः निष्कासिता भवति सा च निःश्वासः (Expiration) इति कथ्यते 'श्वसनस्य' एकः प्रक्रिया श्वासं गृहीत्वा पुनः निःश्वासं गृह्णाति ।

श्वसनतन्त्रे एतयोः प्रक्रियायोः द्वयोः भिन्नयोः स्तरयोः भवति प्रथमा क्रिया कोशिकानां वायुकोशयोः च मध्ये भवति (Alveoli), यत् 'बाह्य श्वसनम्' (बाह्य श्वसनम्) अथवा ' इति कथ्यते । फुफ्फुसः श्वसनम्'।' (फुफ्फुसः श्वसनम्) तथा रक्तकेशिका (केशिका) ऊतकयोः च मध्ये अन्यः मार्गः, यत् 'आन्तरिक श्वसनम्' (आन्तरिक श्वसनम्) अथवा 'ऊतकश्वसनम्' ( ऊतकश्वसनम्) ) इति उच्यते ।

श्वसनतन्त्रस्य संरचना कार्या च[सम्पादयतु]

श्वसनमार्ग (श्वसनमार्ग)- नासिकाच्छिद्रतः फुफ्फुसस्य वायुकोशपर्यन्तं निरन्तरतायां स्थिताः श्वसनअङ्गाः, येषां माध्यमेन वायुः गच्छति, ते श्वसनमार्गं निर्मान्ति ते निम्नलिखितक्रमेण स्थिताः-

1. नासिका वा नासिका (नासिका) ।

2. ग्रसनी (ग्रसनी)।

3. स्वरयंत्र ( स्वरयंत्र)

4. श्वासनली (श्वासनली) .

5. श्वासनली अथवा ब्रोन्चस (Bronchus ), बहुवचने (Bronchi) ।

6. ब्रोन्कियोल्स (Bronchioles) .

7. वायुपुटं (Alveoli) ।

8. फुफ्फुसः (Lungs) ।

नासिका (नासिका)[सम्पादयतु]

पर्यावरणस्य वायुः प्रायः नासिकाद्वारा एव श्वसनमार्गे प्रविशति।बाह्यनासिकाच्छिद्रः नासिकास्थः दृश्यमानः भागः अस्ति, यः नासिकास्थिभिः (Nasal bones) उपास्थिभिः च निर्मितः भवति।अस्य विशालः गुहा भवति यस्य नाम the नासिकागुहा @[ (Nasal cavity) इति उच्यते, यत् उपास्थिनिर्मितेन भेदकेन (Nasal septum) इत्यनेन दक्षिणे वामे च समानभागद्वये विभक्तं भवति यदा नासिकागुहा विभज्यते तदा अग्रे (बहिः) पृष्ठतः च द्वौ (नासिका) अथवा 'अग्रनासिका' (पूर्वनासिका) इति उच्यते, ये बहिः अन्तः यावत् धावन्ति।वायुः वह्यते च पृष्ठभागे ये छिद्राः अवशिष्टाः सन्ति ते 'पश्च नरेस्' (Posterior nares) इति उच्यन्ते ये ग्रसनीं प्रति वायुं वहन्ति (Pharynx) ।

नासिका - गुहा (छत) इत्यस्य उपरिभागः एथमोइड् अस्थि, स्फेनोइड् अस्थि तथा फण्डल अस्थि इत्यनेन निर्मितः भवति तथा च तस्य तलः (Floor) मुखस्य छतौ भवति कठिनमृदुतालुभिः निर्मितं भवति ।

कठोरतालुः मेक्सिला अस्थिः तालुः च (Palatine) अस्थिः मृदुतालुः च अनैच्छिकस्नायुभिः निर्मितः भवति । अस्य पार्श्वभित्तिः मेक्सिला-अस्थि, तालु-अस्थिस्य ऊर्ध्वाधर-प्लेट्, एथमोइड्-अस्थि, टर्बिनेट्-अस्थिभिः च निर्मिताः सन्ति ।

गुहां विभज्य नासिकासेप्टमस्य पश्चभागः एथमोइड् अस्थि (Perpendicular plate) इत्यस्य लम्बप्लेटेन निर्मितः भवति तथा च वोमर अस्थि तथा अग्रभागः हाइलाइन कार्टिलेज (Hyaline cartilage)  इत्यनेन निर्मितः भवति . नासिकाखण्डः नासिकागुहस्य मध्यभित्तिं निर्माति ।

नासिकागुहायां उभयतः पार्श्वभित्तिषु त्रीणि उत्तल-अस्थि-फलकानि दृश्यन्ते, येषां नाम सुपीरियर, मिडिल, इन्फेरियर नासिका-शंखा इति श्रेष्ठः मध्यमः च नासिकाशङ्खः एथमोइड् अस्थिस्य प्रक्षेपणः भवति तथा च अधमः नासिकाशङ्खः एव अस्थिः भवति, यः टर्बिनेट अस्थि इति अपि ज्ञायते एतेभ्यः त्रयेभ्यः नासिकाशङ्कुभ्यः नासिकागुहायाः प्रत्येकं अर्धं ऊर्ध्वं (उपरि), मध्यं (मध्यम् ) अधः (अधः) त्रयः नासिकामार्गाः इति विभक्ताः भवन्ति । एते वायुमार्गाः (Meatuses) भवन्ति, नासो-ग्रसनी (नासो ग्रसनी) प्रति गच्छन्ति । एतेषां त्रयाणां नासिकाशङ्खानां कारणात् नासिकाश्लेष्मस्य पृष्ठीयक्षेत्रं वर्धते ततः गच्छन् वायुः विस्तृततरं क्षेत्रं, उष्णतरं (Warmed) आर्द्रं च ( Moistured ) पारयति नासिकापुटं उभयतः स्थूलश्लेष्मपटलेन आवृतं भवति । घ्राणेन्द्रियस्य अङ्गाः श्रेष्ठनासिकाशङ्खस्य उपरि श्लेष्मायां स्थिताः भवन्ति । मध्यमस्य नीचस्य च नासिकाशङ्खस्य उपरि श्लेष्मकला अतीव नाडी (Highly vascular) रक्तकोशिकाभिः पूर्णा भवति ।

