सदस्यसम्भाषणम्:Pankaja Rajagopal

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


- शुभा (चर्चा) १३:०१, २१ फ़ेब्रुवरि २०१२ (UTC)

लेखस्य शीर्षकम्[सम्पादयतु]

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ०२:४८, २२ जुलाई २०१४ (UTC)

धन्यवादाः भगिनि ! भवत्याः परामर्शस्य, सक्रियतायाः आवश्यकता आसीत् । अतः परं यः निर्णयः भविष्यति, सः सर्वेषां मतानुगुणमेव भविष्यति । भागम् उढम् अतः पुनः धन्यवादाः । भवत्या नियमाः पठिताः स्युः । यदि न पठिताः, तर्हि एकवारं पठित्वा दोषाः उच्यन्ताम्, येन मम दोषस्य ज्ञानं भवेत् । भवत्याः सक्रियता एव मम सफलता अस्ति । न तु जाले तस्य लेखस्य स्थापनम् । अतः भवत्यै सर्वदा प्रस्तुतोहम् । NehalDaveND (✉✉) ११:५५, २८ जुलाई २०१४ (UTC)