मानवस्य हृदयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानवशरीरस्य हृदयं महत्त्वपूर्णम् अङ्गम् अस्ति।  तस्य संरचनायाः, कार्यस्य च विषये ज्ञानम् आवश्यकं भवति।  अस्थि-मांसपेशीनां संरचनायाः कार्यस्य च अध्ययनं कृत्वा हृदयं रक्तसंरचनासंस्थायाः महत्त्वपूर्णः भागः अस्ति । यदा भौतिकवृष्ट्या कस्यचित् हृदयस्य कार्यं विरमति तदा सः व्यक्तिः म्रियते । अतः अस्माकं सर्वेषां कृते आवश्यकं महत्त्वपूर्णं च यत् शरीरस्य एषः अतीव मृदुः मानवीयः च भागः कथं निर्मितः भवति, कथं कार्यं करोति इति।

हृदयस्य परिचयः[सम्पादयतु]

हृदयं रक्तसञ्चारतन्त्रस्य मुख्यः विशेषः च भागः अस्ति । वक्षःस्थले उरोस्थिपृष्ठे स्थितं स्नायुयुक्तं, खोटं, संकुचितं, शंक्वाकारं अङ्गं भवति, यस्य ऊतकस्य भागः द्वयोः फुफ्फुसयोः मध्ये भवति यस्य नाम मध्यस्थं भवति, वामभागे किञ्चित् तिर्यक् भवति वामभागे केषाञ्चन अपसारितत्वात् तस्य तृतीयभागः शरीरस्य मध्यरेखायाः दक्षिणभागे, द्वितीयतृतीयभागः वामभागे च भवति । हृदयस्य ऊर्ध्वभागः किञ्चित् विस्तृतः भवति, यः आधारः [(Base)] इति कथ्यते, दक्षिणतः किञ्चित् प्रवणः भवति । अधो नुकीला भागः शिखरः [( apex )] इति कथ्यते यः किञ्चित् वामतः किञ्चित् अग्रे झुकितः भवति तथा च डायफ्रामस्य उपरि स्थितः भवति । शिखास्य सीमा पञ्चमस्य षष्ठस्य वामपृष्ठपार्श्वयोः मध्ये [(intercostal)] यावत् भवति । अस्मिन् स्थाने हस्तं स्थापयित्वा हृदयस्य नाडीं अनुभवितुं शक्यते ।

अस्य परिमाणं [(विशेषव्यक्तिः)] इत्यस्यैव मुष्टिप्रमाणम्। समासे अस्य दीर्घता प्रायः १२ से.मी. तथा विस्तार ९ से.मी. [(५x३.५ इञ्च्)] । अस्य भारः प्रौढपुरुषेषु प्रायः २५० तः ३९० ग्रामपर्यन्तं, प्रौढमहिलासु २०० तः २७५ ग्रामपर्यन्तं भवति ।

हृदयस्य संरचना [(हृदयस्य संरचना)]-[सम्पादयतु]

हृदयभित्तिः निम्नलिखितत्रिस्तरैः निर्मितः-

[(i)] पेरिकार्डियम [(पेरिकार्डियम)]

[(ii)] हृदयस्नायु [(हृदयस्नायु)]

[(iii)] अन्तःहृदय [(अन्तःहृदय)]

[(i)] पेरिकार्डियम [(Pericardium)] - पेरिकार्डियम अथवा हृदयस्य आवरणं द्वयोः पुटयोः [(sacs)] इत्यनेन निर्मितं भवति । बाह्यः शंखः रेशेदार ऊतकेन [(तन्तुयुक्तः ऊतकः)] निर्मितः भवति तथा च अन्तःतः सीरसकला [(सीरोस झिल्ली)] द्विगुणस्तरस्य निरन्तरतायां भवति बाह्यतन्तुयुक्तं आवरणं उपरि हृदयस्य बृहत् रक्तवाहिनीनां ट्यूनिका एडवेंटिशिया [(Tunica adventitia)] इत्यनेन सह निरन्तरं भवति, अधः डायफ्रामस्य समीपे च भवति तन्तुमयः अलोचना च [(Inelastic)] प्रकृतिः इति कारणतः हृदयस्य अतिविस्तारं [(Overdistension)] निवारयति । सीरोमस्य बाह्यस्तरः, रेशेदारपुटस्य आस्तरणं कुर्वन् पार्श्विकापरिहृदय [(पार्श्विकपरिहृदय)] । आन्तरिकस्तरः, आन्तरिकः पेरिकार्डियम [(Visceral pericardium)] अथवा एपिकार्डियम [(Epicardium)]- यः पार्श्वपरिहृदयस्य निरन्तरतायां भवति, सः हृदयस्नायुसङ्गतः भवति

सेरामी कला समतल उपकलाकोशिकाभिः युक्तः भवति । ते आन्तरिक-पार्श्व-स्तरयोः मध्ये अन्तरिक्षे एकं सीरस-द्रवं [(Serous fluid)] स्रावयन्ति यत् हृदयस्पन्दनस्य समये द्वयोः स्तरयोः मध्ये घर्षणं [(rubbing)] निवारयति, येन हृदयं स्वतन्त्रं भवति