प्रत्येकं नासिकाच्छिद्रं (नासिकाच्छिद्रम्) पूर्वनासिकानारे [(नासिकावेष्टिबुल) अथवा बाह्यमुहाने उद्घाट्यते । नासिकाग्रसनी स्तरीयेन उपकलाभिः रेखाकृता भवति, यत् उपचर्मेण सह विलीयते । केचन स्निग्धाः ग्रन्थिः (Sebaceous glands) अग्रे नासिकापृष्ठे तिष्ठन्ति । अस्मिन् स्थाने केचन दृढाः केशाः अपि सन्ति । शेषस्य नासिकागुहायाः भित्तिः सिलिअटेड् स्तम्भ उपकलायुक्तेन श्लेष्मपटलेन रेखिता भवति । श्लेष्मस्रावकप्यालाकोशिका (प्याला वा श्लेष्मकोशिका) तस्मिन् एव तिष्ठन्ति । यस्य स्रावस्य कारणेन नासिकाच्छिद्रस्य श्लेष्मा आर्द्रः, स्निग्धः, चिपचिपः च तिष्ठति । नासिकायां विद्यमानाः केशाः रजःकणानां सूक्ष्मजीवानां च अन्तः प्रवेशं निवारयन्ति, वायुस्य छाननस्य कार्यं च कुर्वन्ति । एते सूक्ष्मधूलिकणाः जीवाणुः च श्लेष्मायां लसन्ति । श्लेष्मपट्टिकायाः ​​कूपाः श्लेष्माम् श्लेष्मरूपेण निगलनार्थं वा मूर्छितार्थं वा ग्रसनीपर्यन्तं परिवहनं कुर्वन्ति ।

अग्रनासिकाच्छिद्राणां पश्चात् नासिकाच्छिद्राणां च अतिरिक्तं नासिकागुहायां अन्ये केचन छिद्राः (Openings) सन्ति । ये यथा- १.

1. Paranasa Vivar (Paranasal sinuses) - एते मुखस्य अस्थिषु कपालस्थिषु च स्थिताः बन्दगुहाः सन्ति, येषु वायुः पूरितः भवति । एते वायुगुहाः (Air sinuses) इति अपि उच्यन्ते । अस्थीनां लघुकरणं कुर्वन्ति, शब्दस्य प्रतिध्वनिं कर्तुं च शब्दकक्षरूपेण कार्यं कुर्वन्ति । अग्रभागस्य नासिकाः नेत्रगुहाया: उपरि अग्रभागस्य अस्थिस्य मध्यरेखां प्रति स्थिताः भवन्ति । एथमोइड् साइनस (Ethmoid sinuses) अनेकाः सन्ति, ते एथमोइड् अस्थिस्य तस्मिन् भागे स्थिताः सन्ति यत् नेत्रगुहां नासिकातः पृथक् करोति । स्फेनोइड्-अस्थिस्य मुख्यभागे स्फेनोइड्-नासिकाः भवन्ति । सर्वे वायुगुहाः अथवा परनासिका-नासिकाः श्लेष्म-झिल्ली-रेखायुक्ताः भवन्ति, निमेष-छिद्रैः (foramen) इत्यनेन नासिका-गुहायां उद्घाटिताः भवन्ति एते नवजातेषु न दृश्यन्ते। यदि नासिकायां शीतादिसंक्रमणं भवति तर्हि एतेषां अपि संक्रमणं भवितुम् अर्हति, यस्मात् कारणात् तेषु शोफः भवति । अयं रोगः साइनसशोथः (Sinusitis) इति कथ्यते ।

2. नासोलक्रिमल नली के छिद्र प्रत्येकं नेत्रात् नासिका-अश्रु-नली निर्गत्य नासिका-गुहायां उद्घाट्यते, यस्मात् माध्यमेन अतिशयेन अश्रुपाताः नासिकाम् आगच्छन्ति, एतत् कारणं यत् रोदनकाले नासिकातः जलं प्रवहति

ग्रसनी (ग्रसनी)- नासिकाद्वारा प्रविष्टः वायुः नासिकामार्गं लङ्घयित्वा ग्रसनीम् प्राप्नोति । ग्रसनीयाः ऊर्ध्वभागः स्फेनोइड् अस्थिस्य मुख्यभागेन निर्मितः भवति, अधोभागः अन्ननलिकाभिः सह सम्बद्धः भवति । कपालस्य आधारस्य समीपे तथा नासिकागुहा, मुखगुहा (Oral cavity) स्वरतन्त्रयोः पृष्ठतः १२ तः १४ से.मी.पर्यन्तं भवति । दीर्घः स्नायुयुक्तः लीनः, यस्य ऊर्ध्वान्तः विस्तृतः भवति । शरीररचनाशास्त्रस्य दृष्ट्या ग्रसनी उपरितः अधः यावत् निम्नलिखितत्रिषु भागेषु विभक्तं भवति-

1. नासिकाग्रसनी अथवा नासिकाग्रसनी (नासोग्रसनी) - नासिकागुहाया पृष्ठतः मृदुतालुस्तरस्य उपरि ग्रसनीस्य एषः भागः अस्ति, यस्मिन् पश्च नासिकाच्छिद्राणि (Posterior nsal nares) उद्घाट्यन्ते तथा च श्रवणनलिकाः केवलं पृष्ठतः एव च पार्श्वयोः कृते (श्रवणनलिकां) उद्घाटितम्, येन वायुः उभयतः मध्यकणान् (कर्णढोलकं) प्राप्नोति । नासिकागुहा इव नासिकाग्रसनी रोमयुक्तेन श्लेष्मपटलेन रेखिता भवति यत् निःश्वासितवायुस्य स्वच्छतायां सहायकं भवति । नासिकाग्रलस्य पश्चभित्तिषु तस्य छततः लम्बमानस्य लिम्फोइड् ऊतकस्य प्रक्षेपणं भवति यत् ग्रसनी टॉन्सिल अथवा एडेनोइड् इति कथ्यते । एडेनोइड्स् वर्धन्ते वा शोथाः भवन्ति (सूजनम्) परन्तु ग्रसनीयां बाधा भवति, यस्य कारणात् विशेषतः बालकाः मुखद्वारा श्वसनं आरभन्ते, श्रवणनलिकानां मुखं पिहितं भवितुम् अर्हति तथा च वक्तुं कष्टं भवितुम् अर्हति

2. मुख - ग्रसनी अथवा ओरोफैरिन्क्स (Oropharynx) - अयं ग्रसनी मुखगुहा (Oral cavity) इत्यस्य पश्चभागः अस्ति, यः मृदुतालुतः (Epiglotties) यावत् विस्तृतः भवति, यत्र श्वसनं पाचनं च (श्वसनं पाचनं च) श्वासनली (श्वासनली) तथा अन्ननलिका (अन्ननलिका) इति पृथक् भवति । मुखेन मुखेन द्रुतं अतल्लीनं च श्वसनं वा निगलनार्थं वा नलिका इति प्यूरुलसंकीर्णमार्गयुग्मेन पृथक् भवति ।अस्मिन् समये सः विस्तृतः भवति मुखग्रनिः स्तरितस्क्वामस उपकलाभिः रेखितः भवति ।

ओरोफैरिन्क्सस्य पार्श्वभित्तिः मृदुतालुस्य सम्पर्कं कुर्वन्ति। एतेषां प्रस्तरानाम् गुच्छानां मध्ये ? ये तालु-ग्लोसल-तोरणाः इति उच्यन्ते, तत्र लिम्फोइड-उपस्थानां उदग्राः सन्ति । एते तालु टॉन्सिल (Palatine tonsils) इति उच्यन्ते ।

