लोकनाथः

लोकनाथ जी महान् साधुः आसीत्। लोकनाथ ब्रह्मचारी (जन्म १७३०[६] - मृत्युः १८९०[७]) हिन्दू सिद्ध पुरुषः आसीत्। सः बाबा लोकनाथः इति नाम्ना अपि प्रसिद्धः अस्ति। लोकनाथब्रह्मचारी हिन्दुषु अत्यन्तं सम्माननीयः व्यक्तिः अस्ति। सः बाङ्गलादेशस्य नारायणगञ्जस्य सोनारगाँवस्य बर्दी आश्रमे मृत्युपर्यन्तं निवसति स्म। बाबा लोकनाथ ब्रह्मचारी आश्रमः नारायणगञ्जमण्डलस्य सोनारगाँव उपजिलाया बर्दीनगरे स्थितः महत्त्वपूर्णः हिन्दुतीर्थस्थलः अस्ति। विशेषतया बङ्गलाहिन्दुनां कृते अयं लोकप्रियः तीर्थस्थलः अस्ति। [८] [३]
जन्म लोकनाथ घोषाल ३१ अगस्त १७३० [१] कचुआ, भारत
मृत्युः १ जून १८९०[२] (आयुः १६०)[३][४][५] बर्दी, ढाका, बाङ्गलादेश, ब्रिटिश भारत
गुरु भगवान गांगुली उद्धरण १. "वने वने जले वने यदा यदा त्वं संकटग्रस्तः भवसि तदा तदा मां स्मर्यताम् अहं त्वां रक्षिष्यामि।" २. "न मे नाशः नास्ति अस्तित्वं, अहं नित्यं द्रव्यम्। अर्थात् एषः 'अहम्' गीतायां वर्णितः 'परमात्मा' इति।"