सदस्यः:Srinivas 12896/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
BLBasics
ABS-5671.0-LendingFinanceAustralia-CommercialFinanceCommitmentsFixedLoansRevolvingCreditByLender-AustraliaOriginal-Banks-FixedLoanCommitmentsNotDrawnAtEndMonth-A2420271J
                                 ऋणादानकाण्डम्
                         अथष्टादशपदेषु प्रथामंप्राप्तमृणादानमुच्यते।
            अत्र नारदः-
                    
                   ऋणां देयमदेयं च येन यथा च यत्।
                   दानग्रहणधर्मश्व ऋणादानमिति स्मृतम्।
          
                     'इॅद्दशं' 'ऋणं देयं' इॅद्दशौमृणं 'अदेयं' इॅद्दशमृणमनेनाधि-
       कारिणा देयं अस्मिन् समये देयं, अनेन प्रकारेण देयं इत्याध्हमणे॔ पन्चविधम्।
       उतमणेॅ दानविधिरादानविधिश्चेति द्विविधम् इति सप्तविधम्। तत्रॅणॆ-
       प्रदानपूर्वकत्वादितरेषां प्रतमं तत्प्रदानप्रकारं याञ्यवम्कय आह‌-
                     ममृणा-क।
                        'यज्नवम्कयमिताक्षरायां- तच्च ऋणदानं सप्तविधम्। इॅद्दशमृणं देयं।
               इॅद्दशमदेयं, अनेनादिकारिण देयं, अस्मिन्समये देयं, अनेन प्रकारेण देयमित्यध-
              मणेॆ पन्चविधं। उत्त्तमणॆॅ दानविधिः, आदानविधिश्वेति द्विविधमिति। एतच्च नारदेन
              स्पष्टीकृतम्-ऋणं देयमदेय तयेन यत्र यथा च यत्। दानग्रहणध्हर्माभ्यं ऋणा
              दानमिति स्मृतम्॥ इति। तत्र प्रतममुत्तमणेस्य दानविधिमाह तत्पूर्व्कत्वादित-
              रेषाम्--अशीतिभाग इति--या।मि।     
      
  अशीतिभागे वृदिूः स्यात मासि मासि सबन्धके
                       वणेकमाच्छेतंद्दित्रिचतुःपन्चकमन्याथा॥
              'विश्वासार्थमधमणे॔न उत्तमणेॅ यदाध्हीयते तदीध्हिः अत्र बन्धक'
               इत्युच्यते। तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य प्रतिमासमशीतिभागो
               वृद्विधॅम्याॆ भवति। तेन पणविंशत्याः पणपादो वृद्विभ्रेति। तथा च
                
               मनुः-
                    वसिष्ठवचनप्रोक्तां वृद्विं वार्धुषिके श्रृणु । 
                    पज्च माषास्तु विंशत्या वृद्विधेमों न हीयते॥

               तथा च गोेतमः‌-
                           कुसीदवृद्विध्रेम्याॅ विंशतिं पच्जमाषिकी मासम्। 
                           
                           दशमानस्य पणत्वे पणविंशतमो भागो "माषोऽध्रेतण्डुमो भवति। 
                           विंशतिमनस्य पणत्वे तण्दुमपरिमितो भवति। षोडशमानपणत्वे पणस्य
                           