3. स्वरयंत्रस्य अथवा स्वरयंत्रस्य ग्रसनी (Larynigopharynx) - एषः ग्रसनीस्य निम्नतमः भागः अस्ति, यः ह्योइड् अस्थिस्य स्तरात् (Byoid bone) स्वरयंत्रस्य पृष्ठभागपर्यन्तं तिष्ठति अस्मात् ग्रसनीभागात् श्वसनपाचनतन्त्रं पृथक् भवति । अग्रतः वायुः स्वरयंत्रं (Larynx) गच्छति, अन्नं पृष्ठतः अन्ननलिकायां गच्छति।

स्वरयंत्र या स्वरयंत्र ( स्वरयंत्र) - . स्वरयंत्रं उपरि स्वरयंत्रग्रसङ्गेन सह अधः श्वासनलिकायाः ​​च सह सम्बद्धं भवति । तस्य उपरि ह्योइड् अस्थि, जिह्वाया: अधोभाग: च अस्ति । कण्ठस्य स्नायुः अग्रे वर्तन्ते, पृष्ठभागे स्वरयंत्रं, गर्भाशयस्य कशेरुकाः च भवन्ति, थायरॉयड् ग्रन्थिस्य भागाः च पादयोः वर्तन्ते अयं श्वासनलीयाः उपरिभागः अस्ति यः अधः सप्तमस्य गर्भाशयस्य कशेरुकस्य स्तरस्य श्वासनलीयां वा श्वासनलीयां वा उद्घाट्यते । स्वरः केवलं स्वरतन्त्रेभ्यः एव उत्पद्यते । वदन् तस्मिन् स्थितेषु स्वरतन्त्रेषु स्पन्दनं भवति, तस्य परिणामेण शब्दः निर्मीयते । सम्पूर्णं स्वरयंत्रं अनेकैः असममितैः उपास्थिभिः निर्मितं भवति, ये स्नायुबन्धैः, झिल्लीभिः च परस्परं संलग्नाः भवन्ति । एते यथा- १.

थायरॉयड् उपास्थि (थायराइड उपास्थि)- इदं उपास्थि (Laminae) इत्यस्य समतलखण्डद्वयेन अथवा प्लेट् इत्यनेन निर्मितं भवति, ये अग्रे मध्यरेखायां तीव्रकोणे (Acute angle) कण्ठस्य अग्रभागे प्रमुखं, स्वरयंत्रस्य उदग्ररूपेण यत् दृश्यते तत् निर्माति, यत् 'आदमस्य सेबम्' (आदमस्य सेबम्) इति कथ्यते । सामान्यभाषायां तेन्तुआ इति कथ्यते । अस्य उपरितनधारे "V" आकारस्य गर्तः अथवा Notch (Notch) भवति, यत् Thyroid Notch इति कथ्यते । थाइरॉइड् उपास्थिः पृष्ठतः अपूर्णः एव तिष्ठति तथा च प्रत्येकस्य प्लेट् इत्यस्य पृष्ठभागात् द्वौ बहिर्वृद्धौ निर्मीयते, ययोः उपरितनयोः शृङ्गयोः (Cornua) इति उच्यते थायरॉयड् उपास्थिः स्त्रियाः अपेक्षया पुरुषेषु बृहत्तरः भवति, अतः पुरुषेषु अधिकं स्पष्टतया दृश्यते । ऊर्ध्वभागः स्तरित उपकला, अधः भागः सिलिअटेड उपकला च रेखाकृतः भवति ।

Cricoid cartilage (Cricoid cartilage)- इदं थाइरॉइड उपास्थिस्य अधः स्थितं भवति तथा च अस्य आकारः सीलवलयस्य अथवा सिग्नेट् रिंगस्य सदृशः भवति (Signet ring), यस्य विस्तृतः भागः पृष्ठभागं प्रति तिष्ठति स्वरयंत्रस्य पार्श्वपृष्ठभित्तिं निर्माति, सिलिअटेड् उपकलायुक्तं च भवति ।

Arytenoid cartilages (Arytenoid cartilages) - एते पिरामिड-आकारस्य dylin उपास्थिस्य द्वौ लघु-निर्माणौ स्तः ये क्रिकोइड-उपास्थिस्य विस्तृतभागस्य शिपरस्य उपरि स्थिताः सन्ति, ये स्वरयंत्रस्य पृष्ठभित्तिं निर्मान्ति स्नायुस्नायुस्नायुस्नायुः तेषु सज्जाः भवन्ति । एपिग्लोटिस् - थायरॉयड् उपास्थिस्य अग्रभित्तिस्य अन्तःपृष्ठे थायरॉयड् खांचस्य अधः एव संलग्नं पीतलोचनात्मकं उपास्थियुक्तं पत्राकारं प्लेट् अस्ति ।जीवति किञ्चित् तिर्यक् ऊर्ध्वं गच्छति जिह्वापृष्ठतः स्वरतन्त्राणां उपरि च । अस्य स्तरीयं स्क्वैमस उपकला भवति । अस्य मुख्यं कार्यं निगलनस्य समये स्वरयंत्रस्य (Opening) इत्यस्य उद्घाटनं आच्छादयितुं भवति, यत् Glottis (Glottis) इति कथ्यते, येन भोजनं श्वसनमार्गे न गच्छति एतत् अङ्गम् ।

एतत्सर्वस्य अतिरिक्तं Cuneiform cartilage (Cuneiform cartilage) तथा Corniculate cartilage (Corniculate cartilage) अपि स्वरयंत्रे एव तिष्ठन्ति । एतौ द्वौ अपि अतीव सूक्ष्मसृष्टौ स्तः।

स्वरतन्त्रिका (स्वरतन्त्रिका ) - अग्रे थाइरॉइड उपास्थिस्य उदग्रस्य अन्तः भित्तितः आरभ्य स्वरयंत्रस्य अथवा स्वरयंत्रस्य आधारे पृष्ठभागे एरिटेनोइड उपास्थिपर्यन्तं विस्तृतं भवति यत्र लोचनसंयोजक ऊतकस्य तन्तुः यथा क cord निर्मिताः संरचनाः सन्ति, ये सत्याः स्वरतन्त्राः (True vocal cords) इति उच्यन्ते । vestibular folds (Vestibular folds) इत्यस्य युग्मं वास्तविकस्वरतन्त्रस्य उपरि समीपे च स्थितं भवति, यत् प्रायः मिथ्यास्वरतन्त्रम् इति उच्यते । तेषां स्वरस्य निर्माणे विशेषं योगदानं नास्ति ।

