मौण्ट् अबु अभयारण्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मौण्ट् अबु वनारण्यम् अबु पर्वतप्रदेशे २२८ चतुरस्रकि.मी विस्तृतं वनारण्यम् अस्ति । अत्र वनसूकराः भल्लूकाः व्याघ्राः इत्यादयः अनेके प्राणिनः सन्ति । पक्षिसङ्कुलानि निवासन्ति । २५० विविधाः पक्षिणः अत्र सन्ति । ग्रेजङ्गल् फौल् पक्षी अतीवाकर्षकः भवति । वनपर्वतयोः मध्ये अबुपर्वतगमनम् (२७ कि.मी) अपि आनन्ददायकं भवति ।

विमानमार्गः[सम्पादयतु]

अहमदाबाद् अथना उदयपुरनिस्थानतः अत्र आगन्तव्यं भवति । ==धूमशकटमार्गः== मुम्बयी-अहमदाबाद्मार्गे अबुरोड् निस्थानतः २७ कि.मी ।

वाहनमार्गः[सम्पादयतु]

अहमदाबादतः १८७ कि.मी । मुम्बयीतः १७८ कि.मी । देहलीतः ७४८ कि.मी, जयपुरतः ४४० कि.मी । अजमेरतः १६० कि.मी । उदयपुरतः २७७ कि.मी । रणकपुर-उदयपुर-जोधपुर- इत्यादिनगरेभ्यः लोकयानानि इतरवाहनानि च सन्ति । प्रवासव्यवस्था अस्ति । अनेकानि उपहारवसतिगृहाणि अत्र सन्ति ।