                           च्ज्--।
                           म्म्--अ।
                          अशीति भाग इति। मासि मासि प्रतिमसं बन्धकं विश्वासार्थं यदा-
                  धीयते, आधिरिति यावत्। बन्धकेन सहवर्तत इति सबन्धकः प्रयोगस्तस्मिन्
                  सबन्धके प्रयोगे पप्रयुक्तस्य दूव्यस्य अशीतितमो भोगो वृद्विध्रेअम्याॅ भवति--
                  या.मि. ३७
                  तदानुगुणं कम्प्यम्। एवं सबन्धके प्रयोगे अशीतिभागो वृद्विध्रेम्यो
                  भवति। अन्यथा अबन्धके प्रयोगे वर्णानां ब्राह्मणादीनं चतुर्णा क्रमेण
                  दूित्रिचतुःपज्चकं शतं धम्य्रे भवति। ब्राह्मण्स्य ब्राह्मणेऽधमर्णाे द्विकं शतम्।
                  क्षत्रियेऽध्मर्णे त्रिकं शतम्। वेेश्येऽध्मर्णे चतुष्कं शतम्। शूद्रेऽध्मर्णे
                  पज्चकं शतं धम्र्ये मासिमासि ' भवति। द्वित्रिचतुःपज्चास्मिन् शते वृद्वि-
                  द्रीयत इति द्वित्रिचतुःपज्चकं शतम्। 'तदस्मिन् वृर्दूचायमाभशुम्कोपदा-
                  दीयते' (पाणिनि--५,१,४७) इति कन्। क्षत्रियस्य क्षत्रियेऽधमर्णे
                  द्विकं शतम्, वेेश्येऽध्मर्णे त्रिकं शतम्,शुद्रेऽधमर्णे चतुष्कं शतम्,
                       णो मानः कम्प्यं-क,छ ।
                       विंशति भा--क,छ ।
                  अन्यथा बन्धकरहिते प्रयोगे वर्णनां ब्रह्मणादीनां क्रमेण् द्वित्रिचतुः-
                  पज्चकं शंत धम्यॅे भवति। ब्रह्मणेऽधमर्णे द्विकं शतं, क्षत्रिये त्रिकं, वैश्ये
                  चतिष्कं, शूद्रे पज्चकं, मासि मासि एत्येव द्वाै वा त्रतो वा चत्वारो वा पज्चवा
                  द्वित्रिचतुःपज्चा अस्मिन् शते वृद्विः दीयते एति द्वित्रिचतुःपज्चकं शतम्।
                  " संरव्याया अतिश्दन्तायाः कन्" (५,१,२२) इत्यनुवृतौ " तदस्मिन् 
                 वृद्वयायमाभशुम्कोपदा दीयते" (५, १, ४७) इति कन्--या.मि.॥ ३७।
                        भवति । द्वित्रि--ख, च; भवति । तथा क्षत्रियस्य--क । 
                        स्मिन् दीयत--ख, च ।
                        तम् । क्षत्रिये--ख, च । 
                        शतम्। क्षत्रियेऽध्मर्णे द्विकं शतम्, वैश्येऽध्मर्णे त्रिकं शतम्,शूद्रेऽध्-
                 मर्णे चतुष्कं शतम्, तथा वैश्यस्य वैश्येऽधमर्णे द्विकं शतम्। शूद्रेऽध्मर्णे त्रिकं
                 शतमिति। तेन सजातीये सर्वत्र द्विकं ध्ह्म्येॅ भवति । अनन्तरे त्रिकं शतं धम्यें
                 एकान्तरे चतुष्कं शतम् । दूयन्तरे पज्चकं शतं धम्यें भवति । 
                        कं वैश्ये--अ । 
                        कं शूद्रे--अ । 
                        ष्कम् । सजा--अ; ष्कम् । तथा वैश्ये--ख ।
                 तथा वैश्यस्य वैश्येऽध्मर्णे द्विकं शतम्, शूद्रेऽधमर्णे त्रिकं शतम् , शूद्रस्य
                 शूद्रेऽधमर्णे द्विकं शतमिति । तेन सजातीये सर्वत्र द्विकं शतं धम्येम्,
                 अनन्तरे त्रिकं शतम् , एकान्तरे चतुष्कं शतम् , दूचन्तरे पज्चकं शतं
                 धर्म्य भवति ॥ 
               
                 तथा च मनुः-
                           
                        द्विकं त्रिकं चतुष्कं च पज्चकं च शतं स्मृतम् ।
                        मासस्य वृदूिं गृहीयात् वर्णनामानुपूर्वशः ॥ 
                 अत्र वृद्विश्र्वतुर्विधेत्याह नारदः-
                        कायिका कामिका चैव कारिता च तथा स्मृता । 
                        चक्रवृद्विश्र्व शास्त्रेषु तस्यवृद्विश्र्वतुर्बिधा ॥ 

                अत्र विशेषमाह बृहस्पतिः-
                        वृद्विश्र्वतुर्विधा प्रोक्ता पज्चधाऽयैः प्रकीर्तिता ।
                        षड्वधाऽन्यैः सामारव्याता तत्वतस्तां निबोध्त ॥ 
                      शतनिति तेन--ख । 
                      शतम् । अन--क ।
                      शतम् । मनुः--द्विकं--ख । 
                      तत्र--क, छ । 
                      परा--अ । निर्ण. या.मि.॥ ३७ । 
                      स्तथा प्रोक्ता । 
                      तस्मात् वृ--अ । 
                      तत्वं तस्मान् नि--अ ।