सदस्यः:Roopamanohar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ग्रुयनिबन्दनानि

चतुर्थमाचुषो भागमुषित्वाध्यम् गुरौ द्विज: | द्वितीयमायुषो भागम् क्रुतदारो ग्रुहे वसेत् ||१||

अद्रोहेणौव भूतानामल्पद्रोहेण वा पुन: | या व्रुत्तिस्ताम् समास्थाय विप्रो जीवेदनापदि ||२||

यात्रामात्रप्रसिद्दयर्थ स्वै: कर्मभिरगर्हितै: | अक्लेशेन शरीरस्य कुर्वीत धनसम्चयम् ||३||

ऋताम्रुताभ्याम् जीवेत्तु म्रुतेन प्रम्रुतेन वा | सत्यान्रुताभ्यामपि वा न श्वव्रुत्त्या कदाचन ||४||

ऋतमुछशिलम् ग्नेयमम्रुतम् स्यादयाचितम् | म्रुतम् तु याचितम् भैक्षम् प्रम्रुतम् कर्षणम् स्म्रुतम् ||५||

सत्यान्रुतम् तु वाणिज्यम् तेन चैवाणि जीव्यते | सेवा श्वव्रुत्तिराख्याता तस्मात्ताम् परिवर्जयेत् ||६||

कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा | त्रयहैहिको वापि भवेदश्वस्तनिक एव वा ||७||

चतुर्णामपि चैतेषाम् द्विजानाम् ग्रुयमेधिनाम् | ज्यायान्पर: परओ न्येयो धर्मतो लोकचित्तम: ||८||

षट्कर्मैको भवत्येषाम् त्रिमिरन्य: प्रवर्तते | द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ||९||

वर्तयश्च शिलोन्छाभ्यामग्निहोत्रपरायण:| इष्टी: पार्वायनान्तीया: केवला निर्वपेत्सदा ||१०||

न लोकव्रुत्तम् वर्तेत व्रुत्तिहेतो: कथम्चन | अचिह्नामशठाम् शुद्धम् जीवेद्ब्राह्मणजीविकाम् ||११||

सम्तोषम् परमास्थाय सुखार्थो सम्यतो भवेत् | सम्तोषमूलम् हि सुखम् दु:खमूलम् विपर्यय: ||१२||

अतोन्यतमया व्रुत्त्या जीर्वस्तु स्नातको द्विज: | स्वर्गायुष्ययशास्यानि व्रतानीमानि ||१३||

वेदोदितम् स्वकम् कर्म नित्यम् कुर्यादतन्द्रित: | तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमाम् गतिम् ||१४||

नेहेतार्थान्प्रसड्गेन न विरुद्धेन कर्मणा | न विध्यमानेष्वर्थेषु नार्त्यामपि यतस्तत: ||१५||

इन्द्वियार्थेषु सर्वेषु न प्रसज्येत कामत: | अतिप्रसक्तिम् चैतेषाम् मनसा सम्निवर्तयेत् ||१६||

सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिन: | यथातथाध्यापयम्स्तु सा ह्यस्य क्रुतक्रुत्यता ||१७||

वयस: कर्मणोर्थस्य श्रुतस्याभिजनस्य च | वेषवाग्बुद्धिसारुप्यमाचरन्विचरेदिह ||१८||

बुद्धिव्रुद्धिकराण्याशु धन्यानि च हितानि च | नित्यम् शास्त्राण्यवेक्षेत निगमाम्श्चैव वैदिकान् ||१९||

यथा यथा हि पुरुष: शास्त्रम् समधिगच्छति | तथा तथा विजानाति विग्नानम् चास्य रोचते ||२०||

रुषियग्नम् देवयग्नम् भूतयग्नम् च सर्वदा | न्रुयग्नम् पित्रुयग्नम् च यथाशक्ति न हापयेत् ||२१||

एतानेके महायग्नान्यशास्त्रविदो जना: | अनीहमाना: सततमिन्द्रियेष्वेव जुह्वति ||२२||

वाच्येके जुह्वति प्राणे वाचम् च सर्वदा | वाचि प्राणे च पश्यन्तो यग्ननिर्व्रुत्तिमक्षयाम् ||२३||

ग्नानेनैवापरे विप्रा यजन्त्येर्त्मखै: सदा | ग्नानमूलाम् क्रियामेषाम् पश्यन्तो ग्नानचक्षुषा ||२४||

अग्निहोत्रम् च चुहुयादाध्यन्ते ध्युनिशो: सदा | दर्शेनम् चार्धमासान्ते पौर्णमासेन चैव हि ||२५||

सस्यान्ते नवसस्येष्टया तथर्त्वन्ते द्विजोध्वरै: | पशुनाम् त्वयतस्यादौ समान्ते सौमिकैर्मखै: ||२६||

नानिष्ट्वा नवसस्येष्टच्चा पशुना चाग्निमान्द्विज: | नवात्रमध्यान्माम्सम् वा दीर्धमायुर्जिजीविषु: ||२७||

नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नय: | प्राणानेवात्तुमिच्छन्ति नवाग्नामिषगर्धिन: ||२८||

आसनाशनशय्यभिरद्भिमूर्लफलेन वा | नास्य कश्चिद्वसेद्गेहे शक्तितोनर्चितोतिथि: ||२९||

पाषण्डिनो विकर्मस्थान्बैडालव्रतिकान्छठान् | हैतुकान्बकव्रुत्तीश्च वाड्मात्रेणापि नार्चयेत् ||३०||


वेदविध्याव्रतस्नातान्श्रोत्रियाङ्रुहमेधिन : | पूजयेद्धव्यकव्येन विपरीताम्श्च वर्चयेत् ||३१||

शाक्तितोपचमानेभ्यो दातव्यम् ग्रुहमेधिना | सम्विभागश्च भूतेभ्य: कर्तव्योनुपरोधत: ||३२||

राजतो धनमन्विच्छेत्सम्सीदन्स्नातक: क्षुधा | याज्यान्येवासिनोर्वापि न त्वन्यत इति स्थिति: ||३३||

न सीदेत्स्नातको विप्र: क्षुधा शाक्त: कथम्चन | न जीर्णमलवद्वासा भवेच्च विभवे सति ||३४||

क्ल्रुप्तकेशनखश्मश्रुर्दान्त: शुक्लाम्बर: शुचि: | स्वाध्याये चैव युक्त: स्यात्रित्यमात्महितेषु च ||३५||

वैणवी धारयेध्यष्टिम् सोदकम् च कमनण्डलुम् | यग्नोपवीतम् वेदम् च शुभे रौक्मे च कुण्डले ||३६||

नेक्षेतोध्यन्तमादित्यम् नास्तम्यन्तम् कदाचन | नोपस्रुष्टम् न वारिस्थम् न मध्यम् नभसो गतम् ||३७||

न लड्घयेद्वत्सतन्त्री न प्रधावेच्च वर्षति | न चोदके निरिक्षेत स्वम् रुपमिति धारणा |3८||

म्रुदम् गाम् दैवतम् विप्रम् घ्रुतम् मधु चतुष्पथम् | प्रदक्षिणानि कुर्वोत प्रग्नाताम्श्च वनस्पतीन् ||३९||

नोपगच्छेत्प्रमत्तोपि स्त्रियमार्तवदर्शने | समानशयने चैव न शयीत तया सह ||४०||