[(ii)] हृदयस्नायुः [(हृदयस्नायुः)] - हृदयस्नायुः एकविशेषप्रकारस्य हृदयस्नायुः [(हृदयस्नायुः)] इत्यनेन निर्मितः भवति । यत् केवलं हृदये एव लभ्यते। तस्मिन् [(Fibers)] तन्तुविशेषाः सन्ति ये अनैच्छिकवर्गस्य भवन्ति । हृदयस्नायुस्य स्थूलता भिन्ना भवति, शिखरस्य स्थूलतमं भवति, आधारं प्रति कृशतरं भवति । वामनिलयः अधिकं कार्यं कर्तव्यं भवति इति कारणेन स्थूलतरं भवति, दक्षिणनिलयः केवलं फुफ्फुसेषु रक्तं पम्पं करोति इति कारणेन कृशतरं भवति, अलिन्दाः च कृशाः भवन्ति।जीवति

[(iii)] अन्तःहृदय [(Endocardium)] - अन्तःहृदय हृदयस्य अन्तः एकः पतली, चिकनी झिलमिलमानः मृदुकला [(Membrane)] अस्ति । अयं समतल उपकलाकोशिकाभिः निर्मितः भवति ये रक्तवाहिनीनां अन्तःस्तरेन सह विलीनाः भवन्ति, अन्तःस्थेन सह निरन्तरत्वेन भवन्ति । अन्तःहृदयं हृदयस्य चत्वारि कक्षाणि, कपाटानि च आच्छादयति ।

हृदयस्य कक्ष्याः [(हृदयस्य कक्ष्याः)][सम्पादयतु]

हृदयं दक्षिणवामे च स्नायुसेप्टम [(Septum)] आधारतः शिखरपर्यन्तं द्विधा विभक्तं भवति, यस्य परस्परं कोऽपि सम्बन्धः नास्ति। हृदयस्य सम्पूर्णं दक्षिणभागं अशुद्धरक्तव्यापारसम्बद्धं वामभागं शुद्धरक्तव्यापारसम्बद्धं वामभागं शुद्धरक्तव्यापारसम्बद्धं भवति । दक्षिणवामभागौ पुनः अनुप्रस्थसेप्टम [(Transverse septum)] द्वारा विभक्तौ भवतः, ऊर्ध्वं अधः च कक्षं निर्मायते । एवं हृदयस्य सम्पूर्णः अन्तःभागः चतुर्भिः कक्षैः [(4 Chambers)] विभक्तः भवति । दक्षिणपार्श्वे उपरितनकक्षं दक्षिणालिन्दं [(दक्षिणअलिन्दम्)] इति उच्यते तथा निम्नकक्षं दक्षिणनिलयम् अथवा निलयम् [(दक्षिणनिलयम्)] इति उच्यते तथैव वामपार्श्वे उपरितनकक्षं वामअलिन्दः इति कथ्यते [(वाम-अलिन्दः)] अधो-कक्षं च वाम-निलयम् [(Left Ventricle)] इति उच्यते ।

वामपार्श्वस्य द्वौ कक्षौ अर्थात् अलिन्दः निलयश्च छिद्रद्वारा परस्परं सम्बद्धौ स्तः। तथा दक्षिणपार्श्वयोः कक्षयोः अलिन्दनिलययोः अपि छिद्रेण परस्परं सम्बद्धौ स्तः । एतेषु छिद्रेषु कपाटाः [(कपाटाः)] संलग्नाः भवन्ति। द्वयोः कक्षयोः मध्ये कपाटाः एतादृशरीत्या सम्बद्धाः सन्ति यत् रक्तं केवलं अलिन्दात् निलयपर्यन्तं गन्तुं शक्नोति, परन्तु पुनः आगन्तुं न शक्नोति हृदयस्य सर्वेषु कक्षेषु तेषां सम्बन्धिनां रक्तवाहनवाहनपात्राणां मुखानि वा उद्घाटनानि अपि स्वस्वकक्षेषु एव उद्घाट्यन्ते ।

दक्षिण-अलिन्दः अथवा अलिन्दः [(दक्षिण-अलिन्दः)] - अस्मिन् कक्षे सम्पूर्णशरीरस्य दर्शनानन्तरं प्रत्यागतं अशुद्धं रक्तम् अर्थात् प्राणवायुहीनं रक्तं संगृह्यते । शरीरस्य विभिन्नेभ्यः भागेभ्यः आगच्छन्तीः नाडीः मिलित्वा द्वौ बृहत् नाडीं निर्मान्ति, श्रेष्ठशिराकावा, अधमशिराकावा, ये पृथक् पृथक् उद्घाटनद्वयेन दक्षिण अलिन्दं प्रविशन्ति।उद्घाटति श्रेष्ठनाडी अशुद्धं रक्तं [(Venous blood)] शरीरस्य ऊर्ध्वभागात् अधः नाडीं च शरीरस्य अधःभागात् दक्षिण अलिन्दं प्रति आनयति।

यतो हि अस्य कक्षस्य कार्यं केवलं रक्तं प्राप्तुं भवति तथा च रक्तस्य पम्पं कर्तुं अत्यल्पं कार्यं कर्तव्यं भवति अतः तस्मिन् संकोचनं तुल्यकालिकरूपेण न्यूनं भवति यस्य कारणेन तस्य भित्तिः तुल्यकालिकरूपेण कृशः दुर्बलः च भवति रक्तं प्राप्य तस्य रक्तं एतावत् धक्कायितव्यं यत् मध्यच्छिद्रं उद्घाट्य निलयं गच्छति । उच्चरक्तचापस्य कारणात् रक्तं निलयं प्रति गच्छति, महानाडीषु न प्रत्यागच्छति ।

