सदस्यसम्भाषणम्:Charunandan16

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


साहाय्यं सहाय्यं वा शुद्धम्[सम्पादयतु]

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । -ले, NehalDaveND ०४:२०, २२ मार्च २०१४ (UTC)

लेखने दोषः[सम्पादयतु]

प्रणमामि । भवता लिख्यमानं सर्वं विकि-जालस्थाय बहु लाभकरमस्ति । परन्तु केचन सामान्याः दोषाः नवीनैः आचर्यन्ते तथा भवता अपि आचरिताः । भवता लिखितेषु लेखेषु विसर्गस्य (ः) स्थाने कोलन(:) इत्यस्य प्रयोगः जायमानः अस्ति । भवता लिखिताः लेखाः परिष्कर्तुं भवान् स्वयमेव समर्थः । अहं विकि-जालस्थानस्य लाभाय भवतां मार्गदर्शनं कुर्वन् अस्मि । किमपि वक्तुम् इच्छिति चेत्, अत्र सम्भाषणं कर्तुं शक्नोति । लेखनसाहाय्यार्थाम् अत्र पश्यतु । -ले, NehalDaveND ११:४१, ६ अप्रैल २०१४ (UTC)

शीर्षकं परिवर्त्यताम्[सम्पादयतु]

प्रणमामि ! भवतां विकिजालस्थाने सक्रियता एव मम कृते आनन्दस्य विषयः । दैवभक्तिः इत्यस्य स्थाने देवभक्तिः भवान् स्वयमेव कर्तुं प्रभवति । दैवभक्तिः इत्यस्य पृष्ठस्य उपरि 'शीर्षकं परिवर्त्यताम्' इति लिखितं स्यात् । तस्य उपरि नुदतु । ततः पुरतानं नाम दैवभक्तिः निष्कास्य नवीनं नाम देवभक्तिः स्थापयित्वा रक्षतु । एवं शीर्षकं परिवर्तयितुं शक्नोति । परन्तु एवं करणात् प्राक् तस्य पृष्ठस्य सम्भाषणपृष्ठे फलकम्:शुद्धाशुद्धम् स्थापयित्वा ~ इति चतुर्वारं लिखतु । अत्र शीर्षकविषयकान् नियमान् पठितु । अन्यः कोपि प्रश्नः अस्ति चेत्, मम सम्भाषणपृष्ठे लिखतु । अस्तु । NehalDaveND (✉✉) ०७:०७, २८ सितम्बर २०१४ (UTC)

कृपया प्रयोगपृष्ठस्य उपयोगं करोतु....[सम्पादयतु]

नमस्ते Charunandan16 ! मानवस्य अन्नपचनमार्ग:, मानवशारीरक्रिया: एतयोः लेखयोः भवान् अयोग्यं सम्पादनम् अकरोत् । प्रप्रथमं तु भवान् शीर्षकम् अशुद्धं निर्मितवान् । ः इत्यस्य स्थाने : इत्यस्य उपयोगम् अकरोत् । द्वितीयं उभयोः पृष्ठयोः योग्यं विषयवस्तु नास्ति । कृपया स्वप्रयोगपृष्ठस्य उपयोगं करोतु । सदस्यः:Charunandan16/प्रयोगपृष्ठम् अत्र लेखस्य योग्यतां परिशील्य एव तस्य पृष्ठं निर्मियन्ताम् । अत्र मम प्रयोगपृष्ठं पश्यतु । तथा करोति चेदपि ते लाभः । कृपया मानवस्य अन्नपचनमार्ग: इत्यस्य पृष्ठस्य सर्वं प्रयोगपृष्ठे cut & past करोतु । अस्तु । ॐNehalDaveND ११:२५, १८ नवम्बर २०१५ (UTC)

ः लेखने दोषः[सम्पादयतु]

पुरा अपि मया उक्तं यत् भवान् लेखने दोषं करोति इति । तथापि पुनः कथयामि । प्रणमामि । भवता लिख्यमानं सर्वं विकि-जालस्थाय बहु लाभकरमस्ति । परन्तु केचन सामान्याः दोषाः नवीनैः आचर्यन्ते तथा भवता अपि आचरिताः । भवता लिखितेषु लेखेषु विसर्गस्य (ः) स्थाने कोलन(:) इत्यस्य प्रयोगः जायमानः अस्ति । भवता लिखिताः लेखाः परिष्कर्तुं भवान् स्वयमेव समर्थः । अहं विकि-जालस्थानस्य लाभाय भवतां मार्गदर्शनं कुर्वन् अस्मि । किमपि वक्तुम् इच्छिति चेत्, अत्र सम्भाषणं कर्तुं शक्नोति । लेखनसाहाय्यार्थाम् अत्र पश्यतुॐNehalDaveND ०६:४१, २० दिसम्बर २०१५ (UTC)

Speedy deletion nomination of [[:{{{target}}}]][सम्पादयतु]

{{{text}}}

If you think that this notice was placed here in error, contest the deletion by clicking on the button labelled "Click here to contest this speedy deletion". Doing so will take you to the talk page where you will find a pre-formatted place for you to explain why you believe the page should not be deleted. You can also visit the page's talk page directly to give your reasons, but be aware that once tagged for speedy deletion, if the page meets the criterion, it may be deleted without delay. Please do not remove the speedy deletion tag yourself, but don't hesitate to add information to the page that would render it more in conformance with Wikipedia's policies and guidelines. If the page is deleted, you can contact one of these administrators to request that the administrator userfy the page or email a copy to you. Udit Sharma (चर्चा) ०५:०९, ३ फरवरी २०१६ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Charunandan16&oldid=359295" इत्यस्माद् प्रतिप्राप्तम्