यदा स्वरयंत्रस्य मांसपेशयः संकुचन्ति तदा एरिटेनोइड् उपास्थिः स्वरतन्त्राणि समीपं आनयन्ति तथा च तयोः मध्ये अन्तरिक्षं संकुचितं भवति येन रिमा ग्लोटाइड्स् इति भवति यदा वयं निःश्वासं कुर्मः तदा स्वरतन्त्राणि स्पन्दन्ते, शब्दः च निर्मीयते । यदा स्वरयंत्रस्नायुः शिथिलाः भवन्ति (Relaxed ) तदा उपास्थिः बहिः गच्छन्ति, स्वरतन्त्राणि परस्परं दूरं गच्छन्ति, स्वरयंत्रस्य विस्तारः भवति, यस्मात् कारणात् कोऽपि शब्दः न निर्मीयते (Shraman-Pitch) इति ध्वनिस्य स्वरः (Cords) तारानाम् दीर्घतायाः तेषु तनावस्य च उपरि निर्भरं भवति, यस्मात् कारणात् स्वरतन्त्रेषु (Vibration) स्पन्दनं भवति । वर्धितः तनावः उच्चपिचः, न्यूनतनावः न्यूनपिचः च उत्पादयति । भिन्नशब्दरूपेण शब्दस्य परिवर्तनं अधरजिह्वा मृदुतालुस्नायुगतिम् आश्रित्य भवति ।

श्वासनली या श्वासनली (Trachea)-

वायुनली अथवा श्वासनली (Windpipe ) स्वरयंत्रस्य तलतः (Larynx) आरभ्य फुफ्फुसस्य उपरिभागं प्राप्य यत्र दक्षिणवामब्रान्ची अथवा ब्रोन्ची @[ इति शाखाद्वये विभज्यते । (ब्रोन्ची) प्रत्येकं फुफ्फुसेषु विभक्तं प्रविशति च । प्रायः १२ से.मी. दीर्घः नली अस्ति । थायरॉयड् ग्रन्थिः श्वसनमार्गस्य उपरिभागस्य पुरतः संकीर्णः भवति, महाधमनीस्य तोरणं च अधःभागस्य पुरतः भवति तेन सह उरोस्थिस्य मनुब्रियमः अपि अग्रे एव तिष्ठति । अन्ननलिका अथवा अन्ननलिका पृष्ठतः स्थिता भवति, या वक्षःस्थलकशेरुकेभ्यः पृथक् करोति ।

श्वसनमार्गः १६ तः २० “C” आकारस्य उपास्थिभिः (Rings) तः निर्मितः भवति ये परस्परं उपरि स्थिताः भवन्ति तथा च लोचदारतन्तु ऊतकैः (Fibroelastic connective tissues) एकत्र संयोजिताः भवन्ति तथा च लम्बवत् चिकनी भवन्ति।The मांसपेशयः (Longitudinal smooth muscle) इत्यनेन सम्बद्धाः भवन्ति । तन्तुयुक्तैः ऊतकैः मांसपेशिभिः च निर्मितानाम् (Dorsal side) वलयानां पृष्ठपरिधिः अन्ननलिकासमीपे एव तिष्ठति । श्वसनमार्गस्य अस्मिन् भागे उपास्थि-आधारः नास्ति ।

श्वसनमार्गस्य अन्तःपृष्ठं प्यालाकोशिकायुक्तैः सिलिअटेड् स्तम्भ उपकलाभिः रेखाकृतं भवति । प्यालाकोशिका: एकप्रकारस्य श्लेष्मस्य स्रावं कुर्वन्ति, येन सम्पूर्णं श्वसनमार्गं स्निग्धं आर्द्रं च भवति । अस्य आस्तरणं (Lining) (Cilia) स्वरयंत्रं प्रति अर्थात् ऊर्ध्वं गच्छति । श्वसनतन्त्रं धूलिकणान् सूक्ष्मजीवान् च (नासिकाच्छिद्रं ग्रसनीं च पारं कृत्वा) निःश्वासितवायुना सह स्थगयति तथा च सिलियावेगात् उपरि ग्रसनीपर्यन्तं गत्वा बहिः निगलति वा निष्कासयति वा।(spit out) क्रियते .

ब्रोन्ची (ब्रोन्ची) - .

श्वसनमार्गः पञ्चमस्य आर्सेनिककशेरुकस्य स्तरस्य दक्षिणवामभागे द्वयोः शाखायोः विभक्तः भवति, येषां ब्रोन्ची अथवा ब्रोन्ची (Bronchi) इति उच्यते दक्षिणवामयोः श्वसनयोः (Bronchi) दक्षिणवामयोः प्रत्येकं फुफ्फुसयोः प्रविशति । फुफ्फुसेषु प्रवेशमात्रेण ते अनेकेषु लघुशाखासु विभक्ताः भवन्ति । दक्षिणः ब्रोन्कस् (Bronchus) वामतः लघुः विस्तृतः च भवति तथा च प्रायः श्वसनतन्त्रेण सह सङ्गतः भवति । फुफ्फुसेषु प्रविश्य हिलुम् इत्यत्र शाखात्रयेषु विभज्यते, एकैकं शाखा फुफ्फुसस्य ऊर्ध्वमध्यमधपल्लवयोः गच्छति । ततः प्रत्येकं शाखा ब्रोन्किओल्स् इति अनेकेषु लघु उपशाखासु विभज्यते ।

वामब्रोन्कसः दक्षिणब्रोन्कसात् दीर्घतरः संकीर्णः च भवति। वाम-फुफ्फुस-प्रवेशानन्तरं शाखाद्वये विभज्य फुफ्फुसस्य ऊर्ध्व-अधः भागं गत्वा ततः अनेक-लघु-उपशाखाः, ब्रोन्किओल् इति विभज्यते

उपास्थिः श्लेष्मग्रन्थिः च ब्रोन्कियल ट्यूबस्य भित्तिषु (Bronchi) वर्तन्ते तथा च सिलिअटेड् स्तम्भ उपकला (Ciliated columnar epithelium) इत्यनेन रेखाकृताः भवन्ति

ब्रोकियोल या ब्रोन्कियोल (Bronchioles)-

प्रत्येकं ब्रोन्कस (Bronchus) फुफ्फुसस्य खण्डे प्रविष्टस्य अनन्तरं अनेकसूक्ष्मशाखा-शाखासु विभक्तं भवति, येषां ब्रोन्कियोलः अथवा ब्रोन्कियोलः इति उच्यते तेषु उपास्थिः नास्ति किन्तु स्नायुयुक्ततन्तुलचीला ऊतकेन निर्मिताः भवन्ति।तेषु ब्रोन्किवत् सिलिअटेड स्तम्भ उपकला अपि भवति।यथा यथा यथा ब्रोन्किओलाः लघु भवन्ति तथा तथा स्नायुतन्तुयुक्तं ऊतकं समाप्तं भवति।अतिलघुनलिकां च, यानि उच्यन्ते terminal bronchioles (Terminal bronchioles), समतल उपकला कोशिकानां एकेन परतेन निर्मिताः भवन्ति ।

Alveolar ducts and alveoli (Alveolar ducts and Alveoli)- .