दहिना निलय वा निलय [(दक्षिण निलय)] - दक्षिण अलिन्दतः अशुद्धं रक्तं दक्षिण अलिन्दमूलद्वारा दक्षिणनिलयस्य अन्तः पतति। दक्षिण अलिन्दस्य संकोचनं रक्तं धक्कायति, यस्य कारणेन त्रिकस्पिडकपाटस्य [(Tricuspid valve)] पट्टिकाः स्वयमेव उद्घाट्यन्ते, अशुद्धं रक्तं निलयं प्राप्नोति द्वितीयक्षणे दक्षिणनिलयस्य संकोचनं भवति, यस्य परिणामेण रक्तं बहिः धक्कायते । दक्षिणनिलये एकं उद्घाटनं भवति, यत् फुफ्फुसस्य मुखौटा इति कथ्यते । एतेन फुफ्फुसधमनी [(Pulmonary artery)] आगच्छति या हृदयात् अधिकं बहिः गत्वा फुफ्फुसेषु शुद्ध्यर्थं भागद्वयं गच्छति निलयात् रक्तं फुफ्फुसधमनीयां गच्छन् एव तेषां मध्ये स्थितः फुफ्फुसकपाटः निमीलति, अशुद्धं रक्तं पुनः निलयं प्रति प्रत्यागन्तुं न शक्नोति

[(अत्र वक्तव्यं यत् फुफ्फुसधमनीं विहाय सर्वेषु धमनीषु शुद्धं रक्तं प्रवहति । , ९.

निलयस्य भित्तिः दक्षिण-अलिन्दात् अधिकं स्थूलतरं दृढतरं च भवति यतोहि दक्षिण-अलिन्दात् अधिकं संपीडितस्य रक्तं पम्पं कर्तव्यं भवति, येन शुद्ध्यर्थं फुफ्फुसं प्राप्तुं शक्नोति।

वाम अलिन्दः अथवा अलिन्दः [(Left atrium)] - हृदयस्य वामभागस्य ऊर्ध्वकक्षः, वाम अलिन्दः [(अलिन्दः)] इति कथ्यते । दक्षिणालिन्दात् किञ्चित् लघु भवति । अस्य भित्तिः दक्षिणालिन्दात् किञ्चित् स्थूलतराः भवन्ति । तस्मिन् चतुर्भिः छिद्रैः चत्वारि फुफ्फुसनाडयः उद्घाट्यन्ते । एते चत्वारः फुफ्फुसनाडीभ्यः आगत्य वामअलिन्दं प्रति प्राणवायुयुक्तं शुद्धं रक्तं आनयन्ति ।

वामनिलयः अथवा निलयः [(वामनिलयः)] - हृदयस्य वामभागस्य अधः कक्षः वामनिलयः [(निलयः)] बृहत्तमः कक्षः अस्ति तथा च तस्य भित्तिः अन्येषां सर्वेषां कक्षानां भित्तिभ्यः अपि घनीभूता भवति। तत्र छिद्रं भवति, यत् महाधमनीमुखं [(Aortic orifice)] इति उच्यते । एतेन महाधमनी [( Aorta )] आगच्छति यत् शरीरस्य विभिन्नेषु भागेषु रक्तं प्राप्नोति । वाम-अलिन्दस्य संकोचनस्य परिणामेण वाम-निलयस्य शुद्धं रक्तं पूर्यते । द्वितीयक्षणे वामनिलयस्य संकोचनस्य वारः आगच्छति। अतः पूर्वं वाम-अलिन्दस्य निलयस्य च मध्ये द्विकपाटः [(mitral valve)] बन्दः एव तिष्ठति । यदा वामनिलयः संकुचति तदा शुद्धं रक्तं धक्कानेन महाधमनी [( Aorta )] इत्यस्य द्वारं उद्घाटयति ततः बहिः आगच्छति। महाधमनीमुखे अपि कपाटाः सन्ति ये रक्तस्य पृष्ठप्रवाहं निवारयन्ति । एवं वामनिलयः शरीरे ऊतकयोः रक्तं पम्पं कृत्वा रक्तस्य वितरणं कृत्वा पोषकद्रव्याणि प्राणवायुः च प्रदातुं महत्त्वपूर्णं कार्यं करोति

हृदयकपाटानां कपाटाः [(कपाटाः)] - हृदये कपाटाः अथवा कपाटाः [(कपाटाः)] सन्ति येन रक्तप्रवाहः गलतदिशि न भवति। हृदये मुख्यतया चत्वारः कपाटाः सन्ति- १.

