वन्देभारतद्रुतयानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वन्देभारतद्रुतयानम् (वन्देभारत-एक्स्प्रेस्; Vande Bharata Express) अथवा ट्रेन् १८ (Train 18) भारतीयरेलमार्गेन सञ्चालयता अल्पदूरगामी रेलसेवा अस्ति । शताब्दीद्रुतयानस्य सदृशाः एताः अहन्लौहपथसेवाः सन्ति ये अह्नः समयात् न्यूनदूरीकृतान् प्रमुखान् भारतीयनगरान् सम्बध्नाति । शकटः अर्धोच्चवेगस्य समर्थ्यतुं शक्नुवन्ति परन्तु पटलस्य वेगक्षमता, बहुविधविरामः, यातायातस्य बाधा च इति कारणेन सेवानां परिचालनवेगः देहली-भोपालसेवायाः एकस्मिन् खण्डे १६० कि॰मी॰प्रतिघण्टापर्यन्तं, अन्यसेवासु ११०–१३० कि॰मी॰प्रतिघण्टापर्यन्तं च सीमितः अस्ति ।

वन्देभारतद्रुतयानम्

शकटयानम् अनुसन्धानाभिकल्पमानकसंस्थानेन (RDSO) परिकल्पितम्, समग्रशकटकर्मागारेन (ICF) निर्मितं तथा च अ॰अ॰मा॰संस्थानेन विनिर्देशाः मानकीकृताः। अल्पलाभानुरक्षणपरिचालनानुकूलनेभ्यः निर्मितम् । १६ शकटयुक्तस्य वन्देभारतरेलयानस्य व्ययः प्रायः ११५ कोटिरूप्यकाणि (14 मिलियन् अमेरिकीडॉलर्) अस्ति ।

२०१९ वर्षस्य जनवरीमासस्य २७ दिनाङ्के ट्रेन १८ शकटस्य उपयोगेन सेवानां नाम वन्देभारतद्रुतयानम् (वन्देभारत-एक्स्प्रेस्) इति अभवत् । प्रथमा सेवा १५ फरवरी २०१९ दिनाङ्के आरब्धा ।

सेवाः[सम्पादयतु]

परिचालनम्[सम्पादयतु]

वर्तमानकाले उत्तरपूर्वभारते केचन राज्येभ्यः अपवादं कृत्वा सर्वेषु राज्येषु वंदे भारत एक्सप्रेसः प्रचलति। प्रथमं वन्दे भारतः फरवरी २०१९ तमे वर्षे दिल्ली-वाराणसी-मध्यम् अगच्छत् । प्रयागराजं विहाय एव एव एकमेव वन्दे भारतः १०० कि. मी. प्रतिघंटेभ्यः अधिकं गच्छति ।

दिल्ली-वाराणसी-मध्यं ७६९ कि. मी. अस्मिन् रेलयानस्य यात्रायाः समयः अष्टोत्तरघण्टाः अस्ति । अत्र द्वौ कार्यकारिणी चौरकारौ १४ चौरकारौ च सन्ति । यद्यपि या रेलयानस्य यात्रा अन्य रेलयानानां तुल्यम् अल्पतरं भवति तथापि यात्रिकानां कृते दिल्लीतः प्रयागराजपर्यन्तस्य यात्रायां षट्-आठ-घण्टाः, वाराणसीपर्यन्तस्य यात्रायां अष्ट-घण्टाः च व्यतीतवन्तः। अस्मिन् वर्षे स्लीपर कोचः अपि उपयुज्यते। चेन्नैस्थितं इंट्रिगल कोच कारखानायां अस्य निर्माणं कृतम् ।

२०२३ वर्षस्य जनवरीमासपर्यन्तं निम्नलिखितरेलयानानि सेवायां सन्ति :[१]

