यज्ञेश्वरदीक्षितः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

यज्ञेश्वरदीक्षितः अलङ्कारराघवम् इत्यस्य ग्रन्थस्य लेखकः अस्ति। अस्य पिता कोण्डुभट्टउपाध्यायः आसीत् । यज्ञेश्वरदीक्षितस्य जन्म आन्ध्रप्रदेशे चरकूरिनामके ग्रामे अभवत् । वेङ्कटेश्वरः अस्य पुत्रः प्रसिद्धः महान् कविः आसीत्। यज्ञेश्वरदीक्षितस्य कृतयः- यज्ञेश्वरदीक्षितः स्वपुत्रकृतस्य चित्रबन्धरामायणस्य व्याख्यां लिखितवान्। तेन लिखिताः अन्ये ग्रन्थाः एवं सन्ति। अलङ्कारग्रन्थाः – अलङ्कारराघवम्, अलङ्कारसूर्योदयः, अलङ्काररत्नाकरः, काव्यप्रकाशटीका, साहित्यरत्नाकरः तर्कग्रन्थः – शास्त्रचूडामणिः, विवणोज्जीविनी (शास्त्रचूडामणिग्रन्थस्य व्याख्यानम्) काव्यम्- अष्टभाषारामायणम् स्तोत्रम्- वंशस्थरामयणम्, स्तोत्ररत्नाकरः चम्पूकाव्यम्- चम्पूरत्नम्, सङ्गीतराघवम् नाटकम्- अद्भुतरामः

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यज्ञेश्वरदीक्षितः&oldid=438459" इत्यस्माद् प्रतिप्राप्तम्