1. त्रिकस्पिड वाल्व [( त्रिकस्पिड वाल्व)]

2. द्विपक्षीय कपाट या माइट्रल कपाट [( Mitral Valve)]

3. फुफ्फुसीय कपाट [(Pulmonary)]

4. महाधमनी कपाट [(Aortic Valve)]

त्रिकस्पिड वाल्व [(Tricuspid Valve)] - दक्षिण अलिन्दस्य वामनिलयस्य च मध्ये उद्घाटनस्य कपाटः, यः दक्षिण अलिन्दमुखः [(right artioventricular orifice)] इति कथ्यते, सः त्रिकस्पिड कपाटः इति कथ्यते अस्मिन् त्रयः त्रिकोणीयप्लेटाः अथवा कस्प्स् [(Cusps)] भवन्ति, प्रत्येकं तन्तुयुक्तेन ऊतकेन सुदृढं भवति ।अन्तरहृदयस्य द्विस्तरः भवति कस्पस्य अधः पृष्ठे अनेकाः पतले कण्डरा रज्जुः संलग्नाः भवन्ति, ये कण्डरा रज्जुः अथवा cordi tendini [( Chordae tendinae)] इति उच्यन्ते ते निलयस्य पपिल्लरीस्नायुभ्यः उत्पद्यन्ते । एतेषां रज्जुणां कारणात् कपाटानां कूपाः सर्वदा स्थाने एव तिष्ठन्ति । कपाटानां एते कस्पाः अलिन्दनिलयस्य मुहाने [(गेट)] इत्यस्य उपरि पूर्णं नियन्त्रणं कुर्वन्ति । अलिन्दस्य संकोचनं रक्तं [(cusps)] निलयस्य अन्तः च धक्कायति । तदनन्तरं तत्क्षणमेव कस्पः [(cusps)] निमीलति तथा च तस्मिन् एव काले पपिलरस्नायुः संकुचन्ति, कर्डी टेण्डिनी च आकर्षयन्ति, येन कस्पः अलिन्दं प्रति धक्कायितुं न शक्नोति तथा च रक्तं प्रत्यागन्तुं न शक्नोति

माइट्रल कपाट [(Mitral valve)] - वाम अलिन्दस्य दक्षिणनिलयस्य च मध्ये वाम-अलिन्द-मुखस्य कपाटः माइट्रल-कपाटः अथवा द्वि-कपाटः इति कथ्यते । अस्य द्वौ प्लेट् [(cusps)] स्तः । निर्माणं त्रिकुण्डकपाटस्य सदृशम् अस्ति । वामनिलयस्य संकोचनकाले वामअलिन्दं प्रति पुनः रक्तं न प्रवहति ।

फुफ्फुसकपाट [(Pumonary valve)] - दक्षिणनिलयस्य फुफ्फुसकपाटस्य / फुफ्फुसधमनीयाश्च मध्ये यत् कपाटं भवति तत् फुफ्फुसकपाटम् अथवा फुफ्फुसकपाटं [(Pumonary Valve)] इति कथ्यते अस्य त्रयः अर्धचन्द्राकाराः प्लेट् [(cusps)] सन्ति, अतः अर्धचन्द्रकपाटः [(Semilunar Valve)] इति अपि कथ्यते । कूपाः वक्रधारैः धमनीभित्तिं प्रति सज्जाः भवन्ति, ऋजुधारः तु मुक्तः तिष्ठति, अतः धमन्याः पुरतः त्रीणि जेबानि भवन्ति यथा यथा रक्तं वामनिलयपात्रस्य भित्तिं प्रति समतलं भवति, परन्तु यदा निलयः शिथिलः भवति तथा च रक्तं गलतदिशि अर्थात् धमनीतः निलयं प्रति प्रवाहितुं प्रयतते तदा एते जेबः रक्तेन पूरिताः भूत्वा केन्द्रे मिलित्वा छिद्रं निर्मान्ति .. सम्पूर्णतया निष्क्रियं कुर्मः।

महाधमनीकपाटः अथवा महाधमनीकपाटः [(Aortic valve)] - एषः कपाटः वामनिलयस्य महाधमनीयोः [(Aorta)] च मध्ये स्थितः भवति । अस्य संरचना कार्यं च फुफ्फुसकपाटस्य सदृशं भवति ।

हृदयस्य चालनप्रणाली [(श्रवणस्य चालनतन्त्रम्)] - स्वैच्छिकस्नायुषु विपरीतम् हृदयस्नायुषु अथवा हृदयस्नायुषु एषः गुणः भवति यत् ते लयबद्धरूपेण संकुचितुं शक्नुवन्ति विना कस्यापि तंत्रिका आपूर्तिः। संकोचनस्य विद्युत् आवेगः हृदयस्नायुस्य विशिष्टस्थाने उत्पद्यते, सिनोएट्रियल नोड् [(S.A. Node)] यत् श्रेष्ठशिराकावा [(Superior vena cava)] ते अलिन्देषु ततः निलयेषु प्रसरन्ति, प्रथमं अलिन्देषु ततः निलयेषु संकोचनं जनयन्ति । स.अ. हृदयस्पन्दनः [(स्पन्दनम्)] नोडात् एव आरभ्यते तथा च सः धड़कानाम् लयतां धारयति [(Rhythymicity)] अतः हृदयस्य गतिनिर्माता [(गतिनिर्माता)] इति कथ्यते

स.अ. नोडतः उत्पद्यमानः आवेगः अलिन्दनिलयग्रन्थिं [(A.V. Node)] -पर्यन्तं प्राप्नोति, यत् त्रिकस्पिड-कपाटस्य समीपे अलिन्द-सेप्टम-भित्तिषु स्थितम् अस्ति कतिपयक्षणानन्तरं एषः आवेगः तस्य [(Bundle of His)] इत्यस्य पुटं प्रति प्रसरति । अस्य द्वौ शाखाः सन्ति, एकः दक्षिणतः गच्छति अपरः वामनिलयम् । एताः शाखाः अग्रे गत्वा पुर्किन्जे तन्तुः [(Purkinji fibers)] इति विशेषतन्तुषु परिणमन्ति, ये निलयस्य सर्वेषु भागेषु आवेगं प्रसारयन्ति