सङ्ख्या रेलयाननाम रेलयानसङ्ख्या उत्थस्थानकम् अन्त्यस्थानकम् शकटसङ्ख्या प्रचालकः आवर्तनम् यात्रावधिः दूरत्वम् वेगः (किमी/घण्टा) उद्धाटनम् समास्था
संस्कृतनाम स्थानीयनाम अधिकतमः अनुज्ञेयवेगः मध्यमवेगः
सेवायाम्
नवदेहली-वाराणसीवन्देभारतद्रुतयानम् नई दिल्ली-वाराणसी वन्दे भारत एक्सप्रेस (हिन्दी)
नया दिल्ली-बारानसी बन्दे भारत एक्सप्रेस (भोजपुरी)
२२४३५/२२४३६ नवदेहली वाराणसीसङ्गमः १६ उत्तर गुरुवासरं विहाय ७५९ किमी (४७२ मील) ०८घ ००नि १३० किमी/घंटा (८१ मील/घंटा) ९५ किमी/घंटा (५९ मील/घंटा) [२] १५ अक्तुबर् २०१९ कानपुरमध्यम्,
प्रयागराजसङ्गमः
नवदेहली-श्रीमातावैष्णोदेवीकटरावन्देभारतद्रुतयानम् नई दिल्ली-श्री माता वैष्णो देवी कटड़ा वन्दे भारत एक्सप्रेस (हिन्दी/डोगरी) २२४३९/२२४४० नवदेहली श्रीमातावैष्णोदेवीकटरा १६ उत्तर मङ्गलवासरं विहाय ६५५ किमी (४०७ मील) ०८घ ००नि १३० किमी/घंटा (८१ मील/घंटा) ८२ किमी/घंटा (५१ मील/घंटा) [३] ३ अक्तुबर् २०१९ अम्बालासैन्यावाससङ्गमः,
लुधियानासङ्गमः,
जम्मूतवी
मुम्बई मध्य-गान्धीनगरराजधानीवन्देभारतद्रुतयानम् मुम्बई सेण्ट्रल-गान्धीनगर केपिटल वन्दे भारत एक्सप्रेस (मराठी)
મુમ્બઈ સેણ્ટ્રલ-ગાન્ધીનગર કેપિટલ વન્દે ભારત એક્સપ્રેસ (गुजराती)
२०९०१/२०९०२ मुम्बई मध्य गान्धीनगरराजधानी १६ पश्चिम बुधवासरं विहाय ५२२ किमी (३२४ मील) ०६घ २५नि १३० किमी/घंटा (८१ मील/घंटा) ८२ किमी/घंटा (५१ मील/घंटा) [४] ३० सितम्बर् २०२२ बोरीवली,
वापी,
सुरत,
वडोदरासङ्गमः,
अहमदाबाद् सङ्गमः
नवदेहली-अम्बान्दौरावन्देभारतद्रुतयानम् नई दिल्ली-अम्ब अन्दौरा वन्दे भारत एक्सप्रेस (हिन्दी) २२४४७/२२४४८ नवदेहली अम्बान्दौरा १६ उत्तर शुक्रवासरं विहाय ५१२ किमी (३१८ मील) ०५घ १०नि १३० किमी/घंटा (८१ मील/घंटा) ७९ किमी/घंटा (४९ मील/घंटा) १३ अक्टोबर् २०२२ अम्बालासैन्यावाससङ्गमः,
चण्डीगढसङ्गमः,
आनन्दपुरसाहिब,
ऊनाहिमाचलः
एम् जी आर् चेन्नैमध्य-मैसूरुवन्देभारतद्रुतयानम् எம்ஜிஆர் சென்னை சென்ட்ரல்-மைசூர் வந்தே பாரத் விரைவுவண்டி (तमिळ्)
ಎಂಜಿಆರ್ ಚೆನ್ನೈ ಸೆಂಟ್ರಲ್ - ಮೈಸೂರು ವಂದೇಭಾರತ ಎಕ್ಸ್‌ಪ್ರೆಸ್ (कन्नड)
२०६०७/२०६०८ एम् जी आर् चेन्नैमध्य मैसूरुसङ्गमः १६ दक्षिण बुधवासरं विहाय ४९६ किमी (३०८ मील) ०६घ ३०नि १३० किमी/घंटा (८१ मील/घंटा) ७५ किमी/घंटा (४७ मील/घंटा) ११ नवम्बर् २०२२ काटपाडीसङ्गमः,
के एस् आर् बेङ्गळूरु
बिलासपुर-नागपुरवन्देभारतद्रुतयानम् बिलासपुर-नागपुर वन्दे भारत एक्सप्रेस (छत्तीसगढी/हिन्दी)
बिलासपूर-नागपूर वन्दे भारत एक्सप्रेस (मराठी)
