लातूरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लातूरमण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)
लातूरमण्डलम्

Latur District

लातूर जिल्हा
मण्डलम्
महाराष्ट्रराज्ये लातूरमण्डलम्
महाराष्ट्रराज्ये लातूरमण्डलम्
देशः  India
जिल्हा लातूरमण्डलम्
उपमण्डलानि लातूर,
विस्तारः ७,१५७ च.कि.मी.
जनसङ्ख्या(२०११) २४,५५,५४३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://latur.gov.in
उद्गीर गडः
उद्गीर गडः
लातूरपरिसरे 'दर्गा'प्रार्थनास्थलम्
लातूरमण्डले अभवत् भूकम्पस्य किञ्चन छायाचित्रम्
खरोसा-लयनानि, औसा
सिद्धेश्वर-मन्दिरम्, लातूर

लातूरमण्डलं (मराठी: लातूर जिल्हा, आङ्ग्ल: latur District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति लातूर इत्येतन्नगरम् । भूकम्प(१९९३)ग्रस्तप्रदेशः एवं कुप्रसिद्धिः जाता अस्य मण्डलस्य । ऐतिहासिकदृष्ट्याऽपि इदं मण्डलं समृद्धम् । मराठावाडाविभागे अत्रैव शिक्षणसुविधानां प्राचुर्यं दृश्यते । सहकारिक्षेत्रस्य विकासः अपि अत्र जातः । व्यापारिकेन्द्रत्वेन अपि लातूरनगरस्य विस्तारः जातः । कर्णाटकराज्यम् अस्य मण्डलस्य पूर्वदिशि एव अस्ति अतः मण्डलेऽस्मिन् कन्नडभाषया सह तत्प्रदेशसंस्कृतेः अपि प्रभावः दृश्यते ।

इतिहासः[सम्पादयतु]

महाराष्ट्रराज्यस्य प्रायः सम्पूर्णप्रदेशः पूर्वतनदण्डकारण्यम् आसीत् इति इतिहासकाराणाम् अभिप्रायः । अस्मिन् प्रदेशे सम्राट्-अशोकस्य आधिपत्यम् आसीत् । अनन्तरं सातवाहन-आधिपत्ये एषः प्रदेशः अतीव सम्पन्नः आसीत् इति कथ्यते । शक-चालुक्य-देवगिरिययादव-बहमनीवंशीयानां राज्ञाम् आधिपत्यम् अत्रासीत् । अनन्तरं निजाम-आधिपत्ये हैदराबाद-संस्थाने अयं प्रदेशः समाविष्टः । १९६० तमे वर्षे यदा महाराष्ट्रराज्यस्य स्थापना कृता तदा लातूरपरिसरः उस्मानाबादमण्डले समाविष्टः अभवत् । १९९९ तमे वर्षे प्रशासनसौकर्यार्थं लातूर इति विभिन्नं मण्डलं कृतं सर्वकारेण ।

भौगोलिकम्[सम्पादयतु]

लातूरमण्डलस्य विस्तारः ७,१५७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि कर्णाटकराज्यं, पश्चिमदिशि बीडमण्डलम्, उत्तरदिशि नान्देडमण्डलं, परभणीमण्डलं च, दक्षिणदिशि उस्मानाबादमण्डलम् अस्ति । अस्मिन् मण्डले ८०२.४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलेऽस्मिन् माञ्जरा, तेरणा, मन्याड, तावरजा, धरणी च प्रमुखनद्यः प्रवहन्ति ।

कृष्युत्पादनम्[सम्पादयतु]

अस्मिन् मण्डले उपजीविकारूपेण प्रमुखत्वेन कृषिः जनैः क्रियते । आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । यवनालः(ज्वारी) अस्य मण्डलस्य प्रमुखकृष्युत्पादनम् अस्ति । यवनालस्य(ज्वारी) उत्पादनम् आसंवत्सरं प्रचलति । तथा 'खरीप'-ऋतौ कार्पासः, मुद्गः, 'तूर', तण्डुलः, कलायः च सस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूमः, चणकः, कुसुम्भं(करडई), शमा(जवस) इत्यादीनि सस्योत्पादनानि उत्पाद्यन्ते ।

जनसङ्ख्या[सम्पादयतु]

लातूरमण्डलस्य जनसङ्ख्या(२०११) २४,५५,५४३ अस्ति । अत्र ५२% पुरुषाः ४८% महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३४३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३५ अस्ति । अत्र साक्षरता ७९.०३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

  • लातूर
  • उदगीर
  • अहमदपूर
  • देवणी
  • शिरूर
  • औसा
  • निलङ्गा
  • रेणापूर
  • चाकूर

लातूर भूकम्पः(१९९३)[सम्पादयतु]

३० सप्टेम्बर् १९९३ दिनाङ्के लातूरमण्डले भूकम्पः अभवत् । 'रिक्टर् स्केल' अनुसारं ६.३ अस्य कम्पस्य प्रमाणमासीत् परम् अत्र प्रायः मृतानां सङ्ख्या ३०,००० आसीत् । एवं कथ्यते यत् अत्र स्थापितानां गृहाणां स्थापत्यं सम्यक् नासीत्, यतो हि भूकम्पस्य कम्पनान् सोढुं तानि न अशक्नुवन् । अतः एतावती हानिः जाता । एतस्य परिणामाः लातूर, बीड, उस्मानाबाद इत्येतेषु मण्डलेषु अदृश्यन्त । सम्पूर्णे मराठवाडाविभागे अस्य भूकम्पस्य परिणामाः अनुभूताः ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • अष्टविनायकमन्दिरम्, लातूर
  • उदगीर-दुर्गः, उदगीर
  • औसा-दुर्गः, औसा
  • खरोसा-लयनानि, औसा
  • गञ्ज गोलाई, लातूर
  • नागनाथमन्दिरम्, वडवल
  • वनस्पती-बेट, वडवल (ना.)
  • विराट-हनुमान्, लातूर
  • शिवमन्दिरम्, निलङ्गा
  • साई-नन्दनवन, चाकूर
  • सिद्धेश्वरमन्दिरम्, लातूर
  • हकानी बाबा, लातूर रोड
  • हत्त-बेट
  • जामा-मस्जिद्
  • वीरनाथ-मल्लिनाथ-महाराज-मठः, औसा
  • अम्बाबाईमन्दिरम्, देवनळा
  • रेणुकादेवी-मन्दिरम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लातूरमण्डलम्&oldid=464010" इत्यस्माद् प्रतिप्राप्तम्