हृदयस्य रक्तप्रदायः [(हृदयस्य रक्तप्रदायः)]-[सम्पादयतु]

हृदयशरीरस्य विभिन्नेषु भागेषु [(धमनी)] रक्तवाहिनीः तथा शरीरस्य विभिन्नेभ्यः भागेभ्यः हृदयं प्रति रक्तं प्रदातुं शक्नुवन्ति रक्तवाहिनीः नाडीः [(नाडीः)] इति उच्यन्ते हृदयस्नायुः अथवा हृदयस्नायुः दक्षिणवामकोरोनरीधमनीभिः रक्तस्य आपूर्तिः भवति । आरोही महाधमनीस्य उत्पत्तिस्थाने महाधमनीकपाटस्य विपरीतद्वयकुस्पात् उत्पद्यते । कोरोनरी धमनयः तस्याः शाखाः वा तस्य शाखाः वा हृदये प्रसारिताः भवन्ति। वामकोरोनरी धमनीयाः मुख्यभागः केवलं प्रायः एक इञ्च् दीर्घः भवति तथा च केनचित् दूरे सः परिधि [(Circumflex)] तथा पूर्ववर्ती अन्तरनिलयः [(Anterior interventricular)] शाखासु विभज्य वामभागे प्रसरति हृदयस्य पृष्ठभागे दक्षिणकोरोनरी धमनीया सह सङ्गच्छते । वामकोरोनरी धमनीया सह सन्धिः भवति ।

वामकोरोनरी धमन्याः पूर्ववर्ती अन्तरनिलयशाखा हृदयस्य पूर्वपृष्ठे स्थितं अन्तरनिलयसल्कसपर्यन्तं गत्वा द्वयोः निलययोः R आपूर्तिं करोति दक्षिणस्य कोरोनरी धमन्याः पश्चान्तरनिलयशाखा अपि हृदयस्य अधः [(अवर)] पृष्ठे अन्तरनिलयनाले निर्वहति हृदयस्य अधमसीमाम् परितः अन्तरनिलयशाखाद्वयं परस्परं संयोजयति । कोरोनरी धमनीनां अतिरिक्तशाखाः [(Marginal branch of the circumflex)] ये हृदयस्य वामप्रान्तेन सह विस्तृताः सन्ति [(Border)] वामनिलयस्य तथा दक्षिणकोरोनरीधमनीयाः सीमान्तशाखायाः [(Marginal branch of the right coronary )], या हृदयस्य अधः धारं यावत् विस्तृता दक्षिणनिलयस्य कृते रक्तं प्रयच्छति ।

कोरोनरी नाडी [(Veins)] अपि कोरोनरी धमनीनां शाखाभिः सह तिष्ठन्ति। महाहृदयनाडी पूर्ववर्ती अन्तरनिलयसेप्टम् इत्यत्र अवतरति । यथा यथा अलिन्दनिलयसल्कसं प्राप्नोति तथा तथा कोरोनरी साइनस इत्यत्र परिणमति । मध्यहृदयनाडी [(मध्यहृदयनाडी)] पश्चान्तरनिलयसल्कसपर्यन्तं गत्वा रक्तं कोरोनरी साइनसस्य मध्यभागे निर्वाहयति कोरोनरी साइनसतः रक्तं दक्षिणअलिन्दस्य, हृदयनाडी, पूर्वहृदयनाडी च तिर्यक् नाडीभिः वामअलिन्दस्य पूर्वपृष्ठात् प्रत्यक्षतया दक्षिण अलिन्दं प्रति वहति कोरोनरी-केशिकाभ्यः बहिः आगच्छन्तः venae cordis minimi [(Venae cordis minimae)] प्रत्यक्षतया हृदयस्य सर्वेषु कक्षेषु गच्छन्ति, परन्तु अधिकांशः केवलं दक्षिण-अलिन्दे एव प्रविशति हृदयस्य रक्तप्रदायस्य विकारात् हृदयस्य कार्ये परिवर्तनं भवति । यदा कदापि कोरोनरी धमन्याः कस्यापि शाखायां पूर्णतया अवरोधः भवति तदा हृदयस्य यः भागः रक्तं प्रदाति सः द्रवति अर्थात् Myocardial Infarction [(Myocardial infarction) हृदयस्य तंत्रिका आपूर्तिः

हृदयस्य तंत्रिका आपूर्तिः स्वायत्ततंत्रिकातन्त्रस्य [(Sympathetic)] तथा परसहानुभूति [(Parasympathetic)] तन्त्रयोः मोटर तंत्रिकातन्तुभिः भवति परसहानुभूति तन्तुः वागस् तंत्रिकायाः ​​शाखाः सन्ति । एतेषु शाखाद्वयं गर्भाशयप्रदेशे उत्पद्यते । तृतीया शाखा वक्षःस्थलगुहायां गच्छति [(Thoracic cavity)] अर्थात् ते हृदयस्पन्दनं न्यूनीकरोति। सहानुभूतिविभागस्य तन्तुः उच्चमध्यमनीचहृदयतंत्रिकारूपेण हृदयं प्राप्नुवन्ति । एते तन्तुः हृदयस्पन्दनं वर्धयन्ति । एवं सहानुभूति-परसहानुभूति-तंत्रिकाः परस्परं विरुद्धं प्रभाविणः भवन्ति, यस्मात् कारणात् हृदयस्पन्दनं सामान्यं भवति । सर्वे आन्तरिकाः मोटरतन्तुः मिलित्वा हृदयस्य जालपुटं निर्मान्ति । आवेगाः हृदयस्य जालपुटेन गत्वा हृदयस्य चालनतन्त्रं [(Purkinje fibers)] प्राप्नुवन्ति ।