२०८२५/२०८२६ बिलासपुरसङ्गमः नागपुरसङ्गमः द पू म शनिवासरं विहाय ४१२ किमी (२५६ मील) ०५घ ३०नि १३० किमी/घंटा (८१ मील/घंटा) ७५ किमी/घंटा (४७ मील/घंटा) ११ दिसम्बर् २०२२ रायपुरसङ्गमः,
दुर्गसङ्गमः,
राजनन्दग्रामः,
गोन्दियासङ्गमः
हावडा-नवजलपाईगुडीवन्देभारतद्रुतयानम् হাওড়া–নিউ জলপাইগুড়ি বন্দে ভারত এক্সপ্রেস (बाङ्गला) २२३०१/२२३०२ हावडासङ्गमः नवजलपाईगुडीसङ्गमः १६ पूर्व बुधवासरं विहाय ५६५ किमी (३५१ मील) ०७घ ३०नि १३० किमी/घंटा (८१ मील/घंटा) ७५ किमी/घंटा (४७ मील/घंटा) ३० दिसम्बर् २०२२ बोलपुरशान्तिनिकेतन,
मालदानगर,
बारसोइ सङ्गमः
विशाखपट्टणम्-सिकन्दराबाद् वन्देभारतद्रुतयानम् విశాఖపట్నం - సికింద్రాబాద్ వందేభారత ఎక్స్ప్రెస్ (तेलुगु) २०८३३/२०८३४ विशाखपट्टणसङ्गमः सिकन्दराबाद् सङ्गमः १६ पू त भानुवासरं विहाय ६९८ किमी (४३४ मील) ०८घ ३०नि १३० किमी/घंटा (८१ मील/घंटा) ८२ किमी/घंटा (५१ मील/घंटा) १५ जनवरी २०२३ राजमण्ड्री,
विजयवाडासङ्गमः,
खम्मं,
वरङ्गल्
मुम्बई छ शि ट-सोलापुरवन्देभारतद्रुतयानम् मुम्बई छ शि म ट-सोलापुर वन्दे भारत एक्सप्रेस (मराठी) २२२२५/२२२२६ मुम्बई छ शि ट सोलापुर १६ मध्य बुधवासरं विहाय (२२२२५)
गुरुवासरं विहाय (२२२२६)
४५२ किमी (२८१ मील) ०६घ ३०नि ११० किमी/घंटा (६८ मील/घंटा) ७० किमी/घंटा (४३ मील/घंटा) [५] १० फरवरी २०२३ दादर,
कल्याणसङ्गमः,
पुणेसङ्गमः,
कुर्डुवाडीसङ्गमः
१० मुम्बई छ शि ट-साईनगरशिर्डीवन्देभारतद्रुतयानम् मुम्बई छ शि म ट-साईनगर शिर्डी वन्दे भारत एक्सप्रेस (मराठी) २२२२३/२२२२४ मुम्बई छ शि ट साईनगरशिर्डी १६ मध्य मङ्गलवासरं विहाय ३३९ किमी (२११ मील) ०५घ २०नि ११० किमी/घंटा (६८ मील/घंटा) ६४ किमी/घंटा (४० मील/घंटा) [६] १० फरवरी २०२३ दादर,
ठाणे,
नाशिकमार्गः
११ रानीकमलापति-हजरतनिजामुद्दीनवन्देभारतद्रुतयानम् रानीकमलापति-हजरत निजामुद्दीन वन्दे भारत एक्सप्रेस (माळवी/हिन्दी) २०१७१/२०१७२ रानीकमलापति हजरतनिजामुद्दीन १६ प म शनिवासरं विहाय ४१२ किमी (२५६ मील) ०७घ ३०नि १६० किमी/घंटा (९९ मील/घंटा) ९४ किमी/घंटा (५८ मील/घंटा) १ एप्रिल् २०२३ झाँसी,
ग्वालियर,
आगरा
१२ सिकन्दराबाद्-तिरुपतिवन्देभारतद्रुतयानम् సికింద్రాబాద్ - తిరుపతి వందేభారత ఎక్స్ప్రెస్ (तेलुगु) २०७०१/२०७०२ सिकन्दराबाद् सङ्गमः तिरुपतिः १६ द म रविवासरं विहाय ६६१ किमी (४११ मील) ०८घ १५नि १३० किमी/घंटा (८१ मील/घंटा) ८० किमी/घंटा (५० मील/घंटा) ८ एप्रिल् २०२३ नल्कोण्ड,
गुण्टूरसङ्गमः,
ओङ्गोलु,
नेल्लूरु
