वाग्भटालङ्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वाग्भटालङ्कार इत्यस्मात् पुनर्निर्दिष्टम्)



वाग्भटेन वाग्भटालङ्कारः(Vagbhatalankara) इति ग्रन्थः लिखितः । अस्मिन् प्रधानाः अलङ्काराः सर्वेऽपि सन्ति । अस्मिन् ५ परिच्छेदाःसन्ति । अत्र च काव्यलक्षणम्, काव्यसमयः, काव्यभाषा, गुणाः, दोषाः, अलङ्काराः, रीतयः, रसाः, इत्यादयः विचाराः निरूपिताः ।

प्रथमपरिच्छेदः[सम्पादयतु]

अस्मिन् व्युत्पत्तिः, अभ्यासः, कविसमयः च विद्यते ।

द्वितीयपरिच्छेदः[सम्पादयतु]

प्राकृतादिभाषालक्षणम्, काव्यदोषविवरणम्, उदाहरणानि च विद्यन्ते ।

तृतीयपरिच्छेदः[सम्पादयतु]

औदार्यसमतादिकाव्यगुणलक्षणानि विवृतानि सन्ति ।

चतुर्थपरिच्छेदः[सम्पादयतु]

शब्दालङ्कारलक्षणानि, अर्थालङ्कारलक्षणानि, काव्यरीतिः च अत्र उच्यन्ते ।

पञ्चमपरिच्छेदः[सम्पादयतु]

नवरसलक्षणानि, विभावानुभावरीतयः च मनोहरशैल्या सङ्गृहीताः सन्ति ।

अत्रत्यानि उदाहरणानि किं स्वयं रचितानि उत अन्येभ्यः ग्रन्थेभ्यः स्वीकृतानि इति न ज्ञायते । अस्य शैली सरसा इत्यत्र न विप्रतिपत्तिः । बोधप्रदाः केचन श्लोकाः अत्र उदाह्रियन्ते ।

पतितानां संसर्गम् त्यजन्ति दूरेण निर्मला गुणिनः ।
इति कथयन् जरतीनां हारः परिहरसि कुचयुगलम् ॥ (४, ८३)
ग्रामे वासो नायको निर्विवेकः ।
कौटिल्यानामेकपात्रं कलत्रम् ।
नित्यं रोगः पारवश्यं च पुंसाम् ।
एतत्सर्वं जीवतामेव मृत्युः ॥ (पृ १०७, श्लोकः १३३)

इदम् अत्यपकृष्ट-समुच्चयालङ्कारस्य उदाहरणम् ।

प्रश्नोत्तरालङ्कारस्य उदाहरणम् -

क्व वसन्ति श्रियो नित्यं भूभृतां वद कोविद ।
असावतिशयः कोऽपि यदुक्तमपि नोह्यते ॥ (पृ १०, श्लो १४६)

व्याख्यानकाराः[सम्पादयतु]

१ आदिनाथः / जिनवर्धनसूरिः
२ सिंहदेवगणि
३ मूर्तिधरः
४ क्षेमहंसगणिः
५ समयसुन्दरः
६ अनन्तभट्टस्य पुत्रः गणेशः
७ राजहंसः
८ वाचनाचार्यः
अन्यौ अनामधेयौ च व्याख्यानं लिखितवन्तौ स्तः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वाग्भटालङ्कारः&oldid=419379" इत्यस्माद् प्रतिप्राप्तम्