लिङ्गदहळ्ळी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लिङ्गदहळ्ळी
ग्रामः
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
मण्डलम् चिक्कमगळूरुमण्डलम्
Population
१५,०००
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
577129
दूरवाणीकूटसंख्या 08261
Vehicle registration KA18
समीपस्तम् नगरम् चिक्कमगळूरु, शिमोग्गनगरम्
Literacy 80 %%
Lok Sabha constituency उडुपी, चिक्कमगळूरु
वायमण्डलम् शीतलम्

लिङ्गदहळ्ळी (Lingadahalli) कर्णाटकराज्यस्य चिक्कमगळूरुमण्डलस्य तरीकेरे-उपमण्डले विद्यमानः कश्चन ग्रामः । पूर्वशिलायुगस्य नखाकारकः (उगुरुगल्लु) लघुपरशुः, तडगत्ति, इत्यादीनि नित्यजीवनोपयोगीनि आयुधानि कर्णाटकराज्यस्य चिक्कमगळूरुमण्डलस्य लिङ्गदहळ्ळी गुल्बर्गामण्डलस्य हुणसगीप्रदेशेषु प्राप्तानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=लिङ्गदहळ्ळी&oldid=360809" इत्यस्माद् प्रतिप्राप्तम्