१३ एम् जी आर् चेन्नैमध्य-कोयम्बत्तूरुवन्देभारतद्रुतयानम् எம்ஜிஆர் சென்னை சென்ட்ரல்-கோயம்புத்தூர் வந்தே பாரத் விரைவுவண்டி (तमिळ्) २०६४३/२०६४४ एम् जी आर् चेन्नैमध्य कोयम्बत्तूरुसङ्गमः दक्षिण बुधवासरं विहाय ४९५ किमी (३०८ मील) ०५घ ५०नि १३० किमी/घंटा (८१ मील/घंटा) ८५ किमी/घंटा (५३ मील/घंटा) ८ एप्रिल् २०२३ सेलम्-सङ्गमः,
ईरोडुसङ्गमः,
तिरुपुर
१४ देहलीसैन्यावास-अजमेरवन्देभारतद्रुतयानम् दिल्ली छावनी-अजमेर वन्दे भारत एक्सप्रेस (हिन्दी/राजस्थानी) २०९७७/२०९७८ देहलीसैन्यावासः अजमेरसङ्गमः १६ उ प बुधवासरं विहाय ४२८ किमी (२६६ मील) ०५घ १५नि ११० किमी/घंटा (६८ मील/घंटा) ८२ किमी/घंटा (५१ मील/घंटा) १२ एप्रिल् २०२३ गुरुग्रामः,
अलवरसङ्गमः,
जयपुरसङ्गमः
१५ कासरगोड्-तिरुवनन्तपुरवन्देभारतद्रुतयानम् കാസർഗോഡ്-തിരുവനന്തപുരം വന്ദേഭാരത എക്സ്പ്രസ് (मलयाळम्) २०६३३/२०६३४ कासरगोड् तिरुवनन्तपुरमध्य १६ दक्षिण गुरुवासरं विहाय ५८७ किमी (३६५ मील) ०८घ ०५नि ११० किमी/घंटा (६८ मील/घंटा) ७३ किमी/घंटा (४५ मील/घंटा) २५ एप्रिल् २०२३ कन्नुर्,
कोळिकोडे,
षोरणूरसङ्गमः,
तृश्शूर्,
एरणाकुळनगरम्,
कोट्टायम्,
कोलम्-सङ्गमः
१६ हावडा-पुरीवन्देभारतद्रुतयानम् হাওড়া–পুরী বন্দে ভারত এক্সপ্রেস (बाङ्गला)
ହାଓଡ଼ା-ପୁରୀ ବନ୍ଦେଭାରତ ଏକ୍ସ୍ପ୍ରେସ୍ (ओडिया)
२२८९५/२२८९६ हावडासङ्गमः पुरी १६ द पू गुरुवासरं विहाय ५०० किमी (३१० मील) ०६घ २५नि १३० किमी/घंटा (८१ मील/घंटा) ७८ किमी/घंटा (४८ मील/घंटा) १८ मे २०२३ खडगपुरसङ्गमः,
बालेश्वरम्,
भद्रक,
जाजपुरकेन्दुझरमार्गः
कटकसङ्गमः,
भुवनेश्वरम्,
खोर्द्धामार्गसङ्गमः
१७ आनन्दविहारटर्मिनल्-देहरादूनवन्देभारतद्रुतयानम् आनन्द विहार टर्मिनल्-देहरादून वन्दे भारत एक्सप्रेस (गढवळि/हिन्दी) २२४५७/२२४५८ आनन्दविहारटर्मिनल् देहरादून उत्तर बुधवासरं विहाय ३०४ किमी (१८९ मील) ०४घ ४५नि १३० किमी/घंटा (८१ मील/घंटा) ६४ किमी/घंटा (४० मील/घंटा) २५ मे २०२३ मेरठनगरम्,
मुजफ्फरनगरम्,
सहारनपुरसङ्गमः,
रुडकी,
हरिद्वारम्
१८ नवजलपाईगुडी-गुवाहाटीवन्देभारतद्रुतयानम् নিউ জলপাইগুড়ি–গুয়াহাটি বন্দে ভারত এক্সপ্রেস (बाङ्गला)
নিউ জলপাইগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছ (असमिया)
२२२२७/२२२२८ नवजलपाईगुडीसङ्गमः गुवाहाटी पू सी मङ्गलवासरं विहाय ३०४ किमी (१८९ मील) ०५घ ३०नि ११० किमी/घंटा (६८ मील/घंटा) ७४ किमी/घंटा (४६ मील/घंटा) २९ मे २०२३ नवकोचबिहारसङ्गमः,
नव-अलिपुरद्वारम्,
कोकराझाड़,
नवबङाइग्रामसङ्गमः,
कामाख्यासङ्गमः
१९ मुम्बई छ शि ट-मठग्रामवन्देभारतद्रुतयानम् मुम्बई छ शि म ट-मडगांव वन्दे भारत एक्सप्रेस (मराठी)
मुम्बई छ शि म ट-मडगांव वन्दे भारत एक्सप्रेस (कोङ्कणी)
२२२२९/२२२२३० मुम्बई छ शि ट मठग्रामसङ्गमः मध्य शुक्रवासरं विहाय
