सदस्यः:SindhooraYalla 1310/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इवान् पाव्लोव्
जननम् (१८४९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२६)२६ १८४९
रयाज़ान्, रष्या रज्य
मरणम् २७ १९३६(१९३६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२७) (आयुः ८६)
सेय्न्ट् पीटर्स्बेर्ग्, सोवियट् यूनीयन्
जालताणम्
ivanpavlov.com


इवान् पेट्रोविच् पाव्लोव् रष्या देशस्य शरीरशास्त्रज्ञः आसीत्| एष: सम्प्रदाय अभ्यास पद्धति क्षेत्रे परिशोधना: अकुर्वन्| [१] बालावस्था आरभ्य सः तेजस्वी दृश्यते च ज्ञानद्युति प्रदर्शयति स्म। सः तस्य धार्मिक जीवनम् अपरित्यजत् एवं विज्ञानशास्त्रस्य अभ्यासं वीयते। १८७० तमे वर्षे सः सेयिंट् पीटर्सबर्ग् विश्वविद्यालये नामाङ्कितवान्। सः इदम् विश्वविद्यालये प्रकृति शास्त्रं अभ्यासवान्। भौतिक तथा गणितशास्त्रम् तस्य विशेष विषयः। सः शरीरशास्त्र अभ्यासं प्रति संपूर्ण जीवनं अनपक्रमिन्। १९०४ तमे वर्षे सः नोबेल् प्रशस्तिः संप्राप्तितवान् आसीत्।[२]

जन्म परिवारश्च[सम्पादयतु]

पाव्लोव् इत्यस्य जन्म 1849 तमस्य वर्षस्य सितम्बर-मासस्य षड्विंशति (२६) दिनाङ्के रशिया देशस्य रयाजन्-नगरे अभवत् । तस्य पितुः नाम पीटर् दिमित्रिविक् पाव्लोव्, मातुः नाम वर्वरा इवानोव्ना उस्पेन्स्काया इति । तस्य पिता ग्रामस्य पुरोहितः आसीत् ।

पाव्लोव् महाशयस्य शुनकः, रयाजन् नगरस्य पाव्लोव् संग्रहालये स्थितम्

चरितम्[सम्पादयतु]

स:डाक्ट्रेट पदवीं प्राव्य पाव्लोव् जर्मनी देशं गत:। तत्र स:काले सह डीयिग अद्ययनम् अकुर्वन्। स: हैयडन प्रयोगालय। स: १८८४-१८८६ जर्मन्यां स्थित:। हैडनयैन शुनकोभ्यं पचनक्रियां तथा च अपचक्रियां शास्त्रं अद्ययनं अकरोत्। कथमपि पाव्लोव् अनेक प्रश्नानां परिहारं कृत्वा तथा च मनुष्य देहे नाडिं अदीत:। ततं अडेग् हैडनयैन अथवा पाव्लोव्र्पाय इऽयेव प्रसिद्ध्ं अभवत्। द्धौ वर्षानन्तरं पाव्लोव् जर्मन्यात् अगच्छत्। नूतन पदवीं अन्विष्य पुनरागच्छत्। परन्तु तस्य प्रार्थनापत्रं फिजियालजि विभागे सैंट् पीटरस्बर्ग विश्वविद्यलये तिरस्कृत:। १८९० वर्षे स: फार्मिकालजि विभागे प्रोफेसर् पदवीं आरुऽवान्। स: मिलिटरि मेडिकल् अकाडेमि भागे पञ्च वर्षं कार्यं अकरोत्। १९०४ वर्षे पाव्लोव् महाभाग: नोबेल प्रशस्तिं प्राप्तवान्। शनकभ्यां पचनक्रियां अद्ययनार्थं तथा च तत् ज्ञानं प्रसारं करणेन। स: न्यूमोनीय कारणेन ८६ तमे वयसि पञ्चऽवं गत:। स: ग्रैनडैस फ्यूनरेल् दत्वा तस्य अद्ययनं तथा प्रयोगालयं गोरवार्थं संग्रहालयं कृता:।

विवाहं तथा परिवारम्[सम्पादयतु]

१ मे मासे १८८१ तमे वर्षे पाव्लोव् सेरफिमा वसिल्विना कार्चइवास्कया सह विवाहं कृत:। सा पेडगाजिकल संस्थायां १८७८-१८७९ वर्षे अध्यनार्थं सैंट् पीटरस्बर्ग गता। तदा द्वया: मिलनं अभवत्।

उत्तरादम्[सम्पादयतु]

पाव्लोव् अध्यन वस्तु 'conditioned reflex' अतः एव सः प्रसिधः अभवत्| सः इवान् फिलिपोविच् टोलोषिनोव् सह १९०१ तमे वर्षे अभ्ययनाम् अकर्वन्| स: शनकाभ्या पयनफ्रियां अध्ययनने सः तभ्यां आहार वियारे अध्ययय्न समये तत्संबधी विषये कुतूहलाकारि स्तः| यदा घटां नादमक्रुता तदा सुनमायाः जिव्हा द्रवं प्रसारितः। तदैव शुनकाभ्यां अहारा वेलयाः समयं। तद् घंटा मादं श्रुत्वा शुनकस्य मुर्खो द्रवं आविर्भूता। क्वचिद् समया नंन्त्रं यदा घंटा नादं श्रुत्वैव अनुकस्य जिह्वे आहारार्त्थं द्रवं प्रसारितः। सह एतत् विषयं अन्तर राष्ट्रिय मेडिकल कांग्रेस् सम्मेलने मैड्रिड् प्रस्तापं क्रुथः। तस्य विचारं उपधिः "The Experimental Psychology and Psychopathology of Animals" पश्चिम देशे पाव्लोव् महाभागस्य प्रयोगः प्रसिद्दम् अभवत्। जान् बि वाट्सन् लेखन द्वारे तस्य विचारं "conditioning" तथा स्वचलितं। एव तस्य किचारस्य प्रमुख वस्तु अभवत। मनोविज्ञाने तस्य विचारधारा तस्य द्रुश्टि कोणः अतीवः सूक्ष्मः आसीत। तस्य "classical conditioning" विचारः मनुष्य शरीरे परिणामं तथा कथं मनुष्याः सहिष्णुते। मनुष्यानां अध्ययनं तथा आचरणं ज्ञाति। तस्त अध्ययनं नूतन जनजीवने कथं सिद्दे भवतीति कूतूहलकारि। एतत् पव्लोव् महाभागस्य प्रयोगाणि शिषूणां येकाः शस्त्रचिकित्सा क्रुथाः तथैव शुनकाभ्यां आपि क्रुथाः।

References[सम्पादयतु]

  1. Cavendish, Richard. (2011). "Death of Ivan Pavlov". History Today 61 (2): 9.
  2. "The Nobel Prize in Physiology or Medicine 1904". nobelprize.org. Retrieved 28 January 2013.