मावेन् अन्तरिक्षयानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मावेन इत्यस्मात् पुनर्निर्दिष्टम्)


मार्स् एटमोस्फेयर् एण्ड वोलेटैल् एवोल्युसन्
( मावेन् )
'मावेन्'यानस्य मङ्गलग्रहप्रदक्षिणस्य काल्पनिकचित्रम्
मिशन् प्रकारः मङ्गलग्रहस्य वायुमण्डलीय शोधः
सञ्चालकः नासा
जालस्थानम् नासा मावेन्
मिशन् अवधिः एकवर्षम् (परिकल्पितम्)[१]
अन्तरीक्षयानस्य वैशिष्ट्यम्
निर्माणकर्ता लोखेड् मार्टिन् स्पेस् सीस्टेम्स्
कलोराडो विश्वविद्यालयः, बौल्डर्
कैलीफोर्णिया विश्वविद्यालयः, बर्केली
नासा गोड्डार्ड् स्पेस् फ्लैट् सेन्टर् (GSFC)
उत्प्रेषणभरः 2,454 किग्रा (5,410 पाउन्ड)
शुष्कभरः 809 किग्रा (1,784 पाउन्ड)
अधिकभरः 65 किग्रा (143 पाउन्ड)
क्षमता

१,१३५ वाट्स्उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला;

अमान्यं नाम, उदा. अत्यधिकम्
मिशन्-प्रारम्भः
उत्प्रेषणदिनाङ्कः नवेम्बर् १८, ३०१३, १८:२८ UTC
उत्प्रेषणयानम् एट्लास् पञ्चमम्(Atlas V) ४०१ AV-०३८
उत्प्रेषणस्थलम् केप् कनवेरल् एयर् फोर्स् स्टेशन्, स्पेस् लञ्च् कम्प्लेक्स् ४१
कन्ट्राक्टर् युनैटेड् लञ्च् एलैन्स्
कक्षपथीयगणितम्
उद्धरणप्रक्रिया एरोसेन्ट्रिक् (मङ्गलः
अपभूरेखा 150 किमी (93 मील)
अपभूरेखा 6,200 किमी (3,900 मील)
वक्रता ७५ डिग्री
कालः ४.५ घण्टाः
युगः (astronomy) परिकल्पित
मङ्गलग्रहस्य कक्षागामी
कक्षागामी सन्निवेशः सेप्टेम्बर् २२, २०१४ (परिकल्पित)

मार्स् एटमोस्फेयर् एण्ड वोलेटैल् एवोल्युसन् ( मावेन् ) (Mars Atmosphere and Volatile EvolutioN (MAVEN) ), इति मङ्गलग्रहस्य कक्षपथि अन्तरिक्षयानप्रेषणनिमित्तम् रचिता एका योजना । वैज्ञानिकाः अभियानमिदं सञ्चाल्य मङ्गलग्रहस्य वायुमण्डलस्य अध्ययनं करिष्यन्ति[२][३] । मावेन् इति परिकल्पनायाः प्रमुखान्वेषणसंस्थाषु कोलोरेडो विश्वविद्यालयः तथा अन्तरिक्षभौतिकीय-प्रयोगशाला 'ब्रूस जोकोस्की' अन्यतमौ।

२०१३ तमवर्षस्य नवेम्बर् मासस्य १८ तमे दिनाङ्के मावेन् इति उपग्रहस्य उत्प्रेषणं 'एट्लास् पञ्चमम्' इति यानेन सफलतापूर्वकम् अभवत् ।


टिप्पणी[सम्पादयतु]

  1. "नासायाः मङ्गलग्रहस्य वायुमण्डलीय शोधनिमित्तं 'मावेन्'यानम्". Archived from the original on 2009-06-19. आह्रियत 2013-11-20. 
  2. Chang, Kenneth (15 November 2013). "Probe May Help Solve Riddle of Mars’s Missing Air". New York Times. आह्रियत 15 November 2013. 
  3. New NASA Missions to Investigate How Mars Turned Hostile Archived २०१६-०१-३१ at the Wayback Machine. By Bill Steigerwald (18 November 2012)

बाह्यसम्पर्काः[सम्पादयतु]