मैथिलीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मैथिली इत्यस्मात् पुनर्निर्दिष्टम्)
मैथिलीभाषा
  • 𑒧𑒻𑒟𑒱𑒪𑒲
  • मैथिली
  • 𑂧𑂶𑂟𑂱𑂪𑂲
विस्तारः भारतं नेपालदेशः
प्रदेशः मिथिला (भारतदेशे पूर्वबिहारराज्ये ईशान्यझारखण्डे च; नेपालदेशे मधेशप्रदेशः प्रदेशसङ्ख्या १ च)
Ethnicity मैथिलजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा

 भारतम्[१]

नियन्त्रणम्
  • भारतम् (साहित्यविहारः)
    • बिहार (मैथिलीविद्यापीठः)
    • देहली (मैथिली-भोजपुरीविद्यापीठः)
  • नेपालदेशः (नेपालविद्यापीठः)
  • भाषा कोड्
    ISO 639-2 mai
    ISO 639-3 mai
    भारतनेपालयोः मैथिलीभाषितप्रदेशः

    मैथिली (तिरहुता: 𑒧𑒻𑒟𑒱𑒪𑒲) भारत-नेपालयोः केषुचित् भागेषु भाष्यमाणा हिन्द-आर्यभाषा अस्ति । इयं मिथिलाक्षेत्रस्य मूलभाषा अस्ति, या भारतस्य बिहार-झारखण्डराज्ययोः केचन भागाः, नेपालदेशस्य पूर्वतराई-प्रदेशम् अपि व्याप्नोति । इयं भारतस्य २२ आधिकारिकमान्यताप्राप्तभाषासु अन्यतमा अस्ति, नेपालदेशस्य द्वितीया सर्वाधिकभाषितभाषा च ।

    एषा भाषा प्रधानतया देवनागरीलिप्यां लिखिता, परन्तु अन्ये द्वे ऐतिहासिकदृष्ट्या महत्त्वपूर्णे लिप्यौ आस्ताम्- तिरहुता, यस्याः कश्चित् उपयोगः वर्तमानपर्यन्तं धारितः अस्ति, कैथी च ।

    सम्बद्धाः लेखाः[सम्पादयतु]

    सन्दर्भाः[सम्पादयतु]

    1. इयं २२ अष्टमानुसूचीभाषासु अन्यतमा अस्ति
    "https://sa.wikipedia.org/w/index.php?title=मैथिलीभाषा&oldid=470585" इत्यस्माद् प्रतिप्राप्तम्