अन्तीय ब्रोन्कियोल्स् निरन्तरं अनेकशाखासु विभक्ताः भूत्वा अनेकाः सूक्ष्मनलिकाः निर्मान्ति, येषां नाम वायुनालिकाः (Alveolar ducts) इति, येषां नाम सूक्ष्मवायुपुटं (Air sadcs) इति उच्यते, येषां नाम वायुनालिका (Alveoli) इति, उद्घाट्यते इत्यस्मिन्‌ वायुकोशाः प्रफुल्लिताः द्राक्षागुच्छाः इव तिष्ठन्ति, येन फुफ्फुसानां अन्तःतलस्य क्षेत्रफलं बहु वर्धते । यत्र वायुविनिमयः भवति। तेषां भित्तिः सरलैः स्क्वैमस उपकलाभिः रेखिता भवति ।

फुफ्फुस

फुफ्फुसाः अथवा फुफ्फुसाः श्वसनतन्त्रस्य मुख्याः स्पञ्जयुक्ताः अङ्गाः सन्ति । एते द्वौ संख्यायां सन्ति – एकः दक्षिणः एकः वामः च, ये प्रायः वक्षःस्थले निवसन्ति । मध्यरेखायाः उभयतः स्थिताः फुफ्फुसाः मध्यस्थलेन परस्परं विभक्ताः भवन्ति । मेडियास्टिनम् अथवा मेडियास्टिनम् इति द्वयोः फुफ्फुसयोः मध्ये अन्तरिक्षं भवति, यस्मिन् हृदयं बृहत् रक्तवाहिनीं च, श्वासनली (Trachea), अन्ननलिका, वक्षःनलिका तथा थाइमसग्रन्थिः इत्यादयः अवशिष्यन्ते फुफ्फुसाः कण्ठस्य अधोभागात् डायफ्रामपर्यन्तं विस्तृताः सन्ति तथा च मोटेन शङ्कुरूपाः (Conical) भवन्ति, यस्य शिखरं (Apex) हंसस्य अस्थितः किञ्चित् उपरि तिष्ठति, आधारः (Base)  च अधः स्थितः भवति, वक्षःस्थलगुहातलस्य डायफ्रामस्य उपरि । फुफ्फुसस्य उन्नताः बाह्याः वा तटस्थाः पृष्ठभागाः पृष्ठपार्श्वयोः, अन्तरकोष्ठस्नायुषु च स्पृशन्ति । तेषां मध्यभागः (Medical) पृष्ठः किञ्चित् डुबितः (अवतल ) भवति, पञ्चमतः सप्तमपर्यन्तं वक्षःस्थलकशेरुकस्तरस्य त्रिकोणीयः प्रदेशः हिलुम् (Hilum) भवति ब्रोंचस (Broncus), फुफ्फुसधमनी, फुफ्फुसनाडयः, फुफ्फुसस्य तंत्रिकाः, लसिकावाहिकाः च हिलमद्वारा फुफ्फुसेषु प्रविशन्ति । व्यासस्य उपरि शयितस्य फुफ्फुसस्य आधारस्य पृष्ठभागः व्यासपृष्ठः इति उच्यते । फुफ्फुसस्य अग्रभागः अथवा पूर्वभागः हृदयस्य अग्रभागं आच्छादयति यदा तु पृष्ठभागः वा पृष्ठभागः कशेरुकस्तम्भस्य सम्पर्कं करोति

प्रत्येकः फुफ्फुसः गभीरैः दरारैः वा विदारणैः वा पल्लवेषु विभक्तः भवति । वामफुफ्फुसस्य द्वौ पल्लवौ भवतः, ये तिर्यक् विदारणेन विभक्तौ भवतः । ऊर्ध्वखण्डः अधः खण्डस्य उपरि अग्रे च अवलम्बते । अधो खण्डः शङ्कुरूपः भवति । दक्षिणे फुफ्फुसे त्रयः खण्डाः सन्ति । अस्य अधोभागः तिर्यक् विदारणेन ऊर्ध्वमध्यखण्डयोः, शेषभागः क्षैतिजविदारणेन (Transverse fissure) इत्यनेन विभक्तः भवति प्रत्येकं खण्डं लघुखण्डेषु अपि विभक्तं भवति, ये ब्रोन्को-फुफ्फुसखण्डाः इति उच्यन्ते । एते खण्डाः संयोजकभित्तिना परस्परं विभक्ताः भवन्ति, प्रत्येकं धमनी, नाडी च भवति । प्रत्येकं लघुखण्डं अनेकैककेषु विभक्तं भवति, ये खण्डाः अथवा लोब्युल्स् (Lobules) इति उच्यन्ते ।

एतेषु खण्डेषु ब्रोन्कियोल्स्, अल्विओल्स् च पूरिताः भवन्ति। असंख्याकाः वायुकोशाः फुफ्फुसस्य श्वसनभागाः सन्ति । श्वसनेन सह गृहीतः वायुः श्वसनमार्गेण वायुकोशं प्राप्नोति, यत्र एतेषां कोशिकाभित्तिषु च वायुविनिमयः भवति फुफ्फुस

Pleura (Pleura) एकः द्विस्तरीयः सीरस कला (Double serous membrane) अस्ति, यः प्रत्येकं फुफ्फुसं वा फुफ्फुसं वा परितः भवति । अस्ति। अस्ति। तस्य पृष्ठपार्श्वयोः आस्तरणं यः भागः भवति सः भागः 'कोस्टल प्लूरा', कण्ठसमीपस्थः भागः 'सर्विकल प्लूरा', मध्यस्थं आच्छादयन् भागः 'मेडियास्टिनल प्लूरा' इति कथ्यते फुफ्फुसस्य अथवा फुफ्फुसस्य द्वयोः स्तरयोः मध्ये नाममात्रं स्थानं 'Pleural cavity' ( Pleural cavity ) इति उच्यते । किञ्चित् कृशं सीरसद्रवेण पूरितं भवति, यत् फुफ्फुसस्य पृष्ठानि स्नेहयति अर्थात् आर्द्रं स्निग्धं च करोति । सामान्यतया फुफ्फुसस्य द्वयोः स्तरयोः परस्परं सम्पर्कः भवति, परन्तु मध्ये द्रवस्य उपस्थित्या श्वसनकाले घर्षणं विना परस्परं स्खलन्ति, बाह्य-आघातात् अपि रक्षिताः भवन्ति फुफ्फुसः (Pleurisy) इति रोगे फुफ्फुसः अथवा फुफ्फुसस्य शेषः (शोथः) भवति, अतः फुफ्फुसद्रवस्य, फुफ्फुसद्रवः इति अपि उच्यते, तस्य मात्रा अतिशयेन वर्धते, फुफ्फुसगुहा अधिका भवति विस्तारितः ।