हृदयस्य कार्यम्[सम्पादयतु]

हृदयम् एकः पम्पः अस्ति यस्य कार्यं रक्तं आकृष्य धमनीद्वारा शरीरस्य अन्येषु भागेषु प्रसारयितुं भवति। हृदयं शरीरस्य सर्वाङ्गेभ्यः ऊर्ध्वं शिराचवं [( Superior vena cava)] अधमशिराचवं [( Inferior vena cava)] च करोति। यदा दक्षिण अलिन्दः पूर्णः भवति तदा सः संकुचितः भवति तथा दक्षिण अलिन्दनिलयेन वा त्रिकस्पिडेन वा कपाटेन दक्षिणनिलये रक्तं प्रवहति तथा च कपाटः निमीलति अग्रिमे क्षणे यदा दक्षिणनिलयः संकुचति तदा रक्तं फुफ्फुसस्य [(फुफ्फुसस्य)] कपाटद्वारा फुफ्फुसधमनी [(Trunk)] इत्यस्य मुख्यभागं प्रति गच्छति, यत् अधिकं दक्षिणवामफुफ्फुसधमनीषु शाखाद्वयेषु विभज्यते .बट् गच्छति। एताः धमनयः अशुद्धं रक्तं शुद्ध्यर्थं फुफ्फुसेषु वहन्ति । फुफ्फुसात् शुद्धं रक्तं चतुर्भिः फुफ्फुसनाडीभिः हृदयस्य वाम-अलिन्दं प्रविशति । यथा यथा वाम-अलिन्दः संकुचति तथा तथा रक्तं अलिन्द-निलय-द्विकपाट-कपाटद्वारा वाम-निलय-मध्ये बलेन बाध्यं भवति । वामनिलयस्य रक्तेन पूरणेन द्विकपाटः निमीलति । अग्रिमे एव क्षणे वामनिलयः संकुचति, यस्य फलस्वरूपं शुद्धं रक्तं महाधमनीम् [(Aorta )] प्राप्नोति, या शरीरस्य मुख्यधमनी अस्ति, या तस्याः शाखाभिः - उपशाखाभिः, धमनीकोशैः [(Arterioles) पूरिता भवति । ] तथा कोशिका [(Capillaries). )] येषां माध्यमेन शुद्धं रक्तं सम्पूर्णे शरीरे परिभ्रमति। हृदयस्पन्दनम् [(हृदयस्पन्दनम्)] - स्वस्थस्य व्यक्तिस्य हृदयस्य धड़कन निमेषे ७२ तः ७५ वारं भवति । इति हृदयस्पन्दनम् । एषः स्पन्दनवेगः न्यूनः अधिकः वा भवितुम् अर्हति । प्रत्येकं ताडने प्रथमं अलिन्दद्वयं [(अलिन्द)] संकुचितं भवति ततः निलयः [(निलयः)] संकुचितः भवति । पुनः उभौ एकत्र शिथिलौ भवतः। एषः क्रमः आजीवनं पूर्णतालेन निरन्तरं भवति।

अलिन्दस्य संकोचनेन रक्तं निलयेषु बाध्यं कृत्वा अलिन्दनिलयस्य मुखं निमीलितं भवति। अस्मिन् एव क्षणे तेषु रक्तचापः वर्धते, संकोचनं च आरभ्यते । धमनीनां मुखस्य उद्घाटने [(Semilunar Valve)] अर्धचन्द्रकपाटाः उद्घाट्यन्ते, तेषु रक्तं पम्पं भवति । उभयोः निलययोः संकोचनं युगपत् भवति । यथा यथा निलयानि संकुचन्ति तथा तथा हृदयस्य शिखरं वक्षःस्थलभित्तिं प्रहरति । एतत् शब्दं वयं स्पन्दन् [(Beat)] इति शृणोमः। पञ्चम-अन्तर-अन्तरिक्षस्य [(5th intercostals space)] उपरि हस्तं स्थापयित्वा उरोस्थि-मध्यस्य वामभागे प्रायः ३ १/४ इञ्च्-पर्यन्तं कृत्वा एतत् अनुभूयते तदनन्तरं तत्क्षणमेव अलिन्दस्य संकोचनं आरभ्यते ।

बालेषु नाडीवेगः अधिकवेगः भवति। हृदयस्पन्दनस्य वेगः कस्यचित् व्यक्तिविशेषस्य आयुः, शारीरिकमुद्रा, मानसिकः, शारीरिकः च स्थितिः इति आधारेण भवति । वयःवृद्ध्या हृदयस्पन्दनस्य वेगः न्यूनः भवति । व्यायामस्य समये, भावनात्मक-उत्थानस्य, केषुचित् रोगेषु च नाडी-वेगः वर्धते ।

