सदस्यसम्भाषणम्:Shijualex

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रिय Shijualex विकिपीडियायां भवतः स्वागतम्।,

विकिपीडिया तु एकः स्वतन्त्र-विश्वविज्ञानकोशः। अयं हि अखिलविश्ववतः योगदातृभिः रच्यते। संस्कृतम् तु एका प्राचीना समृद्धा च भाषा। प्राचीना भूत्वाऽपि भाषैषा नवीनपरिस्थितिषु अपि नूतनान् शब्दान् रचयितुं नूतनान् भावान् च व्यंजयितुं शक्ताऽस्ति। अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति। भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तन-परम्परया प्रभावितम् भवति।

अतः संस्कृस्य उन्नतौ सम्पूर्ण भारतीय वाङ्मयस्य उन्नतिः भवेत्। अतएव संस्कृतस्य ज्ञानसमुद्रं सदा अद्यतनः नवीनश्च स्यात् इति कृत्वा अत्र संस्कृतविकिपीडियायां जगतः विविधक्षेत्राणां ज्ञानं संस्कृतेन लिखितुं प्रयत्नं क्रियते

विकिपीडियायां लेखन-समये यदि भवतः मनसि संस्कृत-भाषा विषये काचित् समस्या वा प्रश्नं वा आगच्छति तदा भवान् अन्यान् सदस्यान् प्रष्टुं शक्नोति।


संभाषण-पृष्ठेषु किंचिदपि लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान् -- ~~~~ इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षराः स्वयमेव तत्र आगमिष्यन्ति।

आशास्महे यत् विकिपीडिया-सान्निध्ये भवान् आनन्दं प्राप्स्यति।

-- ऋषी ०७:४९, १० नवम्बर् २०१० (UTC)

Please tell your views[सम्पादयतु]

Please tell your views on pi:Wikipedia talk:Sysop as there is no active community. :) Vaibhav Jain १३:२०, १६ मेय् २०११ (UTC)

Please tell your views[सम्पादयतु]

Please tell your views on विकिपीडियासम्भाषणम्:प्रशासक#Vibhijain_2. Vaibhav Jain १६:१५, १८ मेय् २०११ (UTC)

Please add new options to विकिपीडियासम्भाषणम्:वार्ताय व्यतिकर. Vaibhav Jain ०७:१५, १९ मेय् २०११ (UTC)

Copyright status of सुभाषितानि[सम्पादयतु]

Hi Shiju, I needed some clarification regarding the copyright status of सुभाषितानि (Subhaashitas). Since their creators have expired more than 60 years ago, is it safe to assume them in public domain? (Per Indian copyright law). Yes Michael?Talk ०९:४८, १९ मेय् २०११ (UTC)

Well, its not a book, but they are usually 2-4 line verses, found in various books. They are found in various books, including Mahabharata and Ramayana. But one thing is certain that their creators of most of them have expired at least 500 years ago. Yes Michael?Talk १४:४९, १९ मेय् २०११ (UTC)
No, actually, I thought of adding them on the main page and updating them on a daily basis. Yes Michael?Talk १४:५७, १९ मेय् २०११ (UTC)

I can't seem to find the image of the new logo. Can you direct me to it if possible? Thanks. Yes Michael?Talk १६:२१, १९ मेय् २०११ (UTC)

श्रीमन्/श्रीमती नमस्ते। संस्कृत विकिपीडिया मेमास्य १८ आरभ्य मेमासस्य २५पर्यन्तम् नेपाल-सप्ताहम् प्रार्चति। यदि त्वम् नेपालसप्ताहम् प्रार्चितुं इच्छेत् तर्हि संस्कृत विकिपीडियायै नेपाल सम्बन्धाः लेखाः उचिताः कुर्याः। संस्कृत विकिपिदिये हार्दिक शुभकामनाय।  


लेखस्य शीर्षकम्[सम्पादयतु]

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) १२:०८, २० जुलाई २०१४ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Shijualex&oldid=279061" इत्यस्माद् प्रतिप्राप्तम्