(अवृष्टिकाले)
५८६ किमी (३६४ मील) ०७घ ४५नि
(अवृष्टिकाले)
१२० किमी/घंटा (७५ मील/घंटा) ७५ किमी/घंटा (४७ मील/घंटा)
(अवृष्टिकाले)
२७ जुन् २०२३ दादरसङ्गमः,
ठाणे,
पनवेल,
खेड,
रत्नागिरी,
कणकवली,
थिविम
सोमबुधशुक्रवासराः (२२२२९)
मङ्गलगुरुशनिवासराः (२२२३०)
(वृष्टिकाले)
१०घ ०५मि
(वृष्टिकाले)
५७ किमी/घंटा (३५ मील/घंटा)
(वृष्टिकाले)
२० पटना-राँचीवन्देभारतद्रुतयानम् पटना-राँची बन्दे भारत एक्सप्रेस (मगधी/हिन्दी) २२३४९/२२३५० पटनासङ्गमः राँचीसङ्गमः पू म मङ्गलवासरं विहाय ३७९ किमी (२३५ मील) ०६घ ००नि १३० किमी/घंटा (८१ मील/घंटा) ६३ किमी/घंटा (३९ मील/घंटा) २७ जुन् २०२३ गयासङ्गमः,
कोडरमासङ्गमः,
हजारीबागनगरम्,
बरकाकानासङ्गमः
२१ के एस् आर् बेङ्गळूरु-धारवाडवन्देभारतद्रुतयानम् ಬೆಂಗಳೂರು ನಗರ- ಧಾರವಾಡ ವಂದೇಭಾರತ ಎಕ್ಸ್‌ಪ್ರೆಸ್ (कन्नड) २०६६१/२०६६२ बेङ्गळूरुनगरम् धारवाड द प मङ्गलवासरं विहाय ४९० किमी (३०० मील) ०६घ २५नि १३० किमी/घंटा (८१ मील/घंटा) ७६ किमी/घंटा (४७ मील/घंटा) २७ जुन् २०२३ यशवन्तपुरसङ्गमः,
[दावणगेरेरेलस्थानकम्|दावणगेरे]],
हुब्बळ्ळिसङ्गमः
२२ रानीकमलापति-जबलपुरवन्देभारतद्रुतयानम् रानी कमलापति-जबलपुर वन्दे भारत एक्सप्रेस (माळवी/बघेली/हिन्दी) २०१७३/२०१७४ रानीकमलापति जबलपुरसङ्गमः प म मङ्गलवासरं विहाय ३३७ किमी (२०९ मील) ०४घ ४०नि ११० किमी/घंटा (६८ मील/घंटा) ७३ किमी/घंटा (४५ मील/घंटा) २७ जुन् २०२३ नर्मदापुरम्,
इटारसीसङ्गमः,
पिपरिया,
नरसिंहपुरम्
२३ इन्दौर-भोपालवन्देभारतद्रुतयानम् इन्दौर-भोपाल वन्दे भारत एक्सप्रेस (माळवी/हिन्दी) २०९११/२०९१२ इन्दौरसङ्गमः भोपालसङ्गमः पश्चिम भानुवासरं विहाय ४१२ किमी (२५६ मील) ०३घ ०५नि २१० किमी/घंटा (१३० मील/घंटा) ८४ किमी/घंटा (५२ मील/घंटा) २७ जुन् २०२३ नर्मदापुरम्,
इटारसीसङ्गमः,
पिपरिया,
नरसिंहपुरम्
२४ जोधपुर-साबरमतीवन्देभारतद्रुतयानम् जोधपुर-साबरमती वन्दे भारत एक्सप्रेस (राजस्थानी)
જોધપુર-સાબરમતી વન્દે ભારત એક્સપ્રેસ (गुजराती)
१२४६१/१२४६२ जोधपुरसङ्गमः साबरमतीसङ्गमः उ प मङ्गलवासरं विहाय ४१२ किमी (२५६ मील) ०६घ १०नि १३० किमी/घंटा (८१ मील/घंटा) ७३ किमी/घंटा (४५ मील/घंटा) ७ जुलै २०२३ पालीमारवाड,
फालना,
आबूमार्गः,
पालनपुरसङ्गमः,
महेसाणासङ्गमः
२५ गोरखपुर-लखनौवन्देभारतद्रुतयानम् गोरखपुर-लखनऊ बन्दे भारत एक्सप्रेस (भोजपुरी/अवधी/हिन्दी) २२५४९/२२५५० इन्दौरसङ्गमः भोपालसङ्गमः उ पू शनिवासरं विहाय २९६ किमी (१८४ मील) ५घ ३०नि ११० किमी/घंटा (६८ मील/घंटा) ७१ किमी/घंटा (४४ मील/घंटा) ७ जुलै २०२३ बस्ती
आगामिनि सेवाः