हृदयस्नायुसंकोचनप्रक्रिया, या प्रथमं अलिन्देषु ततः निलयेषु भवति, सा संकोचनं वा सिस्टोल [(Systole)] इति कथ्यते, एषा क्रिया ०.४ सेकेण्ड् यावत् भवति तदनन्तरं हृदयस्य शिथिलतायाः अवधिः भवति, अस्मिन् काले संकोचनं न भवति अर्थात् अलिन्द-निलययोः शिथिलता भवति । एषः विश्रामसमयः आरामः अथवा डायस्टोल् [(Diastole)] इति कथ्यते तथा च एषः चरणः ०४ सेकेण्ड् यावत् भवति । एतयोः सह मिलित्वा एकं हृदयचक्रं [(Cardiac cycle)] सम्पन्नं भवति, यत् ०.८ सेकेण्ड् यावत् भवति । हृदयचक्रं [(Cardiac cycle)] - मानवशरीरे रक्तस्य परिमाणं ४-६ लीटरं भवति, परन्तु हृदयं एकनिमेषात् किञ्चित् अधिके समये सम्पूर्णशरीरे रक्तं पम्पं कृत्वा एकं चक्रं सम्पन्नं करोति। समासे प्रौढस्य हृदयं प्रतिदिनं सम्पूर्णशरीरे प्रायः ७५०० लीटरं रक्तं पम्पं करोति ।

एकस्य नाडी [(Beat)] अवधिमध्ये हृदये ये परिवर्तनाः भवन्ति ते द्वितीयनाडीयां अपि पुनरावृत्तिः भवति। हृदयस्य एतेषां परिवर्तनानां एकस्मात् स्पन्दनात् अन्यतमं प्रति चक्रीयपुनरावृत्तिः हृदयचक्रम् इति कथ्यते । प्रत्येकं चक्रं [(अलिन्द)] निलयस्य च संकोचनं [(निलयः)] भवति यत् सिस्टोल [(सिस्टोल)] इति कथ्यते तथा च अलिन्दानां निलयानां च शिथिलता [(डायस्टोल)] इति वदन्ति। हृदयस्य संकोचनं शिथिलीकरणं च लयक्रमेण भवति एव । एकस्य हृदयचक्रस्य अवधिः ०.८ सेकेण्ड् भवति अर्थात् चक्रस्य प्रत्येकं घटना प्रत्येकं ०.८ सेकेण्ड् मध्ये पुनरावृत्तिः भवति । हृदयचक्रे निम्नलिखितचत्वारि घटनाः भवन्ति-

1. अलिन्दस्य तंतुः

2. निलय सिस्टोल

3. अलिन्दस्य तंतुः

4. निलयस्य विसंगतिः

अलिन्द-सिस्टोल [(Atrial systole)] इत्यस्य समये, यस्य समय-अवधिः ०.१ सेकण्ड् भवति, अलिन्दयोः [(अलिन्द)] द्वयोः अपि एकत्र संकुचनं भवति येन त्रिकस्पिड-माइट्रल-कपाटयोः माध्यमेन रक्तस्य प्रवाहः निलययोः [(निलययोः) भवति ) )] प्राप्नोति ।

वेंट्रिकुलर सिस्टोल [(Ventricular systole)] इत्यस्य समये, यस्य समयः ०.३ सेकण्ड् भवति, द्वयोः निलययोः एकत्रैव संकुचनं भवति येन रक्तं दक्षिणनिलयस्य फुफ्फुसस्य कपाटं उद्घाटयति तथा च फुफ्फुसधमनीयां [(Pulmonary artery)] यस्य शुद्ध्यर्थं फुफ्फुसेषु गच्छति यस्मात् माध्यमेन शुद्ध्यर्थं फुफ्फुसेषु गच्छति तथा च महाधमनी [( Aorta) महाधमनीकपाटं उद्घाटयन् [(Aortic Valve)] वामनिलये स्थितः )] हृदयं गच्छति तस्य शाखाभिः उपशाखाभिः च रक्तं फुफ्फुसान् विहाय शरीरस्य प्रत्येकं भागं प्राप्नोति।

