वाग्भटः (द्वितीयः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वाग्भटः द्वितीयः इत्यस्मात् पुनर्निर्दिष्टम्)


वाग्भटः (Vagbhatta) संस्कृतस्य एकः महान् अलङ्कारिकः आसीत् । एषः द्वितीयः वाग्भटः । एतस्य कालांशः १४ शताब्दः । वाग्भटेन

  1. काव्यानुशासनम् (वाग्भटविरचितम्)
  2. ऋषभदेवचरितम्
  3. छन्दोनुशासनम्

इति ग्रन्थाः लिखिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वाग्भटः_(द्वितीयः)&oldid=438463" इत्यस्माद् प्रतिप्राप्तम्