वि (उपसर्गः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वि इत्यस्मात् पुनर्निर्दिष्टम्)

वि विशेषेऽत्यये व्याप्तौ परिवर्ते विपर्यये ।

निवृत्तिपृथुताव्याजव्याख्यायानाश्वाभोजने ॥
विरोधे प्रैषपर्यायक्रियाक्रीडनवण्टने ।

रोधोद्वाहक्लेशदूरशौर्योद्योगनिशामने ॥
दानेऽन्यथात्वे नानात्वे नाशाश्चर्योक्तिमिश्रणे ।

भेदशिक्षामोहमुख्यविचारासम्मुखे व्यये ॥

प्रयोगाः[सम्पादयतु]

१ विशेषे – विराजते , विशिनष्टि ।
२ अत्यये – विभाति ।
३ व्याप्तौ – विभुः , व्याप्नोति ।
४ परिवर्ते – विनिमये , - विक्रीणीते , व्यतिलुनीते ।
५ विपर्यये – विस्मरति ।
६ निवृत्तौ – विरमति ।
७ पृथुत्वे – विकसति , विस्तीर्णम् ।
८ व्याजे – व्यपदिशति ।
९ व्याख्याने – व्याचष्टे , व्यनक्ति ।
१० आश्वासे – विश्वसति ।
११ भोजने – विदिशति ।
१२ विरोधे – विरुध्यते , विप्रतिपद्यते ।
१३ प्रैषे – विसृजति ।
१४ पर्याये – नृपं विशेते , क्रमेण सेवते इत्यर्थः ।
१५ क्रियायाम् – विदधाति ।
१६ क्रीडने – विहरति ।
१७ वण्टने – विभजति ।
१८ रोधे – विवध्नाति ।
१९ उद्वाहे – विवहति ।
२० क्लेशे – विषीदति ।
२१ दूरे – विप्रकृष्टः , व्यवहितः ।
२२ शौर्ये – विक्रामति ।
२३ उद्योगे – व्यवसायः ।
२४ विशामने – विज्ञापयति ।
२५ दाने – वितरति ।
२६ अन्यथात्वे – विपरिणमते , विवर्तते ।
२७ नानात्वे – विकल्पते , विचित्रम् ।
२८ नाशे – विलीयते ।
२९ आश्चर्ये – विस्मयते ।
३० उक्तौ – व्याहरति ।
३१ मिश्रणे – व्यतिकीर्यते ।
३२ भेदे – मन्त्रविस्तावः ।
३३ शिक्षायाम् - व्युत्पन्नः ।
३४ मोहे – विभ्रान्तः ।
३५ मुख्ये – विशिष्टः ।
३६ विचारे – विमृशति ।
३७ असम्मुखे – विमुखः ।
३८ व्यये – शतं विनयते ।

"https://sa.wikipedia.org/w/index.php?title=वि_(उपसर्गः)&oldid=395841" इत्यस्माद् प्रतिप्राप्तम्