अलिन्दस्य डायस्टोलस्य [(Atrial diastole )] इत्यस्य समये, यस्य समयकालः 0.7 सेकण्ड् भवति, अलिन्दाः [(Relaxed)] तिष्ठन्ति तथा च निलयः [(Ventricles)] संकुचिताः तिष्ठन्ति तथा च अलिन्दाः [(Atrial) ] शरीरात् हृदयं प्रति आगच्छन्ति बृहत् नाडीः [(वन कावा)] पुनः पूरयितुं आरभन्ते। दक्षिणा अलिन्दः अधम-उच्च-महानाडीभ्यः रक्तं प्राप्नोति, वामं चतुर्भ्यः अपि फुफ्फुस-नाडीभ्यः रक्तं प्राप्नोति । निलयस्य डायस्टोल् [(Ventricular diastole )] इत्यस्य समये, यस्य समयः ०.५ सेकेण्ड् भवति, निलयः शिथिलाः एव तिष्ठन्ति, निलयः अलिन्देभ्यः रक्तेन पूरयन्ति हृदयचक्रं अलिन्दसंकोचनेन [(अलिन्दसिस्टोल)] आरभ्यते । इयं घटना ०.१ सेकेण्ड् मध्ये समाप्तं भवति तथा च अग्रिमे एव क्षणे अलिन्दस्य डायस्टोल् [(Atrial Diastole)] आरभ्यते, यत् ०.७ सेकेण्ड् यावत् भवति । अलिन्द-डायस्टोल् इत्यस्य अनन्तरं अलिन्दचक्रं [(अलिन्दचक्रम्)] निरन्तरं भवति, यस्य कुलकालः ०.८ सेकेण्ड् भवति । अलिन्दसिस्टोलस्य अनन्तरं निलयसिस्टोल [(Ventricular systole )] आरभ्यते, यस्य अवधिः ०.३ सेकेण्ड् भवति । तदनन्तरं तत्क्षणमेव निलयस्य डायस्टोल् आरभ्यते, यस्य अवधिः ०.५ सेकेण्ड् भवति । तस्य अन्ते पुनः निलयसिस्टोलस्य आवृत्तिः भवति तथा च निलयचक्रं [(निलयचक्रम्)] निरन्तरं भवति । अस्य कुलकालः अपि ०.८ सेकेण्ड् अस्ति । निलय-डायस्टोलस्य ०.५ सेकण्ड्-कालखण्डे ०.४ सेकण्ड् अलिन्द-डायस्टोल्-इत्यस्य समकालिकः भवति । एवं हृदयचक्रस्य कुलकालस्य ०.८ सेकेण्ड् मध्ये ०.४ सेकेण्ड् एतादृशः भवति यत् अलिन्दः निलयद्वयं च विश्रामोत्तरस्थितौ एकत्र तिष्ठति अर्थात् हृदयं ०.४ सेकेण्ड् यावत् विश्रामं करोति एषा अवस्था सामान्यविश्रामकालः [(General pause)] इति अपि कथ्यते । शेषं ०.४ सेकेण्ड् कार्यं करोति । एवं हृदयं केवलं स्वस्य कार्यकालस्य अर्धं समयं कार्यं करोति, अवशिष्टं अर्धं समयं विश्रामं कृत्वा यापयति ।

हृदयध्वनयः [(हृदयध्वनयः)] - Lub-Dup [(Lubb-Dup)] शब्दानां उच्चारणसदृशाः ध्वनयः यदा हृदयस्य कार्यं करोति तदा उत्पद्यन्ते। एते कर्णं साक्षात् वक्षःस्थले हृदयस्य समीपे स्थापयित्वा वा स्टेथोस्कोपेन वा श्रोतुं शक्यन्ते । प्रथमः शब्दः त्रिकुण्डकपाटस्य द्विकपाटस्य च निमीलनस्य कारणेन उत्पद्यते । द्वितीयः शब्दः महाधमनीकपाटस्य फुफ्फुसकपाटस्य च निमीलनात् भवति ।

निलयस्य सिस्टोलस्य आरम्भे निलयस्य संकोचनसमये प्रथमः शब्दः उत्पद्यते । अत एव 'सिस्टोलिक ध्वनिः' [(Systolic sound)] इति उच्यते । ध्वनिः किञ्चित् दीर्घः, मन्दः, दीर्घकालं च [(१२ सेकेण्ड् यावत्)] भवति । एषः 'लुब्' [(लुब्ब)] इति शब्दः 'ल....ख' इव लम्बितः ।

द्वितीयः शब्दः निलयस्य डायस्टोलस्य समये भवति अतः सः 'डायस्टोलिक ध्वनिः' [(डायस्टोलिक ध्वनिः)] इति कथ्यते । एषः 'डुप्' [(Dup)] इति शब्दः । एषः तीक्ष्णः, अल्पः, अल्पकालः च [(0.01 सेकण्ड् पर्यन्तं)] हृदयध्वनिः अस्ति ।

प्रथमद्वितीयहृदयध्वनयः निरन्तरम् उत्पद्यन्ते, ये स्टेथोस्कोपं श्रवणसमये निरन्तरं श्रूयन्ते, 'लुब-डप', 'लुब-डप' इति शब्दाः निरन्तरं श्रूयन्ते। एतेषां शब्दानां श्रवणेन वैद्याः 'हृदयस्य रोगं' ज्ञास्यन्ति ।

हृदयं मुष्टिप्रमाणं स्नायुयुक्तं, खोखले, संकोचनात्मकं संरचना भवति । तस्य तृतीयभागः दक्षिणपार्श्वे तिष्ठति द्वितीयतृतीयभागः वामतः । दक्षिणवाम-अलिन्द-निलय-भेदेन चत्वारः कक्ष्याः सन्ति हृदयस्य । हृदयस्य मुख्यं कार्यं भवति रक्तं अन्तः आकृष्य शुद्धं रक्तं धमनीद्वारा शरीरस्य प्रत्येकं भागं प्रति प्रदातुं भवति । रक्तद्वारा एव प्राणवायुः पोषकाणि च कोशिकासु प्राप्य शरीरस्य सर्वे अङ्गाः स्वकार्यं सम्यक् कर्तुं समर्थाः भवन्ति । यदि हृदयं स्वकार्यं त्यजति तर्हि रक्ताभावात् शरीरस्य अन्ये भागाः अपि स्वकार्यं त्यजन्ति, यस्य परिणामेण सः व्यक्तिः म्रियते  

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मानवस्य_हृदयम्&oldid=474730" इत्यस्माद् प्रतिप्राप्तम्