सामग्री पर जाएँ

लेट् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लेट् लकारः वेदेषु एवं अस्ति। पाणिनेः अष्टाध्यायौ सः लिलेख "लिङर्थे लेट्। उपसंवादाशङ्कयोश्च। (॥३।४।७-८॥)" इति। तस्य अर्थः "लेट् लकारः लिङ् लकारमिव अस्ति च लिङ् लकारमिव क्रियते। अपि च उपसंवादेषु ('यदि-तदा' वचनेषु इव) लेट् लकारः क्रियते, किन्तु केवलं छन्दग्रन्थेषु (वेदेषु)।" इति। अतः लेट् लाकरः आज्ञार्थं बोधयति। अपि च एतस्मिन् लकारे रुपप्रत्ययेभ्यः अकार-प्रत्ययः भवति (भू → भवाति)[]

भू धातोः लेट् लकारे रूपाणि []
लेट् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भवाति/भवात् भवातः भवान्
मध्यमपुरुषः भवासि/भवाः भवाथः भवाथ
उत्तमपुरुषः भवानि भवाव भवाम
लेट्(परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लेट् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अति/अत् अतः अन्
मध्यमपुरुषः असि/अः अथः अथ
उत्तमपुरुषः अनि अव अम


सेव् धातोः लेट् लकारे रूपाणि []
लेट् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेवाते/सवातै सेवैते सेवन्त/सेवान्तै
मध्यमपुरुषः सेवासे/सेवासै सेवैथे सेवाध्वै
उत्तमपुरुषः सेवै सेवावहै सेवामहै
लेट्(आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लेट् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अते/अतै ऐते न्त/अन्तै
मध्यमपुरुषः असे/असै ऐथे अध्वै
उत्तमपुरुषः अवहै अमहै

ग्रन्थसूची

[सम्पादयतु]
  1. Panini, R. Chandravasu, S. (500 BCE, 1891) The Aṣṭhādhyāyi of Pāṇini. Archive.org. https://archive.org/details/rsmm_ashtadhyayi-of-panini-vol-1-edited-by-srisa-chandra-vasu-new-delhi-motilal-banarasi-dass/page/558/mode/2up
  2. Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft
  1. 1
  2. 2
  3. 2
"https://sa.wikipedia.org/w/index.php?title=लेट्_लकारः&oldid=491016" इत्यस्माद् प्रतिप्राप्तम्