रोम-नगरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रोम्साम्राज्ये रोम्नगरम्

रोम् इटलीदेशस्य किञ्चन प्रसिद्धं नगरम् । रोम्नगरं इटलिदेशस्य राजधानी । अस्य विस्तीर्णं १,२८५.३ चतुरस्रकिलोमीटर्मितम् । जनसङ्ख्या २,८०,००० । देशस्य अत्यधिकजनसङ्ख्यायुतः प्रदेशः विद्यते अयम् । प्राचीनकविभिः लेखकैश्च रोम्नगरं 'सनातननगरी' इति निर्दिष्टं वर्तते ।

प्राचीनरोम्नगरम्

रोम्नगरस्य इतिहासः द्विसहस्रवर्षात् पूर्वमिति श्रूयते । क्रि पू ७५३ तमे वर्षे इदं नगरं संस्थापितम् । युरोप्खण्डस्य प्राचीनतमं नगरं वर्तते इदम् । प्राचीने इतिहासे इदं नगरं रोम्साम्राज्यस्य राजधानी इति निर्दिष्टमस्ति । पाश्चिमात्यसभ्यतायाः जन्मभूमिः अस्ति इदं नगरम् । १८७१ तमे वर्षे रोम्नगरम् इटलीदेशस्य राजधानी जाता । १९४६ तमे वर्षे 'इटालियन् रिपुब्लिक्' इत्येतस्य राजधानी जाता ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रोम-नगरम्&oldid=409632" इत्यस्माद् प्रतिप्राप्तम्