फुफ्फुसस्य रक्तस्य आपूर्तिः

फुफ्फुसस्य अथवा फुफ्फुसस्य धमनी अशुद्धं अर्थात् हृदयस्य दक्षिणनिलयतः आक्सीजनरहितं रक्तं फुफ्फुसेषु नेति। अत्र शाखाद्वये विभज्य ब्रोन्चः (Bronchus) गच्छति । तदनन्तरं ब्रोंकसः (Bronchiole) अनेकसूक्ष्मसूक्ष्मधमनीकोशिकासु विभक्तः भवति तथा च अन्ततः वायुपुटस्य भित्तिषु (Alveoli) कोशिकानां सघनजालं निर्मीयते वायुकोशानां, कोशिकानां च भित्तिः केवलं समतल उपकलाकोशिकानां एकेन स्तरेन निर्मिताः भवन्ति, ये अतीव कृशाः भवन्ति । वायुकोशाः कोशिकाश्च सङ्गताः, चिपचिपाः च तिष्ठन्ति । अत एव आक्सीजन-कार्बन-डाय-आक्साइड्-वायुः स्वभित्तिषु सफलाः भवन्ति । एषा वायुविनिमयप्रक्रिया प्रसारणस्य भौतिकनियमानाम् आधारेण भवति । अत्र रक्तकोशिकानां हीमोग्लोबिन् प्राणवायुः गृह्णाति, रक्तस्य कार्बनडाय-आक्साइड् च बहिः मुक्तः भवति ।रक्तस्य शुद्धीकरणानन्तरं सर्वाणि फुफ्फुसकोशिकाः एकत्र मिलित्वा शिराः निर्मान्ति।केचन च अस्मात् बृहत्तराः नाडीः निर्मान्ति। अनेकाः नाडयः एकत्र मिलित्वा बृहत्तराः नाडीः निर्मान्ति अन्ते च प्रत्येकस्मिन् फुफ्फुसे द्वौ फुफ्फुसनाडीः [(Pulmonary veins) निर्मीयन्ते । एताः फुफ्फुसनाडयः फुफ्फुसस्य हिलमद्वारा निर्गत्य हृदयस्य वामअलिन्दं (Atrium) शुद्धं (आक्सीजनयुक्त) रक्तं प्रयच्छन्ति, यतः रक्तं वामनिलयं वा निलयं वा गच्छति इतः च प्रसरति सम्पूर्णे शरीरे महाधमनी (Aorta) तस्य शाखाभिः च।

श्वसनस्नायु (Muscles of Respiration)-

प्रेरणायां (प्रेरणा) वक्षःस्थलस्य विस्तारः स्वैच्छिक-अनैच्छिक-स्नायु-मिश्रित-क्रियायाः परिणामेण भवति । सामान्यशांतश्वासे अन्तरकोस्टलस्नायुः (Intercostal muscles) तथा डायफ्रामिकस्नायुः ( Diaphragm) मुख्याः श्वसनस्नायुः भवन्ति कठिनं वा गभीरं वा श्वसनकाले कण्ठस्कन्धोदरस्य स्नायुः अपि भागं गृह्णन्ति ।

अन्तरकोस्टलस्नायुः (Intercostal muscles) - अन्तरकोस्टलस्नायुषु ११ युग्मानि सन्ति, ये १२ पृष्ठपार्श्वयोः मध्ये अन्तरिक्षं परितः भवन्ति । एते बाह्य-आन्तरिक-अन्तर-अन्तर-स्नायुत्वेन द्वयोः स्तरयोः व्यवस्थापिताः सन्ति ।

डायफ्राम (Diaphragm ) - वक्षःस्थलगुहायोः पृथक्करणं गुम्बदरूपेण मांसपेशी (Musculomembranous) भित्तिः अस्ति, यस्य उत्तलता (Convexity) वक्षःस्थलं प्रति तिष्ठति, अवतलपृष्ठं (Concavity ) उदरं प्रति शेते । एतत् वक्षःस्थलगुहाया (तल ) तलं निर्माति तथा च उदरगुहास्य छतम् (छत) तथा च तस्मिन् एकः केन्द्रीयकण्डरा (Central tendon) अवशिष्यते, यस्मात् मांसपेशीतन्तुः विकेन्द्रीकृताः भवन्ति अधोपृष्ठपार्श्विका, उरोस्थि, कशेरुका च स्तम्भं संयोजयन्ति ।

श्वसनस्य तन्त्रम् - विधि (Mechanism of Respiration)-

श्वासप्रक्रिया द्विधा भवति- प्रसासन (प्रेरणा) तथा निःश्वास (निःश्वास) |

प्रेरणायाः समये (प्रेरणा)- तंत्रिकाभ्यः उत्तेजनेन अन्तरकोस्टलस्नायुः डायफ्रामः च एकत्रैव संकुचन्ति, येन वक्षगुहाया: आयतनं वर्धते तथा च फुफ्फुसाः, ये लोचना: सन्ति, ते एतत् वर्धितं रिक्तस्थानं पूरयन्ति।पूरणार्थं प्रसारयन्ति . तेषां विस्तारस्य कारणात् वायुमार्गेषु फुफ्फुसेषु च उपस्थितेषु वायुपुटेषु (Alveoli) दबावः बाह्यवायुमण्डलीयवायुस्य दाबात् न्यूनः भवति, यस्य कारणेन बाह्यवायुमण्डलीयवायुः आकृष्य वायुपुटेषु प्रविशति वायुमार्गेण फुफ्फुसाः । एतत् 'श्वास' (प्रेरणा) इति कथ्यते यतः तेन बाह्यवायुः फुफ्फुसानां अन्तः आकृष्यते।

श्वासः (Expiration)- अन्तरकोस्टलस्नायुः डायफ्रामः च द्वौ अपि शिथिलौ भवतः। तेषां शिथिलतायाः कारणात् वक्षःस्थलगुहा संपीडितः भवति, अतः फुफ्फुसेषु दबावः भवति, फुफ्फुसानां अन्तः कार्बनडाय-आक्साइड् युक्तः वायुः श्वसनमार्गेण बहिः गच्छति वायुनिर्गमः निःश्वासः इति कथ्यते ।

उपरोक्तयोः कार्ययोः अर्थात् निःश्वासः निःश्वासः च आयुषः यावत् क्रमः भवति। एतत् स्वयमेव प्रेरितं कर्म, अस्य कारणात् प्रत्येकं निःश्वासेन सह वायुः आकृष्यते ततः बहिः आगच्छति, जीवनपर्यन्तं निरन्तरं निरन्तरं भवति।

