लङ् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
   अस्य लेखस्य संशोधनम् अपेक्षते।.
लेखोऽयं विशोधयतु।

' लङ् लकारः'परस्मैपदम् तिङ् प्रत्ययाः । भुतकालस्य क्रियापदनिर्माण http://www.spokensanskrit.org

लङ्(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरु़षः त् ताम् अन्
म़ध्यमपुरुषः स् तम्
उत्तमपुरु़षः अम्

लङ् (आत्मनेपदम्) तिङ् प्रत्ययाः । भूतकालस्य क्रियापदस्य निर्माणार्थम् ।

एकवचनम् द्विवचनम् बहु वचनम्
प्रथमपुरु़षः त (अत) एताम् अन्त
म़ध्यमपुरुषः थाः (अथाः) इथाम् ध्वम् (अध्वम्)
उत्तमपुरु़षः आवहि आमहि

टिप्पणी[सम्पादयतु]

  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
"https://sa.wikipedia.org/w/index.php?title=लङ्_लकारः&oldid=470995" इत्यस्माद् प्रतिप्राप्तम्