प्रस्तावितम्[सम्पादयतु]

  1. आसीनशकटेन सह वन्देभारतद्रुतयानम् : नवदेहली-चण्डीगढ, नवदेहली-अमृतसर, देहली-लखनौ, हावरा-राँची, मुम्बई छशमअ-पुणे, देहली-भोपाल (रानीकमलापति), हावरा-पुरी अपि सूच्याम् उल्लिखिताः सन्ति । तेषु केचन केषाञ्चन शताब्दीद्रुतयानानां स्थाने स्थास्यन्ति ।
  2. शयनशकटेन सह मुम्बई छशमअ-फिरोजपुरकटकः मार्गः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Vande Bharat Express Trains: Check full list, ticket price, routes, stoppages, train numbers". TimesNow (in English). ३ जनवरी २०२३. आह्रियत ४ जनवरी २०२३. 
  2. "New-Delhi Varanasi Vande Bharat Express details". India Rail Info. आह्रियत १७ अप्रिल् २०२२. 
  3. "New-Delhi Katra Vande Bharat Express details". India Rail Info. आह्रियत १७ अप्रिल् २०२२. 
  4. "PM to flag off Vande Bharat 2 from Gandhinagar to Mumbai on Sept 30". Indian Express. आह्रियत १३ सितम्बर् २०२२. 
  5. "PM to flag off Vande Bharat 2 from Gandhinagar to Mumbai on Sept 30". Indian Express. आह्रियत १३ सितम्बर् २०२२. 
  6. "PM to flag off Vande Bharat 2 from Gandhinagar to Mumbai on Sept 30". Indian Express. आह्रियत १३ सितम्बर् २०२२. 
"https://sa.wikipedia.org/w/index.php?title=वन्देभारतद्रुतयानम्&oldid=484489" इत्यस्माद् प्रतिप्राप्तम्