वायुविनिमय (Gaseous Exchange)- केकडेषु उपस्थितेषु वायुपुटेषु (Alveoli) तथा तेषां परितः रक्तकोशिकानां मध्ये शरीरस्य अन्तः वायुनां आदानप्रदानं वा आदानप्रदानं वा, यत् बाह्यश्वासः (External respiration ) इति कथ्यते  तथा रक्तकोशिकानां शरीरस्य ऊतककोशिकानां च मध्ये (Cells) यत् आन्तरिकं श्वसनं (Internal respiration) इति कथ्यते तत् उभयत्र भवति । वायुप्रसारः (Diffusion) भौतिकशास्त्रस्य मूलनियमानुसारं सर्वदा उच्चदाबतः निम्नदाबपर्यन्तं भवति । प्राणेन सह गृह्यमाणे वायुषु बहवः वायुः सन्ति, येषां रचना यथा-

नाइट्रोजन - ७९ प्रतिशत

आक्सीजन – २१%

कार्बनडाय-आक्साइड – ०.०४

अत्यल्पमात्रायां जलवाष्पादिवायुः।

बाह्यश्वसनं वा फुफ्फुसस्य श्वसनं (बाह्यश्वसनं वा फुफ्फुसस्य श्वसनं)- यदा निःश्वासितः वायुः वायुकोशं प्राप्नोति तदा वायुकोशं परितः स्थितानां फुफ्फुसधमनीनां कोशिकीयजाले उपस्थितेन रक्तेन सह निकटसंपर्कं करोति १०० मि.मी पारस्य दबावे वायुकोशेषु वर्तमानः प्राणवायुः ४० मि.मी. अधिकचापे शिरारक्तस्य प्राणवायुना सह सम्पर्कं करोति । अतः यावत् द्वयोः दाबयोः समानता न भवति तावत् वायुः रक्ते प्रसरति एव । तस्मिन् एव काले रक्ते वर्तमानं कार्बनडाय-आक्साइड् ४६ मि.मी. पारस्य दबावे वायुकोशीयकार्बनडाय-आक्साइडस्य सम्पर्कं कृत्वा ४० मि.मी. पारस्य दबावेन आगच्छति, वायुः रक्तात् बहिः प्रसृत्य वायुकोशेषु प्रविशति । एवं प्रकारेण निःश्वासितस्य वायुस्य वायुरूपसंरचना परिवर्तते अर्थात् तस्मिन् प्राणवायुः न्यूनः कार्बनडाय-आक्साइड् च अधिकः भवति । नाइट्रोजनं न्यूनं कार्बनडाय-आक्साइड् अधिकं च भवति । नाइट्रोजनस्य मात्रा तथैव तिष्ठति । निःश्वासितवायुसंरचना यथा-

नाइट्रोजन - ७९ प्रतिशत

आक्सीजन - १६ प्रतिशत

कार्बनडाय-आक्साइड् - ४.५ प्रतिशतम्

आन्तरिकं वा कोशिकीयं वा श्वसनं (आन्तरिकं वा कोशिकीयं वा श्वसनम्) - बाह्यश्वासे वायुकोशेषु (Alveoli) मध्ये विद्यमानः प्राणवायुः प्रसारणद्वारा धमनीनां कोशिकानां रक्ते मिश्रितः भवति (Diffusion) । . रक्तप्लाज्मायां केचन प्राणवायुः विलीयते शेषः हिमोग्लोबिनेन सह संयोजितः भवति, यत् अधुना आक्सीहीमोग्लोबिन् इति कथ्यते । एतत् रक्तं शुद्धं मन्यते । शुद्धं रक्तं फुफ्फुसनाडीभिः हृदयस्य वामअलिन्दं प्राप्य ततः वामनिलयं प्राप्य महाधमनीद्वारा तस्य शाखाभिः उपशाखाभिः च सम्पूर्णशरीरे प्रसरति शरीरस्य ऊतककोशिकासु धमनीरक्तकोशिकासु च प्राणवायुस्य दाबः न्यूनः एव तिष्ठति, अतः रक्तस्य प्राणवायुकोशिकानां मध्ये वायुनां आदानप्रदानं प्रसारणद्वारा भवति अत्र ऊतककोशिकासु प्राणवायुस्य दाबः न्यूनः एव तिष्ठति, यस्मात् कारणात् रक्तस्य प्राणवायुः कोशिकानां भित्तिं लङ्घ्य प्रसारणद्वारा ऊतककोशिकासु गच्छति, तस्य परिमाणं ऊतकानाम् क्रियाशीलतायाः उपरि निर्भरं भवति तस्मिन् एव काले ऊतकयोः उत्पादितं कार्बनडाय-आक्साइड् (कार्बोहाइड्रेट्-वसा-चयापचयस्य अपशिष्टं उत्पादम्) कोशिकानां मध्ये प्रसारणेन अर्थात् आन्तरिक-श्वसनेन आदान-प्रदानं भवति एतेषां कोशिकानां कार्बनडाय-आक्साइड-समृद्धं अर्थात् अशुद्धं रक्तं बृहत्-नाडीभिः गत्वा क्रमशः ऊर्ध्व-अधः-महानाडीभिः हृदयस्य दक्षिण-अलिन्दं प्राप्नोति

श्वसन - दर (श्वसनस्य दर) - .

सामान्यश्वासे निःश्वासस्य (Expiration) इत्यस्य तत्क्षणमेव निःश्वासः (Inspiration) भवति, तदनन्तरं पुनः प्रेरणापूर्वं कतिपयान् क्षणान् यावत् विरामः भवति यत् विरामः (Pause) इति कथ्यते एवं प्रकारेण श्वसनचक्रं (Cycle) श्वासप्रश्वासयोः विरामयोः त्रयाणां कृते भवति । एकस्मिन् निमेषे यावत् श्वसनचक्रस्य सम्पन्नं भवति तस्य संख्या श्वसनस्य गतिः इति कथ्यते ।

विश्रामसमये प्रौढानां श्वसनस्य गतिः निमेषे १६ तः २० वारं भवति । लघुबालानां श्वसनस्य गतिः प्रतिनिमेषं २५ तः ४० वारं भवति । पुरुषाणाम् अपेक्षया स्त्रियाः श्वसनस्य गतिः किञ्चित् अधिका भवति । परिश्रमस्य, धावनस्य इत्यादिषु श्वसनस्य गतिः वर्धते।

सामान्यतया शरीरस्य आक्सीजनस्य आवश्यकतानुसारं श्वसनस्य गतिः न्यूनीभवति-वर्धनं भवति। शारीरिकश्रमस्य समये श्वसनस्य गतिवृद्धेः कारणम् अस्ति, यतः अस्मिन् समये ऊतकानाम् कोशिकानां च अधिकशक्तिं प्राप्तुं अधिकं प्राणवायुः आवश्यकः भवति यदा प्राणवायुस्य आवश्यकता न्यूनीभवति तदा एषः दरः सामान्यः भवति, यथा विश्रामसमये भवति ।

