वण्डूरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Databox

 

मलप्पुरममण्डलस्य पूर्वप्रदेशस्य वन्दूरग्रापपालिकायाम् नगरः वन्दूरनगरम् अस्ति . राज्यराजमार्गः वन्दूरमार्गेण गच्छति । पेरिन्थल्मन्नातः गुडालुर् -नगरं यावत् मध्यमार्गे वन्तुर् - नगरं स्थितम् अस्ति |

Vandoor Angadi - मञ्चेरी रोड से दृश्य के चित्र

प्राप्तुम्[सम्पादयतु]

समीपस्थं रेलस्थानकं वनीयम्बलम् अस्ति यत् त्रिकिलोमीटर् दूरे अस्ति । नीलम्बुर्-मार्गेण शोर्नुर्- रेलस्थानकात् सार्धघण्टायाः रेलयानेन वानियाम्बलम्-नगरं गन्तुं शक्यते । मञ्चेरी, नीलम्बुर्, पेरिन्थल्मन्ना च वन्तुर्- नगरस्य समीपे प्रमुखाः बसस्थानकानि सन्ति । समीपस्थं विमानस्थानकं करीपुरम् अस्ति .

शिक्षा[सम्पादयतु]

सह्या कला एवं विज्ञान महाविद्यालय

  • അൽഫുർഖാൻ പബ്ലിക് സ്കൂൾ
  • വണ്ടൂർ ടൗൺ സ്ക്വയർ.
वाण्डूर्-नगरस्य चतुष्कस्य दृश्यम्

विश्वप्रसिद्धं नीलम्बुर्-सागौन-प्रचुरता वन्टुर्-सङ्गठनेन सह साझां भवति । शासकीय वि. म. ग. उच्चमाध्यमिकविद्यालयः, सरकारीबालिकानां उच्चमाध्यमिकविद्यालयः च वन्दूर-नगरस्य मुख्यविद्यालयाः सन्ति । वंतुर महादेव मंदिर, वंतुर जुमा मस्जिद पल्लीकुन्न, अल फारूक मस्जिद, नादुवत महादेव मंदिर, परायल भगवती मंदिर, सेंट. मुख्यपूजास्थानानि मरियमचर्च, वनीयम्बलम् इत्यादयः सन्ति । आधुनिकसुविधाभिः सह Govt. तालुक-अस्पतालं, निजीक्षेत्रस्य चिकित्सालयं निम्स्-अस्पतालं च वन्तुर्-नगरस्य मुख्यानि चिकित्सालयाः सन्ति ।

मप्पिलगीतसाहित्ये (माप्पिलप्पाट्ट्) वण्डूरः प्रमुखः प्रदेशः अस्ति । वंतुरः मपिलासाहित्यस्य पितृपुरुषः पुलिकोट्टिल हैदरसाहबस्य भूमिः अस्ति । वण्टूर् शिवक्षेत्रम्, बाणापुरम् मन्दिरः , पूत्रक्कोविल् मन्दिरः च समीपस्थ हैन्दवदेवालयाः।

वन्दूर इत्यनेन १९२१ तमे वर्षे मालाबारसङ्घर्षस्य कथा अपि कथनीया अस्ति । अण्डमानद्वीपस्य वन्तुर्प्रदेशः साम्राज्यवादविरोधिसङ्घर्षेषु वन्टुर्-महोदयस्य उपस्थितेः प्रमाणम् अस्तिफलकम्:മലപ്പുറം ജില്ല

"https://sa.wikipedia.org/w/index.php?title=वण्डूरः&oldid=477560" इत्यस्माद् प्रतिप्राप्तम्