श्वास का नियन्त्रण ( श्वसन का नियन्त्रण)- श्वसनस्य नियन्त्रणं नियमनं च द्विधा क्रियते-

तंत्रिकानियन्त्रण (Nervous control) श्वसनक्रियाकलापस्य नियमनं नियन्त्रणं च मस्तिष्कस्य मज्जा-अल्पस्थले स्थितेन श्वसनकेन्द्रेण (श्वसनकेन्द्रम्) भवति।, द्वौ भागौ स्तः, ये श्वासप्रश्वासयोः सम्बन्धिनो भवन्ति क्रमशः । पोन्स्-मध्ये स्थितं न्यूमोटैक्सिक-केन्द्रं श्वसनस्य अपि भागं गृह्णाति । यदा प्रेरणाभागः उत्तेजितः भवति तदा तस्मात् आवेगाः उत्पद्यन्ते [(Efferent impulses) ये मेरुदण्डं प्राप्य ततः अन्तरकोस्टल-फ्रेनिक-नसयोः माध्यमेन क्रमशः अन्तरकोस्टल-स्नायुषु तथा फ्रेनिक-तंत्रिकाः माध्यमेन अन्तरकोस्टल-स्नायुषु डायफ्रामं च गच्छन्ति एतेषां आवेगानां फलस्वरूपं अन्तरकोस्टलस्नायुः, डायफ्रामः च संपीडिताः भवन्ति, यस्मात् कारणात् वक्षःस्थलगुहाया: आयतनं वर्धते तथा च वक्षःस्थलगुहायां वर्तमानस्य वायुस्य दाब: बाह्यवायुमण्डले वर्तमानस्य वायुस्य दाबस्य अपेक्षया न्यून: भवति वक्षःस्थले वायुः, यस्मात् कारणात् श्वसनं भवति।एतेन सह बाह्यवायुः फुफ्फुसेषु आकृष्यते, एवं निःश्वासः समाप्तः भवति निःश्वासस्य समये फुफ्फुसस्य वायुकोशः (Alveoli) वायुना पूरितः भवति, अतः फुफ्फुसेषु (Nerve endings) मध्ये उपस्थितानां तंत्रिकानां अन्ताः फुफ्फुसस्य विस्तारस्य संवेदनशीलाः उत्तेजिताः भवन्ति तेषां उत्तेजनेन उत्पद्यमानाः आकर्षक-आवेगाः (Afferent impulses) मज्जातस्य श्वसनभागं तथा च पोन्स्-केन्द्रं वैगस-तंत्रिकाद्वारा (Efferent impulses) मार्गेण प्राप्नुवन्ति ।  श्वसन - मांसपेशीषु प्राप्नुवन्ति, यस्य कारणतः श्वसनस्नायुः शिथिलाः भवन्ति । फलतः वक्षःस्थलस्य आयतनं न्यूनीभवति, फुफ्फुसाः वायुं निष्कासयितुं विस्फुरन्ति, एवं निःश्वासस्य प्रक्रिया समाप्तं भवति

रासायनिकनियन्त्रण (रासायनिकनियन्त्रणम्) - रक्ते कार्बनडाय-आक्साइडस्य सान्द्रतायाः श्वसनस्य दरस्य उपरि प्रभावी किन्तु परोक्षः प्रभावः भवति । कार्बनडाय-आक्साइड् जले विलीनः सन् कार्बोनिक-अम्लं निर्माति, यत् द्विकार्बोनेट् आयनेषु, हाइड्रोजन आयनेषु च विलीयते । यदि कार्बनडाय-आक्साइडस्य सान्द्रता सामान्यस्तरात् उपरि वर्धते तर्हि हाइड्रोजन-आयनस्य सान्द्रता वर्धते अर्थात् पीएच न्यूनीभवति । पीएच-क्षयः मस्तिष्के स्थितं श्वसनकेन्द्रं प्रत्यक्षतया प्रभावितं करोति, येन श्वसनस्य गतिः वर्धते । रक्तस्य पीएच-क्षयः महाधमनीषु [(Aorta) तथा कैरोटिड् धमनीनां साइनसेषु स्थितैः कैरोटिड्-महाधमनीशरीरैः (Carotid अथवा महाधमनीशरीरैः) उपस्थितैः रसायनग्राहकैः (Chemoreceptors) अपि ज्ञायते एतेषु रसायनग्राहकेषु उत्पद्यमानाः तंत्रिका आवेगाः श्वसनकेन्द्रं प्राप्नुवन्ति । रक्ते कार्बनडाय-आक्साइडस्य वृद्ध्या रसायनग्राहकाः श्वसनकेन्द्राणि च उत्तेजिताः भवन्ति, यस्य परिणामेण श्वसनं भवति प्रेरणाकाले फुफ्फुसाः विस्तारिताः भवन्ति, येन विद्यमानस्य वैगस् तंत्रिकायाः ​​अन्ताः स्व ऊतकयोः उत्तेजिताः भवन्ति । रसायनग्राहकेषु उत्पन्नं उत्तेजनं वैगस-तंत्रिकाद्वारा श्वसनकेन्द्रं प्राप्य तस्य क्रिया (Inhibit) निरुध्यते, यस्य परिणामेण श्वसनं भवति निःश्वासेन शरीरात् अतिरिक्तं कार्बनडाय-आक्साइड् अपसारयति, रक्ते तस्य सान्द्रता न्यूनीभवति ।

अनन्तरं श्वसनं तदा भवति यदा पुनः रक्ते पर्याप्तमात्रायां कार्बनडाय-आक्साइड् भवति। एवं प्रकारेण श्वसनं स्वयमेव नियमितं भवति (Auto - Regulated) । यथा रक्तसञ्चारतन्त्रं शरीरे रक्तस्य आपूर्तिं कर्तुं कार्यं करोति तथा श्वसनतन्त्रं शरीरस्य विभिन्नेषु भागेषु प्राणवायुप्रदानार्थं कार्यं करोति अस्मिन् कार्ये बहवः अङ्गाः सहकार्यं कुर्वन्ति यथा नासिका, ग्रसनी, स्वरयंत्रं, श्वासनली, श्वासनली, श्वासनली, वायुकोशः, फुफ्फुसः।एकस्मिन् श्वसनप्रक्रियायां निःश्वासः, निःश्वासः च द्वौ अपि प्रवृत्तौ भवतः, येन क्रमशः निःश्वासः, निःश्वासः च इति कथ्यते । यदि पशुस्य श्वसनतन्त्रं सम्यक् कार्यं न करोति तर्हि सः जीवितुं न शक्नोति । अतः स्वस्थजीवनस्य कृते श्वसनतन्त्रस्य सुचारुकार्यं अत्यावश्यकम् इति स्पष्टम् ।

सम्बद्धाः लेखाः[सम्पादयतु]